SRIMADHVYASA

Home » Gita-Bhashya of Sri Anandatheertha in Unicode Sanskrit

Gita-Bhashya of Sri Anandatheertha in Unicode Sanskrit

श्रीमद्भगवद्गीत॥॥श्रीमद्भगवद्गीता भाष्यम्॥ 

देवं नारायणं नत्वा सर्वदोषविवर्जितम्।

परिपूर्णं गुरूंश्चापि गीतार्थं वक्ष्यामि लेशतः॥

उपोद्घातः

नष्टधर्मज्ञानलोककृपालुभिब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञान प्रदर्शनाय भगवान् व्यासोsवततार। ततश्चेष्टानिष्टप्राप्ति परिहार ­साधनादर्शनात् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानं वेदानधिकारिणां  स्त्रीशूद्रा­दीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदाद्यर्थोप­बृंहितां तदनुक्तकेवलेश्वर – ज्ञानदृष्टार्थयुक्तां च सर्वप्राणि नामाव­गाह्यानवगाह्यरूपां केवल भगवत्स्वरूपपरां परोक्ष्यार्थां महाभारतसंहिता­मचीक्लृपत्॥

तच्चोक्तम् –

लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्।

वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम्॥

 

अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्।

ततः प्रसन्नो भगवान् व्यासो भूत्वा तेन च॥

 

अन्यावताररूपैश्च वेदानुक्तार्थभूषितम्।

केवलेनात्मभोधेन दृष्टं वेदार्थसंयुतम्॥

 

वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्।

भारतं पञ्चरात्रं मूलरामायणं तथा॥

 

पुराणं भागवतं चेति संभिन्नः शास्त्र पुङ्गवः

इति नारायणाष्टाक्षरकल्पे॥

ब्रह्माऽपि तन्न जानाति ईषत् सर्वोऽपि जानति।

बह्वर्थमृषयस्तत् तु भारतं प्रवदन्ति हि॥इत्युपनारदीये॥

 

ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं चकार ह।

यस्मिन् दशार्थाः सर्वत्र ज्ञेयाः सर्वजन्तुभिः॥

इति नारदीये॥

भारतं चापि कृतवान् पङ्चमं वेदमुत्तमम्।

दशावरार्थं सर्वत्र केवलं विष्णुबोधकम्॥

 

परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत्॥इति स्कान्दे॥

 

यदि विद्याच्छतुर्वेदान् साङ्गोपनिषदान् द्विजः।

चेत् पुराणं संविद्यान्नैव स्याद्विचक्षणः॥

 

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।

बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति॥

 

मन्वादि केचिद्ब्रुवते ह्यास्तीकादि तथाऽपरे।

तथोपरिचराद्यन्ये भारतं परिचक्षते॥

 

भारतं सर्ववेदाश्च तुलामारोपिताः पुरा।

देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः॥

 

व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्

महत्त्वाद्बारवत्त्वाच्च महाभारतमुच्यते॥

 

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।

यदिहास्ति तदन्यत्र यन्नेहास्ति कुत्रचित्॥

‘विराटोद्योगसारावान्’  इत्यादि तद्वाक्यपर्यालोचनया, ऋषिः संप्रदायात्,   ‘कोह्यन्यः  पुण्ढरीकाक्षान्महाभारतकृद्भवेत्’  इत्यादि पुराणान्तर्गतवाक्यार्थान्यथाऽनुपपत्या, नारदाध्ययनादि­लिङ्गैश्चाव-सीयते। कथमन्यथा  भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः ?  प्रसिद्धश्च सोऽर्थः। कथं चान्यस्य न कर्तुं शक्यते ? ग्रन्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः।  न च कर्तुरेव।  इतरत्रापि साम्यात्।  तत्र च  सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुन­संवादरूपां भारत-पारिजातमधुभूतां गीतामुप निबबन्ध |  तच्चोक्तम् –

भारतं सर्वशास्त्रेषु भारते गीतिका वरा।

विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं तद्द्वयम्॥

     इति महाकौर्मे।

हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने इत्यादि च।

 

उपोद्घातः समाप्तः |

 

श्रीमद्भगवद्गीता

अथ प्रथमोध्यायः

धृतराष्ट्र उवाच

धर्म क्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥01॥

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥02॥

 

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥03॥

 

अत्र शूरा महेष्वासा भीमार्जुन समायुधि।

युयुधानो विराटश्ज दृपदश्च महारथः॥04॥

 

धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान्।

पुरुजित्कुन्तिभोजश्च शैभ्यश्च नरपुङ्गवः॥05॥

 

युधामन्युश्च विक्रन्त उत्तमौजाश्च वीर्यवान्।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥06॥

 

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम।

नायका मम सैन्यस्य सङ्ञार्थं तान् ब्रवीमि ते॥07॥

 

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।

अश्वत्थामा विकर्णश्च सौमदत्तिस्ततैव च॥08॥

 

अन्ये च बहवः शूरा मदर्थे त्यक्त जीविताः।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥09॥

 

आपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥10॥

 

अयनेषु च सर्वेषु यथाभागमवस्थिताः।

भीष्ममेवाभिरक्षन्तु भवन्तः  सर्व एव हि॥11॥

 

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः।

सिंहनादं विनद्योच्चैः शङ्खं दद्मौ प्रतापवान्॥12॥

 

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।

सहसैवाभ्यहन्यन्त स शब्धस्तुमुलोऽभवत्॥13॥

 

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥14॥

 

पाञ्चजन्यं हृषीकेषो देवदत्तं धनञ्जयः।

पौण्ढ्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥15॥

 

अनन्तविजयं राजा कुन्ती पुत्रो युधिष्ठिरः।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥16॥

 

काश्यश्च परमेष्वासः शिखण्डी च महारथः।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥17॥

 

दृपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।

सौभद्रश्च महाभाहुः शङ्खं दध्मुः पृथक् पृथक्॥18॥

 

स घोषो धार्थराष्ट्राणां हृदयानि व्यदारयत्।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥19॥

 

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।

प्रवृत्ते शस्त्र सम्पाते धनुरुद्यम्य पाण्डवः॥20॥

 

हृषीकेषं तदा वाक्यमिदमाह महीपते।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापयमेऽच्युत॥21॥

 

यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान्।

कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥22॥

 

योत्स्यमानानवेक्षेऽहं य एतऽत्र समागताः।

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥23॥

सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥24॥

 

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।

उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति॥25॥

 

तत्रापश्यत् स्थितान् पार्थः पितृ-नथ  पितामहान्।

आचार्यान् मातुलान् भ्रातृ-न्  पुत्रान् पौत्रान् सखींस्तथा॥26॥

 

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि।

तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥27॥

 

कृपया परयाऽऽष्टो विषीदन्निदमब्रवीत्।

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्णं युयुत्सुं समुपस्थितम्॥28॥

 

सीदन्ति मम गात्राणि मुखं च परिशुष्यति।

वेपतुश्च शरीरे मे रोमहर्षश्च जायते॥29॥

 

गाण्ढीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥30॥

 

निमित्तानि च पश्यामि विपरीतानि केशव।

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥31॥

 

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥32॥

 

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥33॥

 

अचार्याः पितरः  पुत्रास्तथैव च पितामहाः।

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बधिनस्तथा॥34॥

 

एतान् न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।

अपि त्रैलोक्यराज्यस्य हेतो किं नु महीकृते॥35॥

 

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन।

पापमेवाश्रयेदस्मान्  हत्वैतानाततायिनः॥36॥

 

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्।

स्वजनं हि कथं हथ्वा सुखिनः स्याम माधव॥37॥

 

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।

कुलक्षयकृतं दोषं मित्र द्रोहे च पातकम्॥38॥

 

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।

कुलक्षयकृतं दोषं प्रपश्यद्बिज्जनार्दन॥39॥

 

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत॥40॥

 

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥41॥

 

सङ्करो नरकायैव कलघ्नानां कुलस्य च।

पतन्ति पितरो ह्येषां लुप्त पिण्डोदकक्रियाः॥42॥

 

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥43॥

 

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।

नरके नियतं वासो भवतीत्यनुशुश्रुम॥44॥

 

अहो बत महात्पापं कर्तुं व्यवसिता वयम्।

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥45॥

 

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।

धार्तराष्छ्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥46॥

सञ्जय उवाच

एवमुक्त्वाऽर्जुनः सङ्ख्ये रथोपस्थ उपाविशत्।

विसृज्य सशरं चापं शोकसम्विग्नमानसः॥47॥

 

॥इति श्रीमद्भगवद्गीतायां प्रथमोऽध्यायः॥

 

अथ द्वितीयोध्यायः

सञ्जय उवाच

तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम्।

विषीदन्तमिदं वाक्यमुवाच मधुसूदन॥01॥

श्री भगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥02॥

 

क्लैभ्यं मा स्म गमः पार्थ नैतत् त्वय्युपपद्यते।

क्षुद्रं हृदयदौर्बल्यं त्यक्तोत्तिष्ठ परन्तप॥03॥

अर्जुन उवाच

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥04॥

 

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके।

हत्वाऽर्थकामांस्तु गरूनिहैव भुङ्जीय भोगान् रुधिरप्रदिग्धान्॥05॥

 

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः।

यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥06॥

 

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूडचेताः।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥07॥

 

न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम्।

अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्॥08॥

सञ्जय उवाच

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥09॥

 

तमुवाच हृषीकेशः प्रहसन्निव भारत। सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥10॥

भाष्यम्: तत्र  सेनयोर्मध्ये  बान्धवादिमोहचालसंवृतं विषीदन्तमर्जुनं भगवानुवाच॥

 श्री भगवानुवाच

अशोच्यानन्व शोचस्त्वं प्रज्ञावादांश्च भाषसे।

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥1॥

प्रज्ञावादान् स्वमनीषोत्थवचनानि। कथमशोच्याः ? गतासून्॥11॥

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।

न चैव न भविष्यामः सर्वे वयमतः परम्॥12॥

किमिति? नत्वेवाहम्। ईश्वरनित्यत्वस्याप्रस्तुतत्वाद् दृष्टान्तत्वेनाह  – न त्वेवेति। यथाऽहं नित्यः सर्ववेदान्तेषु प्रसिद्धः, एवं त्वमेते  जनादिपाश्च नित्याः॥12॥

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥13॥

देहिनो भाव एतद्भवति; तदेवासिद्धमिति चेत्, न। देहिनोऽस्मिन् यथा कौमारादिशरीरभेदेऽपि देही तदीक्षिता सिद्धः, एवं देहान्तरप्राप्तावपि, ईक्षितृत्वात्। नहि जडस्य शरीरस्य कौमाराद्यनुभवः सम्भवति। मृतस्यादर्शनात्। मृतस्य वाय्वाद्यपगमादनुभवाभावः, अहं मनुष्य इत्याद्यनुभावाच्चैतत् सिद्धमिति चेत्, न। सत्येवाविशेषे देहे सुप्त्यादौ ज्ञानादिविशेषादर्शनात्। समश्चाभिमानो मनसि। काष्ठादिवच्च।श्रुतेश्च।

प्रामाण्यं च प्रत्यक्षादिवत्। न च बौद्धादिवाक्यवत्। अपौरुषेयत्वात्। नह्यपौरुषेये पौरुषेयाज्ञानादयः कल्पयितं शक्याः। विना  च कस्यचिद्वाक्यस्यापौरुषेयत्वं सर्वसमयाभिमतधर्माद्यसिद्धिः।यश्च तौ नाङ्गीकुरुते नासौ समयी। अप्रयोजकत्वात्। माऽस्तु धर्मोऽनिरूप्यत्वादिति चेत्, न। सर्वाभिमतस्य प्रमाणं विना निषेद्धुमशक्यत्वात्।

न च सिद्धिरहप्रमाणिकस्येति चेत् , न। सर्वाभिमतेरेव प्रमाणत्वात्। अन्यथा सर्ववाचिकव्यवहारासिद्धेश्च। न च मया श्रुतमिति तव ज्ञातुं शक्यम्। अन्यथा वा प्रत्युत्तरं  स्यात्। भ्रान्तिर्वा तव स्यात् सर्वदुःखकारणत्वं वा स्यात्। एको वाऽन्यथा स्यात्। रचितत्वे च धर्मप्रमाणस्य कर्तुरज्ञानादि दोषशङ्का स्यात्। न चादोषत्वं स्ववाक्येनैव  सिद्ध्ययति। न च येन केनचिदपौरुषेय­मित्युक्तमुक्तवाक्यसमम्। अनादिकालपरिग्रहसिद्धित्वात्। अत प्रामाण्यं श्रुतेः। अतः कुतर्कैः धीरस्तत्र न मुह्यति॥

अथवा, जीवनाशं देहनाशं वाऽपेक्ष्य शोकः ? न तावत् जीवनाशम्। नित्यत्वादित्याह – नत्वेवेति। नापि देहनाशमित्याह देहिन इति। यथा कौमारादिदेहहानेन जरादि प्राप्तावशोकः, एवं जीर्णादिदेहहानेन देहान्तर प्राप्तावपि॥13॥

मात्रास्पर्शास्तु कौन्तेय शीतोष्ण सुखदुःखदाः।

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥14॥

तथाऽपि तद्दर्शनाभावादिना शोक इति चेत्, नेत्याह – मात्रास्पर्शा इति।मीयन्त इति मात्रा विषयाः। तेषां स्पर्शाः सम्बन्धाः। त एव हि शीतोष्णसुखदुःखदाः। देहे शीतोष्णादि सम्बन्धाद्दि शीतोष्ण्याद्यनुभव आत्मनः। ततश्च सुखदुःखे। न ह्यात्मनः स्वतः सुखदुःखादि सम्भवति।कुतः ? आगमापायित्वात् । यद्यात्मनः स्वतः स्युः सुप्तावपि स्युः। अतो यतो मात्रास्पर्शा जाग्रदादावेव ते सन्ति नान्यदेति तदन्वयव्यतिरेकित्वात् तन्निमित्ता एव नात्मनः स्वतः। आत्मनश्च तैर्विषयविषयिभावसम्बन्धादन्यः  सम्बन्धो नास्ति। न चागमापायित्वेऽपि प्रवाहरूपेणापि नित्यत्वमस्ति। सुप्तिप्रलया­दावभावादित्याह। अनित्या इति। अत आत्मनो देहाद्यात्मभ्रम एव सुखदुःखकारणम्। अतस्तद्विमुक्तस्य बन्धुमरणादिदुःखं न भवति। अतोऽभिमानं परित्यज्य तान् शीतोष्णादीन् तितिक्षस्व॥14॥

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥15॥

अतः  प्रयोजनमाह – यं हीति। यमेते मात्रास्पर्शा न व्यथयन्ति पुरिशयमेव सन्तम्। शरीरसम्बन्धाभावे सर्वेषामपि व्यथाभावात् पुरुषमिति विशेषणम्। कथं न व्यथयन्ति ? समदुःखसुखत्वात्।

तत् कथम् ? धैर्येण॥15॥

नासतो विद्यते ऽभावो नाभावो विद्यते सतः।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥16॥

नित्य आत्मेत्युक्तम्। किमात्मैव नित्य आहोस्विदन्यदपि ? अन्यदपि। तत् किमित्यत आह नासत इति। असतः कारणस्य सतः ब्रह्मणश्च अभावो न विद्यते।

‘प्रकृति पुरुषश्चैव नित्यौ कालश्चसत्तम’। इति वचनात् श्री विष्णुपुराणे। पृथक् विद्यत इत्यादरार्थः। असतः कारणत्वं च

‘सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः’। इति श्रीभागवते।

‘असतः सदजायत’ इति च। अव्यक्तेश्च। सम्प्रदायतश्चैतत् सिद्धमित्याह। उभयोरपीति। अन्तो निर्णयः ॥16॥

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।

विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥17॥

किं बहुना। यद्देशतोऽनन्तम् तन्नित्यमेव वेदाद्यन्यदपीत्याह – अविनाशीति। नापि शापादिना विनाश इत्याह विनाशमिति। अव्ययं च तत्॥17॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥18॥

भवतु देहस्यापि कस्यचिन्नित्यत्वमिति। नेत्याह -अन्तवन्त इति। अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाश इत्यत आह – नित्यस्येति। शरीरिण इतीश्वरव्यावृत्तये। न च नैमित्तिक इत्याह – अनाशिन इति। कुतः ? अप्रमेयेश्वरसरूपत्वात्। नह्युपादिबिम्बसान्निध्यनाशे प्रतिबिम्बनाशः सति च प्रदर्शके। स्वयमेवात्र प्रदर्शकः। चित्त्वात्।नित्यश्चोपाधिः  कश्चिदस्ति।

प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया। चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः॥इति भगवद्वचनात्॥18॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥19॥

व्यवहारस्तु भ्रान्त इत्याह – य एनमिति। कुतः ? उक्तहेतुभ्यो नायं हन्ति न हन्यते। नहि प्रतिबिम्बस्य क्रिया। स हि बिम्बक्रिययैव क्रियावान्। ‘ध्यायतीव’ इति श्रुतेष्च॥19॥

न जायते म्रियते वा कदाचिन्ना(ऽ)यं भूत्वा भविता वा न भूयः।

अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥20॥

अत्र मन्त्रवर्णोऽप्यस्तीत्याह – न जायत इति। नचेश्वरज्ञानवद्भूत्वा भविता। तद्धि ‘तदैक्षत’ ‘देशतः  कालतो योऽसाववस्थातः स्वतोऽन्यतः। अविलुप्तावबोधात्मा’ इत्यादि श्रुतिस्मृतिसिद्धम्। कुतः ? अजादि­लक्षणेश्वरसरूपत्वात्। शाश्वतः सदैकरूपः। पुरं देहमणतीति पुराणः। तथाऽपि न हन्यते हन्यमानेऽपि देहे॥20॥

वेदाविनाशिनं नित्यं य एनमजमव्ययम्।

कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥21॥

अतो य एवं वेद स कथं कं घातयति हन्ति वा ? अविनाशिनं नैमित्तिकनाशरहितम्। नित्यं स्वाभाविकनाशरहितम्। अथवा, अविनाशिनं दोषयोगरहितम्, नित्यं सदाभाविनम्  इति सर्वत्र विवेकः। दोषयुक्तपुरुषादिषु नष्टशब्दप्रयोगात्॥21॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥22॥

देहात्मविवेकानुभवार्थं दृष्टान्तमाह – वासांसीति॥22॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥23॥

स्वतः प्रायो निमित्तैश्चाविनाशिनोऽपि केनचिन्निमित्तविशेषेण स्यात्, ककच्छेदवत्, इत्यतो विशेषनिमित्तानि निषेधति – नैनमिति॥23॥

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।

नित्यः सर्वगतस्थाणुरचलोऽयं सनातनः॥24॥

वर्तमाननिषेधात्  स्यादुत्तरत्रेत्यत आह – अच्छेद्य इति। वर्तमा-नादर्शनाद्युक्तमयोग्यत्वमिति सूचयति वर्तमानापदेशेन। कुतोऽयोग्यता ? नित्यसर्वगतादि विशेषणेश्वरसरूपत्वात्। ‘शाश्वत’ इत्येकरूपत्वमात्रमुक्तम्। स्धाणुशब्देन नैमित्तिकमन्यथात्वं निवारयति। नित्यत्वं सर्वगतत्वविशेषणम्। अन्यथा पुनरुक्तेः। ऐक्योक्तावप्यनुक्त­­विशेषणोपादानान्नेश्वरैक्ये पुनरुक्तिः। युक्ताश्च बिम्बधर्माः तिबिम्बेऽविरोधे। तत्ताच –

‘रूपं रूपं  प्रतिरूपो बभूव’  ‘आभास एव च’ इत्यादिश्रतिस्मृतिसिद्धा। न चांशत्वविरोधः। तस्यैवांशत्वात्। न चैकरूपैवांशता। प्रमाणं चोभयविधवचनमेव।न चांशस्य प्रतिबिम्बत्वं कल्प्यम्। गाध्यादिष्वप्यंशबाहुल्यदृष्टेरितरत्रादृष्टेः। स्थाणुत्वेऽपि ‘ऐक्षत’  इत्याद्यविरुद्धमीश्वरस्य। उभयविधवाक्यात्। अचिन्त्यशक्तेश्च।

न च माययैकम् –

‘त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते’

‘न योगित्वादीश्वरत्त्वात्’

‘चित्रं न चैतत् त्वयि कार्यकारणे’

इत्याद्यैश्वर्येणैव विरुद्धधर्माविरोधोक्तेः। महातात्पर्याच्च। मोक्षो हि महापुरुषार्थः  –

‘तत्रापि मोक्ष एवार्थः’

अन्तेषु रेमिरे धीरा ते मध्येषु रेमिरे।

अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमेतयोः॥

पुण्यचितो लोकः क्षीयतेइत्यादिश्रुतिस्मृतिभ्यः

स च विष्णुप्रसादादेव सिद्ध्यति –

वासुदेवमनाराध्य को मोक्षं समवाप्नुयात्

तुष्टे तु तत्र किमलभ्यमनन्त ईशे

तत्प्रसादादवाप्नोति परां सिद्धिं संशयः

येषां एव भगवान् दययेदनन्तः

सर्वात्मना श्रितपदो यदि निर्व्यलीकम्।

ते वै विदन्त्यतितरन्ति देवमायां

नैषां ममाहमिति धीः श्वसृगालभक्ष्ये

 

तस्मिन् प्रसन्ने किमिहास्त्यलभ्यम् धर्मार्थकामैरलमल्पकास्ते

ऋते यदस्मिन् भव ईश जीवास्तापत्रयेणोपहता शर्म।

आत्मन् लभन्ते भगवंस्तवाङ्घ्रिच्छायांशविद्यामत आश्रयेम

ऋते भवत्प्रसादाद्धि कस्य मोक्षो भवेदिह’,  ‘तमेवं विद्वान्इत्यादिश्रुतिस्मृतिभ्यः।

स चोत्कर्षज्ञानादेव भवति। लोकप्रसिद्धेः। लोकसिद्धमविरुद्ध­मन्यत्राप्यङ्गीकार्यम्। अहल्याजारत्वाद्यपि दोषकृतोऽपि ते न बहुतरोलेप आसीदित्युत्कर्षमेव वक्ति। बहुनरकफलो ह्यसौ।

तस्य लोम मीयतेइति श्रुत्यन्तराच्च।

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्इति तदुक्तेश्व।

सत्यं सत्यं पुनः सत्यं शपथैश्चापि कोटिभिः।

विष्णुमाहात्म लेशस्य विभक्तस्य कोटिधा।

पुनश्चानन्तदा तस्य पुनश्चापि ह्यनन्तदा।

नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराःइति नारदीये।

अन्योत्कर्ष ऐक्यं च –

तथैव सर्वशास्त्रेषु महाभारतमुत्तमम्

को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्।

इत्यादि ग्रन्थान्तरसिद्धोत्कर्षमहाभारतविरुद्धम्। तत्र हि

नास्ति नारायणसमं भूतं भविष्यति।

एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्

यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः।

त्वत्समोऽस्ति

इत्यादिषु साधारणप्रश्नावसर एव महान्तमुत्कर्षं विष्णोर्वक्ति। अन्यत्र यत्किञ्चदुक्तावप्यसाधारण एवावसरे। तद्ध्यग्न्यादेरपि वेदादावस्ति –

त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः

विश्वस्मादिन्द्र उत्तरःइत्यादिषु।

तद्ग्रन्थविरोधाच्च। तथाहि स्कान्दे शैवे –

यदन्तरम्  व्याघ्रहरीन्द्रयोर्वने यदन्तरं मेरुगिरीन्द्रविन्द्ययोः।

यदन्तरम् सूर्यसुरेढ्यबिम्बयोस्तदन्तरं रुद्रमहेन्द्रयोरपि॥

यदन्तरम् सिंहगजेन्द्रयोर्वने यदन्तरं सूर्यशशाङ्कयोर्दिवि।

यदन्तरम् जाह्नविसूर्यकन्ययोस्तदन्तरं ब्रह्मगिरीशयोरपि॥

यदन्तरम् प्रलयजवारिविप्लुषोर्यदन्तरं स्तम्भहिरण्यगर्भयोः।

स्फुलिङ्गसंवर्तकयोर्यदन्तरं तदन्तरं विष्णुहिरण्यगर्भयोः॥

अनन्तत्वान्महाविष्णोस्तदन्तरमनन्तकम्।

माहात्म्य सूचनार्थाय ह्युदाहरणमीरितम्॥

तत्समोऽभ्यधिको वाऽपि नास्ति कश्चित् कदाचन।

एतेन सत्यवाक्येन तमेव प्रविशाम्यहम्॥इत्याद्याह॥

तत्रैव शिवं प्रति मार्कण्ढेयवचनम् –

संसारार्णवनिर्मग्न इदानीं मुक्तिमेष्यसिइत्यादि।

पाद्मे शैवे मार्कण्डेयकथाप्रबन्धे शिवान्निषिद्य विष्णोरेव मुक्तिमाह –

अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनःइत्यादि।

समब्राह्मविरोधाच्च। वेदश्चेतिहासाद्यविरोधेन योज्यः। ‘यदि विद्यात्’ इत्यादिवचनात्। अनिर्णयाच्चेन्द्रादिशङ्कयाऽन्यथा। तत्रापीष्टसिद्धिः। नामवैशेष्यात्। अतो भगवदुत्कर्ष एव सर्वागमानां महातात्पर्यम्। तथाऽपि स्वतःप्रामाण्यात् सन्नेवोच्यते। अविरोधात्। न च प्रमाणसिद्धस्यान्यत्रादृष्ट्याऽपह्नवो युक्तः। दर्मवैचित्र्यादर्थानाम्। स्वतःप्रामाण्यानङ्गीकारे मानोक्तावप्यदोषत्वं च साधयेदित्यतिप्रसङ्गः। अनन्यापेक्षया च तत्परत्वं सिद्धिमार्गानाम् –

नारायणपरा वेदाः’ ‘सर्वे वेदा यत्पदमामनन्ति

वासुदेवपरा वेदाःइति।

‘न चैतद्विरुद्धम्। ईश्वरनियमात्। अनादौ च तत् सिद्धम् – ‘द्रव्यं कर्म कालश्च च’ इत्यादौ। प्रयोजकत्वं तु पूर्वोक्तन्यायेन।अतः सिद्धमेतत्। तच्चानन्यापेक्षाचिन्त्यशक्तित्व एव युक्तम्। अतो न मायामयमेकम्। अचलत्वं तु।-

अप्रहर्षमनानन्दम्’ ‘असुखम्’ ‘अप्रज्ञम्’ ’असद्वाइत्यादिवत्। क्रियादृष्टेः

तपो मे हृदयं साक्षात् तनुर्विद्या क्रियाऽऽकृतिःइत्याद्युक्तेः।

अतश्च न मायामयं सर्वं। ऐश्वर्यवाचीभगशब्देनैव संबोधनाच्चं ‘तं त्वा भग’ इत्यादौ। स्वरूपत्वान्नमायामयत्वं युक्तम्।

विज्ञानशक्तिरहमासमनन्तशक्तेः

मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे

पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया इत्यादिवचनात्॥24

अव्यक्तोऽयंमचिन्त्योऽयमविकार्योऽयमुच्यते। तस्मादेवं विदित्वैनं  नानुशोचितुमर्हसि॥25॥

अतएवाव्यक्तादिरूपः॥25॥

आथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।

तथाऽपि त्वं महाबाहो नैनं शोचितुमर्हसि॥26॥

अस्त्वेवमात्मनो नित्यत्वम् ; तथाऽपि देहसंयोगवियोगात्मक­जनिमृती स्त एवेत्यत आह – अथेति ॥26॥

जातस्य हि ध्रुवो मृत्युर्द्रुवं जन्म मृतस्य च।

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥27॥

कुतोऽशोकः ? नियतत्वादित्याह – जातस्येति॥27॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।

अव्यक्तनिधनान्येव तत्र का परिदेवना॥28॥

तदेव स्पष्टयति – अव्यक्तादीनीति॥28॥

आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः।

आश्चर्यवच्चैनमन्यः  शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित्॥29॥

देहयोगवियोगस्य नियतत्वादात्मनश्चेश्वरसरूपत्वात् सर्वथाऽ­नाशान्न शोकः कार्य इत्यपसंहर्तुमैश्वरं सामर्थ्यं पुनर्दर्शयति – आश्चर्यवदिति। दुर्लभत्वेनेत्यर्थः। तद्द्याश्चर्यं लोके। दुर्लभोऽ­पीश्वरसरूपत्वात् सूक्ष्मत्वाच्चात्मनस्तद्रष्टा॥29॥

देही नित्यमवध्योऽयं देहे सर्वस्य भारत।

तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥30॥

 

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि। धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते॥31॥

 

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं

सुखिनः क्षत्रयाः पार्थ लभन्ते युद्धमीदृशम्॥32॥

 

अथ चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि।

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥33॥

 

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।

सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते॥34॥

 

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥35॥

 

अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्॥36॥

 

हतो वा प्राप्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥37॥

 

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥38॥

 

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु।

बुद्ध्या युक्तो यया पार्थ कर्मबन्दं प्रहास्यसि॥39॥

साङ्ख्यं ज्ञानम्।

शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयतेइति भगवद्वचनाद्व्यासस्मृतौ।

योग उपायः।

दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयः प्रसिद्धये

इति प्रयोगाद्भागवते।

नेतरौ साङ्ख्ययोगावुपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन। कर्मयोग इत्यादिप्रयोगाच्च। निन्दितत्वाच्चेतरयोः मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तत्या। वेदानां त्वेकार्थत्वान्न विरोधः। पार्थक्यं तु साङ्ख्याद्यपेक्षया युक्तम्। तत्रैव चित्रशिखण्डिशास्त्रे पञ्चरात्रमूले वेदैक्योक्तेश्च। एवमेव सर्वत्र साङ्ख्ययोगशब्दार्थ उपादेयवाचको वर्णनीयः। युक्तेश्च। ज्ञानं हि जैवमुक्तम्। उपायश्च वक्ष्यते। बुद्ध्यतेऽनयेति बुद्धिः। साङ्ख्यविषयो यया वाचा बुद्ध्यते सा वागभिहितेत्यर्थः॥29॥

नेहाभिक्रमनाशोऽस्ति  प्रत्यवायो न विद्यते।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥40॥

 

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥41॥

योग इमां  बुद्धिं श्रुण्वित्युक्तम् ; बह्व्यो हि बुद्धयो मतभेदात् ; तत् कथमेकत्र निष्ठां करोमीत्यत आह – व्यवसायात्मिकेति। सम्यग्युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थः॥41॥

यामिमां पुष्पितां वाचं प्रवद्यन्त्यविपश्चितः।

वेदावादरताः पार्थ नान्यदस्तीति वादिनः॥42॥

 

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥43॥

 

भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम्।

व्यवसायात्मिका बुद्धिः  समादौ न विधीयते॥44॥

स्युरवैदिकानि मतान्यव्यवसायात्मकानि, न तु वैदिकानि। तेऽपि हि केचित् कर्माणि स्वर्गादिफलान्येवाहुरित्यत आह – यामिमामिति। यामाहुस्तयेत्यन्वयः। मोक्षफलमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति। वेदवादरताः कर्मादि वाचकवेदवादरताः ; वेदैर्यन्मुखत उच्यते तत्रैव रताः। नान्यदस्तीति वादिनः।

परोक्ष्यविषया वेदाः’ ‘परोक्षप्रिया इव हि देवाः’,

मां विधत्तेऽभिदत्ते माम्

इत्यादिभिः पारोक्ष्येण प्रायो भगवन्तं वदन्ति। भोगैश्वर्यगतिं प्रति तत्प्राप्तिं प्रति।  तत्प्राप्ति फला एव वेदा इति वदन्तीत्यर्थः। तेषां सम्यग्युक्तिनिर्णयात्मिका बुद्धिः, समाधौ समाध्यर्थे न विधीयते।  सम्यग् निर्णीतार्थानां हीश्वरे मनःसमाधानां सम्यग्भवति। तद्धि मोक्षसाधनम्। उक्तं चैतदन्यत्र –

तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन्।

स्वप्ने निरुक्त्या गृहमेधसौख्यं यस्य हेयानुमितं स्वयं स्यात्इति॥42-44

त्रैगुण्य विषया वेदा निस्त्रैगुण्यो भवार्जुन।

निर्द्वन्द्वो नित्यसत्त्वस्तो निर्योगक्षेम आत्मवान्॥45॥

तां योगबुद्धिमाह। त्रैगुण्यविषया इत्यादिनेतरपोद्य। वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि स्वर्गादि प्रतीतितोऽर्थ इव भवति।

परोक्षवादी वेदोऽयम्इति ह्यक्तम्।

अतः प्रातीतिकेऽर्थे भ्रान्तिं कुवित्यर्थः।

वादो विषयकत्वं मुखतो वचनं स्मृतम्इत्यभिधानम्।

न तु वेदपक्षो निषिध्यते।

वेदे रामायणे चैव पुराणे भारते तथा।

आदावन्ते मध्ये विष्णुः सर्वत्र गीयते।

सर्वे वेदा यत्मदम्

वेदोऽखिलो धर्ममूलं स्मृतिशीले तद्विदाम्।

आचारश्चैव साधूनामात्मनो रुचिरेव च।

वेदप्रणिहितो धर्मोह्यधर्मस्तद्विपर्ययः।

इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेः।

तद्विहितस्य तद्विरुद्धस्यच धर्माधर्मत्वोक्तेश्च॥45

यावानर्थ उदपाने  सर्वतः संप्लुतोदके।

तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥46॥

तथाऽपि काम्यकर्मिणां फलं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह -यावानर्थ इति। यथा यावानर्थः प्रयोजनमुदपाने  कूपे भवति तावान् सर्वतः सम्प्लुतोदकेऽन्तर्भवत्येव, एवं सर्वेषु वेदेषु यत् फलं तद्विजानताऽपि ज्ञानिनो ब्राह्मणस्य फलेऽन्तर्भवति। ब्रह्म अणतीति ब्राह्मणः अपरोक्षज्ञानी। स हि ब्रह्म गच्छति। विजानत इति ज्ञानफलत्वं तस्य दर्शयति॥49॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥47॥

कामात्मनां निन्दा कृता कथमेषां ‘स्वर्ग कामो यजेत’  इत्यादौ कामस्यापि विहितत्वादित्यत आह – कर्मण्येवेति। त इत्युपलक्षणार्थम्। तव ज्ञानिनोऽपि  न फलकामकर्तव्यता। किम्वन्येषाम्। नत्वस्तिकेषां­चिन्नतेऽस्तीति। स हि ज्ञानी नरांश इन्द्रश्च। मोहादिस्त्वभिभवादेः। यदि तेषां शुद्धसत्त्वानां न स्याज्ञानम्, क्वान्येषाम्? उपदेशादेश्चसिद्धं ज्ञानं तेषाम्। ‘पार्थार्ष्टिषेण ……’ इत्यादिज्ञानिगणनाच्च।

कामनिषेद एवात्र। फलानि ह्यस्वातन्त्र्येण भवन्ति। नहि कर्मफलानि कर्माभावे यत्नतोऽपि भवन्ति। भवन्ति च काम्यकर्मिणो विपर्ययप्रयत्नेऽप्यविरोधे। अतः कर्माकरण एव प्रत्यवायः।न तु ज्ञानादिनावाऽकामनाय वा फलाप्राप्तौ। अतः कर्मण्येवाधिकारः। अतस्तदेव कार्यम्। न तु कामेन ज्ञानादिनिषेधेन वा फलप्राप्तिः। कामवचनानां तु तात्पर्यं भगवतैवोक्तम्-

रोचनार्थं फलशृतिः’ ‘यथाभैषज्यरोचनम्इत्यादौ भागवते।

अत एव कामी यजेतेत्यर्थः . न तु कामी भूत्वेत्यर्थः। ‘निष्कामं  ज्ञानपूर्वं च’ इति वचनात्। वक्ष्यमाणेभ्यश्च।

वसन्ते वसन्ते ज्योतिषा यजेतइत्यादिभ्यश्च।

अतो मा कर्मफलहेतुर्भूः। कर्मफलं  तत्कृतौ हेतुर्यस्य स कर्मफलहेतुः। स मा भूः। तर्हि न करोमीत्यत आह – मा त इति। कर्माकरणे स्नेहो माऽस्त्वित्यर्थः। अन्यफलाभावेऽपि मत्प्रसादाख्य­फलभावात्। इच्छा च तस्य युक्ता ‘वृणीमहे ते परितोषणाय’ इत्यादि महदाचारात्। अनिन्दनात् , विशेषत इतरनिन्दनाच्च। सामान्यं विशेषो बाधत इति च प्रसिद्धम्’ सर्वानानय नैकं मैत्रम्’ इत्यादौ। अतः .

‘नैकात्मतां म स्पृहयन्ति केचित्’ , ‘भक्तिमन्विच्छन्तः’ , ‘ब्रह्मजिज्ञासा’ , ‘विज्ञायप्रज्ञां’, ‘द्रष्टव्यः’ इत्यदिवचनेभ्यः, स्वार्थसेवकं प्रति न तथा स्नेहः। किं ददामीत्युक्ते सेवादि याचकं प्रति बहुतरः स्नेह इति लोकप्रसिद्धन्यायाच्चभक्तिज्ञानादिप्रार्थना कार्येति सिद्धं॥47॥

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।

सिद्ध्यः सिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥48॥

पूर्वश्लोकोक्तं स्फष्टयति – योगस्थ इति। योगस्थ  – उपायस्थः। सङ्गं – फलस्नेहं, त्यक्त्वा। तत एव सिद्ध्यसिद्ध्योः समो भूत्वा। स एव च मयोक्तो योगः॥48॥

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥49॥

इतश्चयोगाय युज्यस्वेत्याह – दूरेणेति। बुद्धियोगात् – ज्ञानलक्षणादुपायात्। दूरेण – अतीव। अतो बुद्धौशरणं -ज्ञाने स्थितिम्। फलं कर्मकृतौ हेतुर्येषां ते फलहेतवः॥49॥

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥50॥

ज्ञानफलमाह – बुद्धियुक्त इति। सुकृतमप्यप्रियं मानुष्यादि जहाति, न बृहत्फलमप्युपासनादिनिमित्तम् –

हास्य कर्म क्षीयते ’,

अविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते

बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति ’  इत्यादिश्रुतिभ्यः

अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्र। उभयक्षयश्रुतिरप्यनिष्टविषया। नहीष्टपुण्यक्षये किञ्चित् प्रयोजनम्। न चेष्टनाशो ज्ञानिनो  युक्तः।  इष्टाष्च केचिद्विषयाः –

यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः  समुत्तिष्ठन्ति’,

प्रजापतेः सभां वेश्म प्रपद्ये। यशोऽहं भवानि ब्राह्मणानाम्’,

स्त्रीभिर्वा यानैर्वा’,

अस्माद्द्येवात्मनो यद्यत् कामयते तत्तत् सृजते

कामान्नी कामरूप्यनुसञ्चरन्’ , ‘ एकधा भवतिइत्यादि श्रुतिभ्यः।

बहुत्वेऽप्यात्मसुखस्य पुनरिष्टत्वात् कर्मसुखे न विरोधः। अनुभव­शक्तिश्चेष्वरप्रसादात्। श्रुतेश्च। न च शरीरपातात्  पूर्वमेतत्

तत्र  पर्येति’, ‘एतमानन्दमयमात्मानमुपसङ्क्चम्य

इत्याद्युत्तरत्र श्रवणात्।

न चैकीभूत एव ब्रह्मणा सः –

मग्नस्य हि परेऽज्ञाने किं दुःखतरं भवेत्

इत्यादिनिन्दनान्मोक्षधर्मे। परिहारे पृथग्भोगाभिधानाच्च। शुकादीनां पृथग्दृष्टेश्च। ‘जगद्वापारवर्जम् ’ इत्यैश्वर्यर्मार्यादोक्तेश्च

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताःइति च।

उपाधिनाशे  नाशाच्च प्रतिबिम्बस्य। न चैकीभूतस्य पृथग् ज्ञाने मानं पश्यामः। ‘आसं दुःखी नासम् ‘ इति ज्ञानविरोधाश्चेश्वरस्य। अनेन रूपेणेति च। भेदाभावात्। न च प्रतिबिम्बस्य बिम्बैकम्  लोके पश्यामः। उपाधिनाशे मानं वा। ‘मग्नस्य हि परेऽज्ञाने’  इति  दुःखात्मकत्वोक्तेश्च। ‘याव दात्मभावित्वात् ‘इत्युपादिनित्यताभिधानाच्च। अतोऽन्यवचनं प्रतीयमानमप्यौपचारिकम्। दृष्ट्वाश्चते भगवतो भिन्ना नारदेन। प्रतिशाखं  च ‘स एकधा’ इत्यादिषु भेदेन प्रतीयन्ते। विरोधे तु युक्तिमतामेव बलवत्त्वम्। युक्तयुश्चात्रोक्ताः  ‘मग्नस्य हि’ इत्यादयः। अतो जले जलैकीभाववदेकीभावः। उक्तं च –

यथोदकं शुद्धे शुद्धम्  ‘, ‘यथा नद्यःइत्यादौ।

तत्राप्यन्योन्यात्मकत्वे वृद्ध्यसम्भवः। अस्ति चेषेत् समुद्रेऽपि द्वारि। महत्त्वादन्यत्रा दृष्टिः।

ता एवापो ददौ तस्य ऋषिः शंशितव्रतः

इति महाकौर्मे समर्थानां भेदज्ञानाच्च।

नैव तत् प्राप्नुवन्त्येते  ब्रह्मेशानादयः सुराः।

यत् ते पदं हि कैवल्यम्इति निषेदाच्च नारदीये।

सविचारश्च निर्णयः कृतो मोक्षधर्मेषु।

बलवांश्च सविचारो निर्णयो वाक्यमात्रात्। अतो – ‘यत्र नान्यत्  पश्यति’ ‘इत्याद्यपि तदधीनसत्तादिवाचि। अन्यथा कथमैश्वर्यादि स्यात्? न च तन्मायामयमित्युक्तम्। अन्यथा कथं तत्रैव, ‘स एकदा’ इत्यादि ब्रूयात्  ? न च – ‘न ह वै सशरीरस्य’  इत्यादिविरोधः। वैलक्षण्यात् तच्छरीराणाम्। अभौतिकानि हि तानि नित्योपाधिनिर्मितानीश्वरशक्त्या। तथाचोक्तम्

‘शरीरं  जायते तेषां षोडश्या कलयैव तु’ इत्यादि नारायणकल्पे। वदन्ति च लौकिकवैलक्षण्येऽभावशब्दम् – ‘अप्रहर्षमनानन्दम्’, ‘सुखदुःखबाह्यः’ इत्यादिषु। निरुक्त्यभावाच्च न तानि शरीराणि। तथाहि

श्रुतिः॥  ‘अशारीतीँ   तच्चरीरमभवत् ’ इति । नहि तानि शीर्णानि भवन्ति। ‘सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च’। इत्यादिवचनात्।

साम्यात् प्रयोगः । प्रयोगाच्च –

अनिन्द्रिया अनाहारा अनिष्पन्दाः सुगन्दिनः’,

देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्

इत्यादि दृष्टदेहेश्वेव। न चैषाऽन्या गौणी मुक्तिः।

बहुनाऽत्र किमुक्तेन यावच्छ्वेतं गच्छति।

योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः

-इत्यादित्यपुराणे तदन्यमुक्तिनिषेधात्।

ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात् तत्रैव यान्ति। योग्यत्वं चात्र विवक्षितम्। युधिष्ठिरप्रश्न इतरनिन्दनाच्च। सायुज्यं च ग्रहवत्। तदुक्तेश्च-

भुञ्जते पुरुषं प्राप्य यथादेवग्रहादयः।

तथा मुक्तावुत्तमायां  बाह्यान् भोगांस्तु भुञ्जते

इति नारायणाष्टाक्षरकल्पे।

अतोऽनिष्टस्यैव वियोगः। सोऽस्त्येव सर्वात्मना –

अदुःखं’ , ‘सर्वदुःखविवर्जिताः’, ‘अशोकमहिमम् ’ , ‘यत्र गत्वा शोचतिइत्यादिभ्यः।

विशेषवचनाभावाच्च। येषां त्वीषद्धृश्यते ते न सायज्यं प्राप्ताः। सामीप्याद्येव तेषाम्। अतः प्रारब्धकर्मशेषभावात् तद्भुक्त्वा सायुज्यं गच्छन्ति। तच्चोक्तम् –

सङ्कर्षणादयः सर्वे स्वाधिकारादनन्तरम्

प्रविशन्ति परं देवं विष्णुं नास्त्यत्र संशयःइति व्यासयोगे।

अतोऽनिष्टस्य सर्वात्मना वियोगः।

परब्रह्मत्वमिच्छामि परब्रह्म जनार्दन

इत्यादिना ब्रह्मादिभिरपि प्रार्थितत्वात्।

मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित्।

ऋते वैष्णवमानन्दं वाङ्मनोऽगोचरं महत्

इत्यादेश्च ब्रह्मादिपादादप्यधिकतमं सुखं मोक्ष इति सिद्धम्। अतो योगाय यज्यस्व ज्ञानोपायाय। तद्धि कर्मकौशलम्॥ 50

कर्मजं बुद्धियुक्ता हि फलं  त्यक्त्वा मनीषिणः।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥51॥

तदुपायमाह – कर्मजमिति। कर्मजं फलं त्यक्त्वा , अकामनायेश्वराय समर्प्य। बुद्धियुक्ताः सम्यग् ज्ञानिनो भूत्वा पदं गच्छन्ति। सयोगकर्म ज्ञानसाधनम् , तन्मोक्षसाधनमिति भावः॥51॥

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥52॥

कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीति ? आहयदेति। निर्वेदं – नितरां लाभम्। प्रयोगात् –

तस्माद्ब्राह्मणः  पाण्डित्यं निर्विद्यइत्यादि।

नहि तत्र वैराग्यमुपपद्यते। तथा सति पाण्डित्यादिति स्यात्। न च ज्ञानिनां भगवन्महिमादिश्रवणे विरक्तिर्भवति।

आत्मारामा हि मुनयो निर्ग्राह्या अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिःइति वचनात्।

अनुष्ठानाच्च शुकादीनाम्। न च तेषां फलं नास्ति। तस्यैव महत्सुखत्वात् तेषाम् –

या निवृतिस्तनुभृतां तव पादपद्मध्यानाद्भवज्जनकथाश्रवणेन वा स्यात्।

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किम्वन्तकासिलुलितात् पततां विमानात्॥इत्यादिवचनात्।

तेषामप्युपासनाधिफलस्य साधितत्वात्। तारतम्याधिगतेश्च। तथाहि यदि तारतम्यं न स्यात्,

नात्यन्तिकं विगणयन्त्यपि ते प्रसादम् ’,

नैकात्मतां मे स्पृहयन्ति केचित्

एकत्वमप्युत दीयमानं गृह्णन्ति

इति मुक्तिमप्यनिच्छतामपि मोक्ष एव फलं तमिच्छितामपि स एव भवति सुप्रतीकादीनामिति कथमनिच्छतां स्तुतिरुपपन्ना स्यात् ?

वचनाच्च-

यथा भक्तिविशेषोऽत्र दृष्यते पुरुषोत्तमे।

तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्ग भेदते।

योगीनां भिन्नलिङ्गानामाविर्भूतस्वरूपिणाम्।

प्राप्तानां परमानन्दं तारतम्यं सदैव हिइति।

त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन।

मद्भक्तियोगाज्ञानाच्च सर्वानतिशयिष्यसिइति च।

साम्यवचनं तु प्राचुर्यविषयं  दुःखाभावविषयं च। तथा चोक्तम्।

दुःखाभावः परानन्दो लिङ्गभेदः समा मताः।

तथाऽपि परमानन्दो ज्ञानभेदात् तु भिद्यतेइति नारायणाष्टाक्षरकल्पे।

अतो न वैराग्यं श्रुतादावत्र विवक्षितम्। न च सङ्कोचे मानं किञ्चिद्विद्यमान इतरत्र प्रयोगे। महद्बिः श्रवणीयस्य श्रुतस्य च वेदादेः फलं प्राप्स्यसीत्यर्थः॥52॥

शृतिविप्रतिपन्ना ते यथा स्थास्यति निश्चला।

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥53॥

तदेव स्पष्टयति श्रतिविप्रतिपन्नेति। पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति;  ततश्च समाधावचला, ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात् ; तदा योगमवाप्स्यिसि – उपायसिद्धो भवसीत्यर्थः॥53॥

अर्जुन उवाच

स्थितप्रज्ञ्यस्य का भाषा समाधिस्तस्य केशव।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥54॥

स्थिताप्रज्ञा ज्ञानं यस्य स – स्थिथप्रज्ञः। भाष्यतेऽनयेति – भाषा। लक्षणमित्यर्थः। उक्तं  लक्षणमनुवदति लक्षणान्तरं  पृच्छामीति ज्ञापयितुम् समाधिस्थस्येति। कं ब्रह्माणमीशं रुद्रं च वर्तयतीति – केशवः। तथाऽहि निरुक्तिः कृता हरिवंशेषु रुद्रेण कैलासयात्रायाम्।

हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च।

सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान्इति वचनान्तराच्च।

किमासीत ? किं प्रत्यासीत ?  न चार्जुनो न जानाति तल्लक्षणादिकम् ­-

जानन्ति पूर्वराजानो देवर्षयस्तथैव हि।

तथाऽपि धर्मान् पृच्छन्ति वार्तायै गुह्यवित्तये।

ते गुह्याः  प्रतीयन्ते पुराणेष्वल्पबुद्धिनाम्इति वचनात्॥54

श्री भगवानुवाच

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञ्यस्तदोच्यते॥55॥

गमनादिप्रवृत्तिर्नात्यभिसन्धिपूर्विका मत्तादिप्रवृत्तिवदिति ‘या निशा’ इत्यादिना दर्शयिष्यन् लक्षणं प्रथमत आह – प्रजाहातीति। एवं परमानन्दतृप्तः किमर्थमेवं प्रवृत्तिं करोतीति प्रश्नाभिप्रायः। प्रारब्धकर्मणेषत्तिरोहित ब्रह्मणो वासनया प्रायोऽल्पाभिसन्धिप्रवृत्तिः सम्भवतीत्याशयवान् परिहरति। प्रायः सर्वान् प्रजहाति। शुकादीनामपीषद्दर्शनात्। ‘त्वत्पादभक्तिमिच्छन्ति  ज्ञानिनस्तत्वदर्शिनः’

इत्युक्तेस्तामिच्छन्ति। यदा त्विन्द्रादीनामाग्रहो दृश्यते तदऽभिभूतं तेषां ज्ञानम्। तच्चोक्तम् –

अधिकारिकपुंसां तु बृहत्कर्मत्वकारणात्।

उद्भवाभिभवौ ज्ञाने ततोऽन्येभ्यो विलक्षणाःइति

अत एव वैलक्षण्यादनधिकारिणामाग्रहादि चेदस्ति न ते ज्ञानिन इत्यवगन्तव्यम्।

न चात्र समाधिं कुर्वतो लक्षणमुच्यते। ‘यः सर्वत्रानभिस्नेहः’ इति  स्नेहनिषेधात् । नहि समाधिं  कुर्वतस्तस्य शुभाशुभप्राप्तिरस्ति। असम्प्रज्ञातसमाधेः । सम्प्रज्ञाते त्वविरोधः। तथाऽपि न तत्रैवेति नियमः।

कामादयो जायन्ते ह्यपि विक्षिप्तचेतसाम्।

ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात्इति स्मृतेः।

मनोगता हि कामाः। अतस्तत्रैव तद्विरुद्धज्ञानोत्पात्तौ युक्तं हानं तेषामिति दर्शयति -मनोगतानिति। विरोधश्चोच्यते ‘रसोऽप्यस्य परं दृष्ट्वानिवर्तते’ इति। न चैतददृष्ट्वाऽफलपनीयम्। पुरुषवैशेष्यात्।

आत्मना परमात्मना। परमात्मन्येव  स्थितः सन्। आत्माख्ये तस्मिन्  स्थितस्य तत्प्रसादादेव तुष्टिर्भवति।

विषयांस्तु परित्यज्य रामे स्थितिमतस्ततः।

देवाद्भवति वैतुष्टिर्नान्यथा तु कथञ्चनइति नारायणरामकल्पे।अतो नात्मा जीवः॥55

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥56॥

तदेव  स्पष्टयत्युत्तरैस्त्रिभिः श्लोकैः। एतान्येव ज्ञानोपायानि च। तच्चोक्तम्-

‘तद्वै जिज्ञासुभिः साध्यं ज्ञानिनां यत् तु लक्षणम्’ इति। शोभनाध्यासो रागः।

रसो रागस्तथा रक्तिः शोभनाध्यास उच्यतेइति ह्यभिधानम्॥56

यः सर्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम्।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥57॥

सर्वत्रानभिस्नेहत्वाच्छुभाशुभं प्राप्य नाभिनन्दति न द्वेष्टि॥57॥

यदा संहरते चायं कूर्मोङ्गानीव सर्वशः।

इंद्रियाणीन्द्रियार्थेभ्येस्तस्य प्रज्ञा प्रतिष्ठिता॥58॥

 

विषया विनिवर्तन्ते निराहारस्य देहिनः।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥59॥

न चैतल्लक्षणं ज्ञानमयत्नतोऽपि भवतीत्याहोत्तरश्लोकैः। निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति। इतरविषयाकाङ्क्षाभावो वा। रसाकाङ्क्षादिर्न निवर्तते।

स त्वपरोक्षज्ञानादेव निवर्तत इत्याह  – विषया इति।

इन्द्रियाणि जयन्त्याशु निराहार मनीषिणः।

वर्जयित्वा तु रसनामासौ रस्ये तु वर्धतेइति वचनाद्भागवते। रसशब्दस्यरागवाचित्वाच्च॥59

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।

इन्द्रियाणि प्रमाथीनि हरन्ती प्रसभं मनः॥60॥

अपरोक्षज्ञानरहितज्ञानिनोऽपि साधारणयत्नवतोऽपि मनोहरती­न्द्रियाणि।पुरुषस्य शरीराभिमानिनः। को दोषस्ततः ? प्रमाथीनि प्रमथनशीलानि पुरुषस्य॥60॥

तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥61॥

तर्ह्यशक्त्यान्येवेत्यत आह – तानीति। बहुयत्नवतः शक्यानि। अतो यत्नं कुर्यादित्याशयः। युक्तो – मयि मनोयुक्तः। अहमेव परः सर्वस्मादुत्कृष्टो यस्य स मत्परः। फलमाह – वशे हीति॥61॥

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते।

सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते॥62॥

 

क्रोदाद्भवति संमोहः संहोहात् स्मृतिविभ्रमः।

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् विनश्यति॥63॥

रागादिदोषकारणमाह परिहाराय श्लोकद्वयेन। सम्मोहः अकार्येच्छा। तथाहि मोहशब्दार्थ उक्त उपगीतासु –

‘मोहसज्ञितम्। अधर्मलक्षणं चैव नियतं पापकर्मसु’ इति।

तथा यान्यत्र  ‘सम्मोहोऽधर्मकामिता’ इति। स्मृतिविभ्रमः – प्रतिषेधादिस्मृतिनाशः। बुद्धिनाशः – सर्वात्मना दोषबुद्धिनाशः। विनश्यति नरकाद्यनर्थं प्राप्नोति। तथाह्युक्तम् –

अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा।

दोषादृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यतेइति॥62,63

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥64॥

इन्द्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम्। विषयाननुभवन्नपि विधेय आत्मामनो यस्य। जितात्मेत्यर्थः। प्रसादं – मनःप्रसादम्॥64॥

प्रसादे सर्वदुःखानां हानिरस्योपजायते।

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठती॥65॥

कथं प्रसादमात्रेण सर्वदुःखहानिः ? प्रसन्नचेतसो हि बुद्धिः पर्यवतिष्ठति। ब्रह्मापरोक्षेण सम्यक् स्थितिं करोति। प्रसादो नाम स्वतोऽपि प्रायो विषयागतिः॥65॥

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥66॥

प्रसादाभावे दोषमाहोत्तरश्लोकाभ्याम्। नहि प्रसादाभावे युक्तिश्चित्तनिरोधः। अयुक्तस्य च बुद्धिः – सम्यग् ज्ञानं, नास्ति। तदेवोपपादयति न चायुक्तस्येति। शान्ति मुक्तिः।

शान्तिर्मोक्षोऽथ निर्वाणम्इत्यभिधानात् 66

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।

तदस्य हरति प्रज्ञां वायुर्नावामिवाम्भसि॥67॥

कथमयुक्तस्य भावना न भवति ? आह – इन्द्रियाणामिति। अनुविधीयते – क्रियते। नन्वीश्वरेणेन्द्रियाणामनु। ‘बुद्धिर्ज्ञानम्’ इत्यादि वक्ष्यमाणत्वात्। प्रज्ञां -प्रज्ञानम्। उत्पत्स्यदपि निवारयतीत्यर्थः। उत्पन्नस्याप्यभिभवो भवति॥67॥

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥68॥

तस्मात् सर्वात्मना निगृहीतेन्द्रिय एव ज्ञानीति निगमयति – तस्मादिति॥68॥

या निशा सर्वभूतानां तस्यां जागर्ति संयमी।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥69॥

उक्तं लक्षणं पिण्डीकृत्याह – या निशेति – या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा, यस्यां सुप्तानीव न किञ्चिज्जानन्ति, तस्यामिन्द्रिय – संयमयुक्तो ज्ञानी जागर्ति – सम्यगापरोक्ष्येण पश्यति, परमात्मानमित्यर्थः। यस्यां -विषयलक्षणायां भूतानि, जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति। मत्तादिवद्गमनादिप्रवृत्तिः। तदुक्तम् –

देहं तु तन्न चरमम्’ ‘देहोऽपि दैववशगःइति श्लोकाभ्याम्

मननयुक्तो मुनिः। पश्यत इत्यस्य साधनमाह॥69

अपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्।

तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामि॥70॥

तेन विषयानुभवप्रकारमाह – अपूर्यमाणमिति। यो विषयैरापूर्यमाणोऽप्यचलप्रतिष्ठो भवति। नोत्सेकं प्राप्नोति। न च प्रयत्नं करोति। न चाभावे शुष्यति। नहि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तवृद्धिशोषौ बहुतरौ प्राप्नोति। प्रयत्नं वा करोति। स मुक्तिं प्राप्नोतीत्यर्थः॥70॥

विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः।

निर्ममो निरहङ्कारः स शान्तिमधिगच्छति॥71॥

एतदेव प्रपञ्चयति – विहायेति। कामान् विषयान् निस्पृहतया विहाय यश्चरति – भक्षयति। भक्षयामीत्याद्यहङ्कार ममकारवर्जितश्च। स हि पुमान्। स एव मुक्तिमधिगच्छतीत्यर्थः॥

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।

स्धित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति॥72॥

 

॥इति श्रीमद्भगवग्दीतायां द्वितीयोऽध्यायः॥

 

उपसंहरति – एषेति। ब्राह्मी स्थितिः – ब्रह्मविषया स्थितिर्लक्षणम्। अन्त-कालेऽप्यस्यां स्थित्वैव ब्रह्म गच्छति। अन्यथा जन्मान्तरं प्राप्नोति। ‘यं यं वाऽपि’ इति वक्ष्यमाणत्वात्। ज्ञानीनामपि सति प्रारब्धकर्माणि शरीरान्तरं युक्तम्। ‘भोगेन त्वितरे ’ इति ह्युक्तम्। सन्ति हि बहुशरीरफलानि कर्माणि कानिचित्। ‘सप्तजन्मनि विप्रः स्यात्’ इत्यादेः। दष्टेश्च ज्ञानिनामपि बहुशरीरप्राप्तेः। तथाह्युक्तम् –

स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रौद्रपदं ततः।

साङ्कर्षणं ततो मुक्तिमगाद्विष्णुप्रसादतःइति गारुडे।

महादेव परे जन्मंस्तव मुक्तिर्निरूप्यतेइति नारदीये। निश्चितफलं ज्ञानम्

‘तस्य तावदेव चिरम् ’, ‘यदु च नार्चिषमेवाभिसम्भवति’ इत्यादि शृतिभ्यः।न च कायव्यूहापेक्षा।

‘तद्यथैषीकातूलम्’ , ‘तद्यथा पुष्करफलाशे’, ‘ज्ञानाग्निः सर्व कर्माणि ’ इत्यादि वचनेभ्यः।

प्रारब्दे त्वविरोधः। प्रमाणाभावाच्च। न च तच्छास्त्रं प्रमाणम् –

अक्षपादकणादानां साङ्ख्ययोगजटाभृताम्।

मतमालम्ब्य ये वेदं दूषयन्त्यल्पचेतसःइति निन्दनात्।

यत्र तु स्तुतिस्तत्र शिवभक्तानां स्तुतिपरत्वमेव न सत्यत्वम्। न हि तेषामपीतरग्रन्थविरुद्धार्थे प्रामाण्यम्। तथा ह्युक्तम्

एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति।

त्वं रुद्र महाबाहो मोहशास्त्राणि कारय।

अतथ्यानि वितथ्यानि दर्शयस्व महाभुज

प्रकाशं कुरु चात्मानमप्रकाशं  मां कुरु॥इति वाराहे।

कुत्सितानि मिश्राणि रुद्रो विष्णुप्रचोदितः।

चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः।

दधीच्याद्याः  पुराणानि तच्छास्त्रसमयेन तु।

चक्रुर्वेदैश्च ब्राह्माणि वैष्णवान् विष्णुवेदतः।

पञ्चरात्रं भारतं मूलरामायणं तथा।

तथा पुराणं भागवतं विष्णुवेद इतीरितः।

अतः शैवपुराणानि योज्यान्यन्याविरोधतःइति नारदीये।

अतो ज्ञानीनां भवत्येव मुक्तिः। भीष्मादीनां तु तत्क्षणे युक्त्यभावः।

‘स्मरंस्त्यजति’ इति वर्तमानापदेशो हि कृतः। तच्चोक्तम् –

ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा।

विष्णुमाया तदा तेषां मनो बाह्यं करोति हिइति गारुडे।

न चान्येषां तदा स्मृतिर्भवति-

बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम्।

भजन्ति तत्स्मृतिं त्वन्ते देवो याति चान्यथाइत्युक्तेर्ब्रह्मवैवर्ते।

निर्बाणमशरीरम्। ‘कायो बाणं शरीरं च’ इत्यभिधानात्। ‘एतद्बाणमवष्टभ्य’  इति प्रयोगाच्च। निर्बाणशब्द­प्रतिपादनम्’अनिन्द्रियाः’ इत्यादिवत्। कथमन्यथा सर्वपुराणादि प्रसिद्धाऽऽकृतिर्भगवत उपपद्यते ? न चान्यद्बगवत उत्तमं ब्रह्म –

ब्रह्मेति परमात्मेति भगवानिति शब्द्यतेइति भागवते।

‘भगवन्तं परं ब्रह्म’ ‘परब्रह्म जनार्दनः’ , ‘परमं यो महद्ब्रह्म ’, ‘यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः’, ‘योऽसावतीन्द्रियग्राह्यः’ , ‘नास्ति नारायणसमं न भूतं न भविष्यति’, ‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इत्यादिभ्यः।

न च तद्ब्रह्मणोऽशरीरत्वादेतत् कल्प्यम्। तस्यापि शरीरश्रवणात्

‘आनन्दरूपममृतम्’ , ‘सुवर्णज्योतिः’, ‘दहरोऽस्मिन्नन्तराकाशः’ इत्यादिषु। यदि रूपं न स्यात् , आनन्दमित्येव स्यात् , न त्वानन्दरूपमिति। कथं च सुवर्णरूपत्वं स्यादरूपस्य ? कथं दहरत्वम् ? दहरस्थश्च ‘केचित् स्वदेह – ’ इत्यादौ रूपवानुच्यते।

‘सहस्रशीर्षा पुरुषः’ , ‘रुग्मवर्णं कर्तारम् ’ , ‘आदित्यवर्णं तमसः परस्तात्’, ‘सर्वतः पाणि पादं तत्’, ‘विश्वतश्चक्षुरुत’ इत्यादिवचनात्। विश्वरूपाध्यायादेश्च रूपवानवसीयते। अतिपरिपूर्णतम­ज्ञानैश्वर्य­वीर्यानन्दश्रीशक्त्यादिमांश्च भगवान्

‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ ‘यः सर्वज्ञः’,‘आनन्दं ब्रह्मणः’ ,‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’, ‘अनादिमध्यान्तमनन्तवीर्यम्’,‘सहस्रलक्षामितकान्तिकान्तः’, ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’, ‘विज्ञानशक्तिरहमासमनन्तशक्तेः’, ‘तुर्यं तत् सर्वदृक् सदा’ , ‘आत्मानमन्यं च स वेद विद्वान्’,  ‘अन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ’ ¸‘ऐश्वर्यस्य समग्रस्य’।

अतीव परिपूर्णं ते सुखं ज्ञानं सौभगम्।

यच्चात्ययुक्तं स्मर्तुं शक्तः कर्तुमतः परःइत्यादिभ्यः।

तानि च सर्वाण्यन्योन्यस्वरूपाणि –

‘विज्ञानमानन्दं ब्रह्म’, ‘आनन्दो ब्रह्मेति व्यजानात् ’,‘सत्यं ज्ञानमनन्तं ब्रह्म’, ‘यस्य ज्ञानमयं तपः’, ‘स मा भग प्रविश स्वाहा’।

तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसम्भवा।

योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः

सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः।

ज्ञानाज्ञानः सुखसुखः विष्णुः परमोऽक्षरःइति पैङ्गीखिले।

देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः।

परिपूर्णश्च सर्वत्र तेन नारायणोऽस्म्यहम्

इत्यादिभ्यो ब्रह्मवैवर्ते।

तदेव लीलया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया –

गर्भेऽवसद्देव्या चापि वसुदेवतः।

चापि राघवाज्जातो चापि जमदग्नितः।

नित्यानन्दोऽद्वयोऽप्येवं क्रीडतेऽमोघदर्शनःइति पाद्मे।

वै आत्माऽऽत्मवतामधीश्वरो भुङ्ते हि दुःखं भगवान् वासुदेवः’,

‘सर्गादेरीशिताऽजः परमसुखनिधिर्भोधरूपोऽप्यभोदं लोकानां दर्शयन् यो मुनिसुतहृतात्मप्रियार्थे जगाम’।

ब्रह्मवन्द्यचरणो नरवत् प्रलापी स्त्रीसङ्गिनामिति रतिं प्रथयंश्चकार’,

पूर्तेरचिन्त्यवीर्यो यो यश्च दाशरथिः स्वयम्।

रुद्रवाक्यमृतं कर्तुमजितो जितवत् स्थितः॥

योऽजितो विजितो भक्त्या गाङ्गेयं जघान ह।

चाम्बां ग्राहयामास करुणः कोऽपरस्ततः

इत्यादिभ्यश्च स्कान्दे तत्र संसारधर्मा निरूप्याः।

यत्र च परावरभेदोऽवगम्यते तत्राज्ञबुद्धिमपेक्ष्यावरत्वम्। विश्वरूपमपेक्ष्यान्यत्र। तच्चोक्तम् –

परिपूर्णानि रूपाणि समान्यखिलरूपतः।

तथाऽप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषयोऽपि तु।

परावरं वदन्त्येवं ह्यभक्तानां विमोहनेइति गारुडे।

न चात्र किञ्चिदुपचरिता वाच्यम्। अचिन्त्यशक्तेः पदार्थवैचित्र्याच्चेत्युक्तम्।

कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा।

चाणुमात्रं भिन्नानि तथाऽप्यस्मान् विमोहसि॥इत्यादेश्च नारदीये।

 

तस्मात् सर्वदा सर्वरूपेष्वपरिगणितानानन्तगुणगणं नित्यनिरस्ता­शेषदोषं च नारायणाख्यं परं ब्रह्मापरोक्षज्ञानी ऋच्छतीति सिद्धम्॥72॥

 

इति श्रीमदानन्दतीर्थ भगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीता भाष्ये द्वितीयोऽध्यायः॥

 

आथ तृतीयोध्यायः

आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र। ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये –

अर्जुन उवाच

ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन।

तत् किं कर्माणि घोरे मां नियोजयसि केशव॥01॥

 

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्॥02॥

कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवता ‘दूरेण ह्यवरम् कर्म’ इत्यदौ। एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विनेत्याह – ज्यायसीति। कर्मणः सकाशात् बुद्धिर्ज्यायसी चेत् ते मता तर्हि॥1,2॥

श्री भगवानुवाच

लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां॥03॥

ज्यायस्त्वेऽपि बद्धेराधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह – लोक इति। द्विविधा अपि जनाः सन्ति। गृहस्थाधिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत्। तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत्। मद्धर्मस्था एवेत्यर्थः। साङ्ख्यानां ज्ञानीनां सनकादीनाम्। योगिनामुपायिनां जनकादीनाम्। ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया लोक सङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेऽपि योगिनः। निष्ठा स्थितिः। त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यः न तु सनकादिवत् तत्त्यागेनेत्यर्थः। सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयो ज्ञानिन एव। तथाह्युक्तम् – ‘ईश्वरेच्छया विनिवेशितकर्माधिकारः’ इति॥03॥

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।

न च संन्यसनादेव सिद्धिं समधिगच्छति॥04॥

इतश्च नियोक्ष्यामीत्याह – न कर्मणामिति। कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं नाश्नुते। ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः। कुतः? पुरुषत्वात्। सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः। यदि कर्माकरणेन मुक्तिः स्यात् स्थावराणाम्। नचाकरणे कर्मभावान्मुक्तिर्भवति। प्रतिजन्मकृता-नामनन्त-कर्माणां भावात्। न च सर्वाणि कर्माणि भुक्तानि। एकस्मिन् शरीरे बहूनि हि कर्माणि करोति। तानि चैकैकानि बहुजन्मफलानि कानिचित्। तत्रैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम्। ततश्च बहुशरीरफलानि कर्माणीत्यसमाप्तिः। तच्चोक्तम् –

जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु।

स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जते।

चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः।

अतोऽवित्वा परं देवं मोक्षाशा का महामुनेइति ब्रह्माण्डे।

यदि सादिः स्यात् संसारः पूर्वकर्माभावादतत्प्राप्तिः। अबन्धकत्वं त्वकामेनैव भवति। तच्च वक्ष्यते ‘अनिष्टमिष्टम् ’ इति

ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः –

निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते।

निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्इति मानवे।

अतस्तत्साम्यादकरणेऽपि भवतीत्यत आह – न चेति। संन्यासः काम्यकर्मपरित्यागः। ‘काम्यानां कर्मणाम्’ इति वक्ष्यमाणत्वात्। अकामकर्मणामन्तः-करणशुद्ध्याज्ञानान्मोक्षो भवति। तच्चोक्तम् –

कर्मभिः शुद्धसत्त्वस्य वैराग्यं जायते हृदिइति भागवते।विरक्तानामेव ज्ञानमुक्तम्

तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन्।

स्वप्ने निरुक्त्या गृहमेधसौख्यं यस्य हेयानुमितं स्वयं स्यात्इति।

न तु फलाभावात्। कर्माभावात्। अतो न कर्मत्याग एव मोक्षसाधनम् । यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च। अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम्। इतरकर्मोद्योगात्। अप्रयतानां च ज्ञानं। तथाहि शृतिः ‘नाशान्तो नासमाहितः’ इति।

महांश्चयत्याश्रमे तोषो भगवतः। तथा ह्याह

यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषिणीम्

इति नारायणाष्टाक्षरकल्पे।

अधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः। स एव च महान् भगवत्तोषः। तच्चोक्तम् –

देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः।

विष्णोश्चलति तद्भोगोऽप्यतीव हरितोषणम्इति पाद्मे॥04

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥05॥

न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह – नहीति॥05॥

कर्मेन्द्रियाणि संयम्य य अस्ते मनसा स्मरन्।

इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स  उच्यते॥06॥

 

यस्त्वीन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।

कर्मेन्द्रियैः  कर्मयोगमसक्तः स विशिष्यते॥07॥

तथाऽपि शक्तितस्त्यागः कार्य इत्यत आह – कर्मेन्द्रियाणीति। मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह – मनसा स्मरन् मनसा नियम्येति॥कर्मयोगं स्ववर्णाश्रमोचितम्। न तु गृहस्थकर्मैवेति नियमः। संन्यासादिविधानात्। सामान्यवचनाच्च॥6, 7॥

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।

शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः॥08॥

अतो नियतं वर्णाश्रमोचितं कर्म कुरु॥8॥

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं  कर्मबन्धनः।

तदर्थं कर्म कौन्तेय मुक्त सङ्गः समाचर॥09॥

‘कर्मणा बध्यते जन्तुः’ इति कर्म बन्धकं स्मृतमित्यत आह – यज्ञार्थादिति। कर्म बन्धनं यस्य लोकस्य स कर्मबन्धनः। यज्ञो विष्णुः। यज्ञार्थं सङ्गरहितं कर्म न बन्धमित्यर्थः। मुक्तसङ्ग इति विशेषणात्।

‘कामान् यः कामयते’ इति श्रुतेश्च। ‘अनिष्टमिष्टम् ’ इति वक्ष्यमाणत्वाच्च। ‘एतान्यपि तु कर्माणि ’ इति च। ‘तस्मान्नेष्टियाजुकः स्यात्’ इति च। विशेष­वचनत्वे ­समेऽपि विशेषणं परिशिष्यते॥09॥

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥10॥

 

देवान् भावयतानेन ते देव भावयन्तु वः।

परस्परं भावयन्तः श्रेयः परमवाप्स्यत॥11॥

 

इष्टान् भोगान् हि वो देवा दास्यंते यज्ञभाविताः।

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥12॥

 

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्भिषैः।

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥13॥

अत्रार्थवादमाह – सहयज्ञा इति॥10-13॥

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।

यज्ञाद्भवति पर्जन्यो यज्ञः कर्म समुद्भवः॥14॥

हेत्वन्तरमाह – अन्नादिति। यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते। पूर्वयज्ञविवक्षायां च तस्य चक्रप्रवेशो न सम्भवति। तद्ध्यापाद्यं कर्मविधये। न तु साम्यमात्रेणेदानीं कार्यम्। मेघचक्राभिमानी च पर्जन्यः। तच्च यज्ञाद्भवति।

अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठति।

आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाःइति स्मृतेश्च।

उभयवचनादादित्यात् सुमुद्राच्चाविरोधः। अतश्च यज्ञात् पर्जन्योद्भवः सम्भवति। यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः। कर्म इतरक्रिया॥14॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्।

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥15॥

कर्म ब्रह्मणो जायते। ‘एष ह्येव साधु कर्म कारयति’, ‘बुद्धिर्ज्ञानम् ’ इत्यादिभ्यः। न च मुख्ये सम्भाव्यमाने पारम्पर्येणौपचारिकं कल्प्यम्।

न च जडानां स्वतः प्रवृत्तिः सम्भवति। ‘एतस्य वा अक्षरस्य’ इत्यादि सर्वनियमनश्रुतेश्च। ‘द्रव्यं कर्म च कालश्च’ इत्यादेश्च। अचिन्त्यशक्तिश्चोक्ता। जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा। ‘न कर्तृत्वम्’ इत्यादिनिषेधाच्च। अक्षराणि प्रसिद्धानि। तेभ्यो ह्यभिव्यज्यते परं ब्रह्म। अन्यथाऽनादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्मको जानाति ? न च रूढिं विना योगाङ्गीकारो युक्तः। परामर्शाच्च- ‘तस्मात् सर्वगतं ब्रह्म’ इति। न ह्येकशब्देन द्विरुक्तेन भेदशृतिं विना वस्तुद्वयं कुत्रचिदुच्यते।

तानि  चाक्षराणि नित्यानि। ‘वाचा विरूप नित्यया’ , ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा’ , ‘अत एव च नित्यत्वम्’ इत्यादि शृतिस्मृतिभगव­द्वचनेभ्यः।

दोषश्चोक्तः सकर्तृकत्वे। न चाबुद्धिपूर्वमुत्पन्नानि। तत्प्रमाणाभावात्। निश्वसितशब्दस्त्वक्लेशाभिप्रायः। नाबुद्धिपूर्वाभिप्रायः। ‘सोऽकामयत’ इत्यादेश्च। ‘इष्टं हुतम्’ इत्यादिरूपप्रपञ्चेन सहाभिधानाच्च। महातात्पर्य­­विरोदाच्च। तच्चोक्तं पुरस्तात्। न ह्यस्वातन्त्र्येणोत्पत्तिकर्तुः प्राधान्यम्। अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति। यथा रोगादीनां पुरुषस्य तज्जत्वेऽपि।

उत्पत्तिवचनान्यभिव्यक्त्यर्थान्यभिमानिदेवताविषयाणि च। ‘नित्या’ इत्युक्त्वा ‘उत्सृष्टा’ इति वचनात्। अभिव्यञ्जके कर्तृवचनं चास्ति। ‘कृत्स्नं शतपथं चक्रे’ इति। कथमादित्यस्थावेदास्तेनैव क्रियन्ते। वचनमात्राच्च निर्णयात्मक­शारीरकोक्तं बलवत्।

शास्त्रं योनिर्यस्येति तु शास्त्रयोनित्वम्। ‘जन्माद्यस्य यतः’ इत्युक्ते प्रमाणं हि तत्रापेक्षितम्। न तु तस्य जातत्वं वेदकारणत्वं वा। नहि वेदकारणत्वं जगत्कारणत्वे हेतुः। न हि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्त्या सृज्यत्वे। न च सर्वज्ञत्वे। यदिर्वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा ? तस्माद्वेदप्रमाणकत्वमेवात्र विवक्षितम्। अतो नित्यान्यक्षराणि।

यत एवं परम्परया यज्ञाभिव्यङ्गं ब्रह्म तस्मात् तन्नित्यं यज्ञे प्रतिष्ठितम्। तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम्॥15॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥16॥

तदेतत् जगच्चक्रं यो नानुवर्तयति स तद्विनाशकत्वादघायुः। पापनिमित्तमेव यस्यायुः सोऽघायुः ॥16॥

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः।

आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥17॥

तर्ह्यतीव मनःसमाधानमपि न कार्यमित्यत आह – यस्त्विति। रमणं परदर्शनादिनिमित्तं सुखम्। तृप्तिरन्यत्रालम्बुद्धिः। सन्तोषस्तज्जनकं सुखम्। ‘सन्तोषस्तृप्तिकारणम्’ इत्यभिधानात्। परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः। अन्यत्र सर्वात्मनाऽलम्बुद्धिं च। महच्च तत् सुखम्। तेनैवान्यत्रालम्बुद्धिरिति दर्शयति आत्मन्येव च सन्तुष्ट इति। तत्स्थ एव सन् सन्तुष्ट इत्यर्थः। नान्यत् किमपि सन्तोषकारणमित्यवधारणम्। आत्मना तृप्तः। नह्यात्मन्यलम्बुद्धिर्युक्ता। तद्वाचित्वं च ‘वयं तु न वितृप्याम उत्तमश्लोकविक्रमैः’ इति प्रयोगात् सिद्धम्। अध्याहारस्त्वगतिका गतिः। ‘आत्मरतिरेव’ इत्यवधारणादसम्प्रज्ञात­समाधिस्थस्यैव कार्यं न विद्यते।

स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा।

स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता’  इति वचनाच्च पञ्चरात्रे।

अन्यदाऽन्यरतिरपीषत् सर्वस्य भवति। न च तत्रालम्बुद्धिमात्रमुक्तम्। आत्मतृप्त इति पृथगभिधानात्। कर्तृशब्दः कालावच्छेदे चायं प्रसिद्धः ‘यो भुङ्ते स तु न ब्रूयात् ’ इत्यादौ। अतोऽसम्प्रज्ञातसमाधावेवैतत्। मानव इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति। ‘मनु अवबोधने’ इति धातोः। परमात्मारतिश्चात्र विवक्षिता। ‘विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि’ इति वचनात्॥17॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन।

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥18॥

तस्य ‘कर्मकाले वक्तव्योऽहम्’ इति किञ्चित् प्रत्युक्त्वा तत्कृतावात्मरत्यधिकः समो वाऽर्थो नास्ति। न च सन्ध्याद्यकृतौ कश्चिद्दोषोऽस्ति। न चैतदपहाय सर्वभूतेषु कश्चित् प्रयोजनाश्रयः। अर्थो येन दर्शनादिना भवति सोऽर्थव्यपाश्रयः। ज्ञानमात्रेण प्रत्यवायो यद्यपि न भवति। तदर्जुनस्यापि सममिति। न तस्य कर्मोपदेशयोग्ये तद्भवति। ईषत् प्रारब्दानर्थसूचकं च तद्भवति। महच्चेद् वृत्रहत्यादिवत्॥18॥

तस्मादसक्तः सततं कार्यं कर्म समाचर।

आसक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः॥19॥

यतोऽसम्प्रज्ञातसमाधेरेव कार्याबावस्तस्मात् कर्म समाचर॥19॥

कर्मणैव हि संसिद्धिमास्थिता जनकादयः।

लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥20॥

आचारोऽप्यस्तीत्याह – कर्मणैवेति। कर्मणा सह, कर्म कुर्वन्त एवेत्यर्थः। कर्म कृत्वैव ततो ज्ञानं प्राप्य वा। न तु ज्ञानं विना। प्रसिद्धं हि तेषांज्ञानित्वं भारतादिषु। ‘तमेवं विद्वानमृत इह भवति’ इत्यादि श्रुतिभ्यश्च। अत्रापि कर्माणां ज्ञानसाधनत्वोक्तेश्च ‘बुद्धियुक्तः’ इति  गत्यन्तरं च ‘नान्यः पन्थाः’ इत्यस्य नास्ति। इतरेषां ज्ञानद्वाराऽप्यविरोधः। यत्र च तीर्थाऽद्येव मुक्तिसाधनमुच्यते –

ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा।

अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौइत्यादौ

तत्र पापादिमुक्तिः।स्तुतिपरता च।तत्रापि हि कुत्रचिद्ब्रह्मज्ञान­साधनत्वमेवोच्यतेऽन्यथामुक्तिं निषिद्ध्य –

ब्रह्मज्ञानं विनामुक्तिर्न कथञ्चिदपीष्यते।

प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हिइत्यादौ।

न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेऽप्युक्तं ज्ञाननियमं घ्नन्ति। यथा कङ्चिद्दक्षं भृत्यं प्रत्युक्तानि ‘अयमेव हि राजा किं राज्ञा’ इत्यादीनि। यथाऽऽह भगवान् –

यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च।

स्तावाकान्येव तानि स्युरज्ञानां मोहकानि वा।

भवेन्मोक्षस्तुमद्धृष्टेर्नान्यतस्तु कथंचनइति नारदीये।

अतोऽपरोक्षज्ञानादेव मोक्षः। कर्म तु तत्साधनमेव॥20॥

यद्यदाचरति श्रेष्ठस्तत् तदेवेतरो जनः।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥21॥

स यत् वाक्यादिकं प्रमाणं कुरुते, यतुक्तप्रकारेण तिष्ठतीत्यर्थः॥21॥

न मे पार्थस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥22॥

 

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥23॥

 

उत्सिदेयुरिमे लोका न कुर्यां  कर्म चेदहम्।

सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥24॥

 

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।

कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुलोकसङ्ग्रहम्॥25॥

 

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।

जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्॥26॥

 

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।

अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥27॥

विद्वदविदुषोः  कर्मभेदमाह – प्रकृतेरिति। प्रकृतेर्गुणैः इन्द्रियादिभिः। प्रकृतिमपेक्ष्य गुणभूतानि हि तानि। तत्सम्बन्दीनि च। न हि प्रतिबिम्बस्य क्रिया॥27॥

तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः।

गुणा गुणेषु वर्तन्ति इति मत्वा न सज्जते॥28॥

कर्मेभेदस्य गुणभेदस्य च तत्त्ववित्। गुणाः -इन्द्रियादीनि। गुणेषु विषयेषु॥28॥

 

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु।

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्॥29॥

प्रकृतेर्गुणेषु इन्द्रियादिषु सम्मूढाः। इन्द्रियाद्यभिमानाद्धि विषयादिसङ्गः। गुणकर्मसु विषयेषु कर्मसु च-

शब्दाद्या इन्द्रियाद्याश्च सत्त्वाद्याश्च शुभानि च।

अप्रधानानि गुणा निगद्यन्ते निरुक्तिगैःइत्यभिधानात्।

सत्वाद्यङ्गीकारेगुणा गुणेषुइत्ययुक्तं स्यात्॥29

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।

निराशीर्निर्ममो भूत्वा युध्यस्य विगतज्वरः॥30॥

अतः सर्वाणि कर्माणि मय्येव संन्यस्य, भ्रान्त्या जीवेऽध्यारोपितानि मय्येव विसृज्य भगवानेव सर्वाणि कर्माणि करोतीति, मत्पूजेति च। आत्मानमधिकृत्य यच्चेतस्तदध्यात्मचेतः। संन्यासस्तु भगवान् करोतीति। निर्ममत्वं नाहं करोमीति॥30॥

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥31॥

 

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।

सर्वज्ञानविमूढांस्तान् विद्धि नष्टा नचेतसः॥32॥

फलमाह – ये म इति। ये त्वेवं निवृत्तकर्मिणस्तेऽपि मुच्यन्ते ज्ञानद्वारा। किम्वपरोक्षज्ञानिनः ? न तु साधनान्तरमुच्यते –

निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये।

अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते।

सर्वं तदन्तराधाय मुक्तयो साधनं भवेत्।

किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक्

इति ह्युक्तं नारायणाष्टाक्षरकल्पे।

अथ एव समुच्चयनियमो निराकृतः॥31-32॥

सदृशं चेष्टते स्वास्याः प्रकृतेर्ज्ञानवानपि।

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति॥33॥

एवं चेत् किमिति ते मतं नानुतिष्ठन्ति लोका इत्यत आह – सदृशमिति। प्रकृतिः – पूर्वसंस्कारः॥33॥

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।

तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥34॥

तथाऽपि शक्तितो निग्रहः कार्यः। निग्रहात् सद्यः प्रयोजनाभावेऽपि भवत्येवातिप्रयत्नत इत्याशयवानाह – इन्द्रियस्येति। तथाह्युक्तम्

संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः।

तथाऽपि सोऽन्यथाकर्तुं शक्यतेऽतिप्रयत्नतःइति॥34

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥35॥

तथाऽप्युग्रं युद्धं कर्मेत्यत आह – श्रेयानिति॥35॥

अर्जुन उवाच

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।

अन्निच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥36॥

बहवः कर्मकारणाः सन्ति क्रोधादयः कामश्च। तत्र को बलवानिति पृच्छति – अथेति। अथेत्यर्थान्तरम् । ‘तर्योर्न वशमागच्छेत्’ इति प्रश्नप्रापकम्॥36॥

श्री भगवानुवाच

काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्येनमिह वैरिणम्॥37॥

यस्तु बलवान् प्रवर्तकः स एष कामः। क्रोधोऽप्येष एव। तज्जन्यत्वात्। ‘कामात् क्रोधोऽभिजायते’ इति ह्युक्तम्। यत्रापि गुरुनिन्दादिनिमित्तः क्रोधस्तत्रापि भक्तिनिमित्ता निन्दा कामनिमित्त एव। ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति। उक्तं च-

ऋते कामं कोपाद्या जायन्ते हि कथञ्चनइति।

महाशनः। महद्धि कामभोग्यम्। महाब्रह्महत्यादि कारणत्वान्महा­पाप्मा। सर्व पुरुषार्थविरोधित्वाद्वैरी॥37॥

धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च।

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्॥38॥

कथं विरोधि सः ? इदमनेनावृतम्। यथा धूमेनाग्निरावृतः प्रकाश­रूपोऽ­­प्यन्येषां सम्यगदर्शनाय तथा परमात्मा। यथाऽऽदर्शो मलेनावृतोऽन्याभिव्यक्तिहेतुर्न भवति तथाऽन्तःकरणं परमात्मादेर्व्यक्ति­हेतुर्न भवति कामेनावृतम्। यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीवः॥38॥

अवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥39॥

शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेनावृतं ज्ञानिनोऽपि।किमु अल्पज्ञानिनः ? कामरूपेण कामाख्येन नित्यवैरिणा। दुष्पूरेण। दुःखेन हि कामः पूर्यते। नहीन्द्रादिपदं सुखेन लभ्यते। यद्यपीन्द्रादिपदं प्राप्तं पुनर्ब्रह्मादिपदमिच्छतीत्यलंबुद्धिर्नास्तीत्यनलः। उक्तं च

ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा।

आदर्शस्याथ जीवस्य गर्भस्योल्भो हि कामकःइति॥39

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्॥40॥

वधार्थं शत्रोरधिष्ठानमाह – इन्द्रियाणीति। एतैर्ज्ञानमावृत्य। बुद्ध्यादिभिर्हि विषयगैर्ज्ञानमावृतं भवति ॥40॥

तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥41॥

हृताधिष्ठानो हि शत्रुर्नश्यति॥41॥

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।

मनसस्तु परा बुद्धिर्यो बुद्धे परतस्तु सः॥42॥

शत्रु हनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह – इन्द्रियाणीति। ‘असङ्गज्ञानासिमादाय तरातिपारम्’ इति ह्युक्तम्। शरीरादीन्द्रियाणि पराणि उत्कृष्टानि। न केवलं बुद्धेः परः। श्रुत्युक्तप्रकारेणाव्यक्तादपि। ‘अव्यक्तात् पुरुषः परः ’ इति श्रुतिः।

न च तत्रतत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः। सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहारपादेऽभिहितः ‘आनन्दादयः प्रधानस्य’ इत्यादिना। तथा चान्यत्र –

अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि।

सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये।

सर्वैस्तैः सह विज्ञाय यो पश्यन्ति परं हरिम्।

तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चनइति गारुडे।

तस्मादव्यक्तादपि परत्वेन ज्ञेयः।

न चात्र जीव उच्यते। ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इत्युक्तत्त्वात्॥42॥

एवं बुद्धे परं बुद्ध्वासंस्तभ्यात्मानमात्मना।

जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥43॥

‘अविज्ञाय परं मत्तो जयः कामस्य वै कुतः’ इति च।

अतः परमात्मज्ञानमेवात्र विवक्षितम्।

आत्मानं  मनः। आत्मना बुद्ध्या॥43

 

इति श्रीमदानन्दतीर्थभगवद्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः ॥

 

अथ चतुर्थोध्यायः॥

 

बुद्धेः परस्य महात्म्यं कर्मभेदो ज्ञानमाहात्म्यं चोच्यतेऽस्मिन्नध्याये-

श्री भगवानुवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।

विवस्वान् मनवे प्राह  मनुरिक्ष्वाकवेऽब्रवीत्॥01॥

पूर्वानुष्ठितश्चायं धर्म इत्याह – इममिति॥01॥

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।

स कालेनेह महता योगो नष्टः परन्तप॥02॥

 

स एवायं मया तेऽद्य योगः प्रोक्तः  पुरातनः।

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥03॥

अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः।

कथमेतद्विजानीयां  त्वमादौ प्रोक्तवानिति॥04॥

‘मयि सर्वाणि’ इत्युक्तं तन्माहात्म्यमादितो ज्ञातुं पृच्छति – अपरमिति॥04॥

श्री भगवानुवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप॥05॥

 

अजोऽपि सन्नव्ययात्म भूतानामीश्वरोऽपि सन्।

प्रतृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायाया॥06॥

न तर्ह्यनादिर्भवानित्यत आह – अजोऽपीति। अव्यय आत्मादेहोऽपीत्यव्य-­

यात्मा।

अनन्तं विश्वतोमुखम्इति हि रूपविशेषणमुत्तरत्र।

एतन्नानावतारणां निधानं बीजमव्ययम्इति च।

‘जगृहे’ इति तु व्यक्तिः। युक्तयस्तूक्ताः। आत्मानादित्वं तु सर्वसमम्। कथमनादित्यस्य जनिः? प्रकृतिं स्वामधिष्ठाय। प्रकृत्या जातेषु वसुदेवादिषु। तथैव तेषां जात इव प्रतीयत इत्यर्थः। न तु स्वतन्त्रामधिष्ठाये­त्याहस्वामिति। ‘द्रव्यं कर्म च’इति ह्युक्तम् । सा हि तत्रोक्ता। ततः सर्वसृष्टेः आत्ममायया आत्मज्ञानेन। प्रकृतेः पृथगभिधानात्।

केतुः केतश्चितिश्चित्तं  मतिः क्रतुर्मनीषा मायाइति ह्यभिधानम्।

सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकयाऽजात एव जात इव प्रतीयते वा। उक्तं च –

महदादेस्तु माता या श्रीर्भूमिरिति कल्पिता।

विमोहिका दुर्गाख्या ताभिर्विष्णुरजोऽपि हि।

जातवत् प्रथते ह्यात्मजिद्बलान्मूढचेतसाम्इति

ईश्वरः ईशेभ्योऽपि वरः। तच्चोक्तम् –

ईशेभ्यो ब्रह्मरुद्रश्रीषादिभ्यो यतो भवान्।

वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित्इति ब्रह्मवैवर्ते

समर्थ ईश इत्तुक्तस्तद्वरत्वात् त्वमीश्वरःइति च॥06

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।

अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥07॥

 

परित्राणाय साधूनां विनाशाय च दुष्कृतां।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥08॥

न जन्मनैव परित्राणादिकं कार्यमिति नियमः। तथाऽपि लीलया स्वभावेन च यथेष्टाचारी। तथा ह्युक्तम् –

दवस्यैष स्वभावोऽयम्’, ‘लोकवत् तु लीलाकैवल्यम्’,

क्रीडतो बालकस्येव चेष्टां तस्य निशामय’,

अरिभयादिव स्वयं पुराद्व्यवात्सीद्यदनन्तवीर्यः’,

पूर्णोऽयमस्यात्र किञ्चिदाप्यं तथऽपि सर्वाः कुरुते प्रवत्तिः।

अतो विरुद्देषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः

इत्यादि ऋग्वेदखिलेषु॥08॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥09॥

पृथङ्मुक्त्युक्तिः सर्वज्ञाननियमदर्शनार्थम्। न तु तावन्मात्रेण मुक्तिरित्युक्तम्।

वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम्।

तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित्’ – इत्युक्तेश्च महाकौर्मे।

अत्रोक्तस्यैतज्ञात्वैव जन्म नैतीति गतिः इतरवाक्यानां नान्या गतिः ‘नान्यस्य कस्यचित्’ इति विशेषणात्। ‘तत्त्वतः’ इति विशेषेणा च्च सर्वज्ञानमापतति। यत्रैवं भवति तत्र तत्त्वतः इति विशेषणेन न विरोधः। उक्तं च –

एकं तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः।

समर्थो महेन्द्रोऽपि तस्मात् सर्वत्र जिज्ञसेत्इति स्कान्दे॥09

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः।

बहवो ज्ञानतपसा पूता मद्भावमागताः॥10॥

सन्ति च तथा मुक्ता इत्याह – वितरागेति। मन्मया मत्प्रचुराः। सर्वत्र मां विना न किञ्चित् पश्यन्तीत्यर्थः॥10॥

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥11॥

न च मद्भजनमात्रेण मुक्तिर्भवत्यन्यदेवतादिरूपेण। तथाऽपि सर्वेषा­मानुरूप्येण फलं ददामीत्याह  – ये यथेति। सेवयामि फलदानेन। न तु गुणभावेन। कथमयं विशेष इत्यत आह – मम वर्त्मेति। अन्यदेवता यजन्तोऽपि मम वर्त्मैवानुवर्तन्ते। सर्वकर्मकर्तृत्वाद्भोक्तृत्वाच्च मम। ‘येऽप्यन्यदेवताभक्ता’ इति हि वक्ष्यति। ‘यो देवानां नामधा एक एव’ इति श्रुतिः। भगवानेव च तत्राभिधीयते। ‘अजस्यनाभावद्येकमर्पितम्’  इति लिङ्गात्॥11॥

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्माजा॥12॥

कुतो मम वर्त्मानुवर्तन्ते ? – क्षिप्रं हि। अत एव हि फलप्राप्तिः। ‘तस्मात् ते धनसनयः’ इति श्रुतिः ॥1 2॥

चातुर्वण्यं मया सृष्टं गुणकर्मविभागशः।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥13॥

अहमेव हि कर्तेत्याह चातुर्वर्ण्यमिति । चतुर्वर्णसमुदायः। सात्त्विको बाह्मणः। सात्विक राजसः क्षत्रियः। राजसतामसो वैश्यः। तामसः शूद्र इति गुणविभागः। कर्मविभागास्तु ‘शमो दमः’ इत्यादिना वक्ष्यते। क्रियायां वैलक्षण्यात् कर्ताऽप्यकर्ता। तथाहि श्रुतिः ‘विश्वकर्मा विमनाः’ इत्यादि। ‘तनुर्विद्या क्रियाऽऽकृतिः’ इत्यादि च। साधितं चैतत् पुरस्तात्॥13॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥14॥

अत एव न मां कर्माणि लिम्पन्ति। इतश्च न लिम्पन्तीत्याह – न मे कर्मफले

स्पृहा। इच्छामात्रं त्वस्ति। न तु तत्राभिनिवेशः। तच्चोक्तम्

आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत् परः।

नह्याग्रहस्तस्य विष्णोर्ज्ञानं कामो हि तस्य तुइति।

न च केचिन्मुकाभवन्तीति क्रमेण सर्वमुक्तिः। तथाहि श्रुतिः –

‘ज्ञात्वा तमेनं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वानिति कथं वा इत्यनन्ता इत्यनन्तवदिति होवाच’ इति॥14॥

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।

कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्॥15॥

एवं ज्ञात्वाऽपि कर्मकरण आचारोऽप्यस्तीत्याह- एवमिति। पूर्वतरं कर्म पूर्वभावीत्यर्थः॥15॥

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।

तत् ते कर्म प्रवक्ष्यामि  यज्ज्ञ्यात्वा  मोक्ष्यसेऽशुभात्॥16॥

कर्म कुर्वित्युक्तम्। तस्य कर्मणो दुर्विज्ञेयत्वमाह सम्यगुक्तम् – किं कर्मेति॥16॥

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥17॥

न केवलं तज्ज्ञात्वा मोक्षसे, ज्ञात्वैवेत्याशयवानाह – कर्मण इति। तच्चोक्तम्-

अज्ञात्वा भगवान् कस्य कर्माकर्मविकर्मकम्।

दर्शनं याति हि मुने कुतो मुक्तिश्च तद्विनाइति।

अकर्म – कर्माकारणम्। कर्माकर्मान्यद्विकर्म, निषिद्दकर्म। बन्धकत्वात्। ततो विविच्य कर्मादि बोद्धव्यमित्यादि। न च शापादिना। कवयोऽप्यत्र मोहिताः। अशक्यं चैतज्ज्ञातुमित्याह गहनेति॥17॥

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।

स बुद्धिमान् मनुष्येषु स युक्तः  कृत्स्नकर्मकृत्॥18॥

कर्मादिस्वरूपमाह – कर्मणीति। कर्मणि क्रियमाणे सति अकर्म यः पश्येत् विष्णोरेव कर्म नाहं चित्प्रतिबिम्बः किञ्चित् करोमीति। अकर्मणि सुप्त्यादावकरणावस्थायां परमेश्वरस्य यः कर्म पश्यति अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादि करोतीति। स बुद्धिमान् – ज्ञानी। स एव च युक्तो -योगायुक्तः। सर्वाकरणात् स एव च कृत्स्नकर्मकृत् – कृत्स्नफलवत्वात्॥18॥

यस्य सर्वे समारम्भाः  कामसङ्कल्पवर्जिताः।

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥19॥

एतदेव प्रपञ्चयति – यस्येत्यादिश्लोकपञ्चकेन। उक्तप्रकारेण ज्ञानाग्नि­दग्धकर्माणम्॥19॥

त्यक्त्वा कर्माफलासङ्गं  नित्यतृप्तो(ऽ) निराश्रयः।

कर्मण्यभिप्रवृत्तोऽपि नैव किङ्चित् करोति सः॥20॥

न च कामसङ्कल्पाभावेनालम्। आसङ्गं स्नेहं च त्यक्त्वा। ज्ञानस्वरूपमाह- पुनः नित्यतृप्त इति। नित्यतृप्तनिराश्रयेश्वरसरूपोऽहमस्मीति तथाविधः॥20॥

निराशीर्यतचित्तात्म त्यक्तसर्वपरिग्रहः।

शारीरं केवलं कर्म कुर्वन् नाप्नोति कल्बिषम्॥21॥

कामादित्यागोपायमाह-निराशीरिति। यतचित्तात्मा भूत्वा निराशीरित्यर्थः। आत्मा – मनः। परिग्रहत्यागोऽनभिमानम्। नैव किञ्चित् करोतीत्य-स्याभिप्रायमाह – नाप्नोति किल्बिषमिति॥21॥

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।

समः सिद्धावसिद्धौ च कृत्वाऽपि न निबद्ध्यते॥22॥

यतचित्तात्मनो लक्षणमाह – यदृच्छालाभेति। कथं द्वन्द्वादीतत्वमित्यत आह- समः सिद्धाविति॥22॥

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः।

यज्ञायाचरतः कर्म समग्रं प्रविलीयते॥23॥

उपसंहरति – गतसङ्गस्येति। गतसङ्गस्य – फलस्नेहरहितस्य। मुक्तस्य शरीराद्यन-भिमानिनः ज्ञानावस्थितचेतसः – परमेश्वरज्ञानिनः॥23॥

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्।

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥24॥

ज्ञानावस्थितचेतस्त्वं स्पष्टयति – ब्रह्मार्पणमिति।  सर्वमेतद्ब्रह्मेत्युच्यते। तदधीनसत्ताप्रतीतित्वात्। न तु तत्स्वरूपत्वात्। उक्तं हि –

त्वदधीनं यतः सर्वमतः सर्वो भवानिति।

वदन्ति मुनयः सर्वे तु सर्वस्वरूपतःइति पाद्मे।

‘सर्वं तत्प्रज्ञानेत्रम्’ इति च। ‘एतं ह्येव बह्वृचाः’ इत्यादि च। समाधिना सह ब्रह्मैव कर्म॥24॥

दैवमेवापरे यज्ञं योगिनः  पर्युपासते।

ब्रह्मग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥25॥

यज्ञभेदानाह – दैवमित्यादिना। दैवं – भगवन्तम्। स एव तेषां यज्ञः। भगवदुपासनम्। यज्ञमिति क्रियाविशेषणम्। नान्यत् तेषामस्ति यतीनां केषाञ्चित्। यज्ञं – भगवन्तम्। ‘यज्ञेन यज्ञम्’ , ‘यज्ञो विष्णुर्देवता’ इत्यादि श्रुतिभ्यः। यज्ञेन प्रसिद्धेनैव। यज्ञं प्रति  जुह्वतीति सर्वत्रं समं, ‘तं यज्ञम्’ इत्यादौ। उक्तं च-

विष्णुं रुद्रेण पशुना ब्रह्माज्येष्ठेन सूनुना। अयजन्मानसे यज्ञे पितरं प्रपितामहःइति॥25

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति।

शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति॥26॥

 

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते॥27॥

आत्मसंयमाख्योपायाग्नौ॥27॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे।

स्वाद्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥28॥

द्रव्यं जुह्वतीति द्रव्ययज्ञाः। तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपोयज्ञा इत्यादि। इदं तपो हविः, एतद्ब्रह्माग्नौ जुहोमि तत्पूजार्थमिति होमः। तदर्पण एव च होमबुद्धिः॥28॥

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे।

प्राणापानगतीरुद्ध्वा प्राणायामपरायणाः॥29॥

अपरे प्राणायामपरायणाः प्राणमपाने जुह्वति, अपानं च प्राणे। कुम्भकस्था एव भवन्तीत्यर्थः॥29॥

अपरे नियताहाराः  प्राणान् प्राणेषु जुह्वति।

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥30॥

नियताहारत्वेनैव प्राणशोषात् प्राणान् प्राणेषु जुह्वति। ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि’ इत्यादिश्रुत्युक्तप्रकारेण वा। अन्यदपि ग्रन्थान्तरे सिद्धम्-

यदस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताःइति॥30

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं  लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम॥31॥

 

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे।

कर्मजान् विद्धितान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥32॥

ब्रह्मणः – परमात्मनो, मुखे।

अहं हि सर्वयज्ञानां भोक्ता प्रभुरेव इति हि वक्ष्यति।

मानसवाचिककायिककर्मजा एव हि ते सर्वे। एवं ज्ञात्वा तानि कर्माणि कृत्वा, विमोक्ष्यसे। युद्धं परित्यज्य यन्मोक्षार्थं करिष्यसि तदपि कर्म। अतो विहितं न त्याज्यमिति भावः॥32॥

श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परन्तप।

सर्वं कर्माखिलं  पार्थ ज्ञाने परिसमाप्यते॥33॥

अखिलं – उपासनाद्यङ्गयुक्तम्। ज्ञानफलमेवेत्यर्थः॥33॥

तद्विद्दि प्रणिपातेन  परिप्रश्नेन सेवया।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः॥34॥

 

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव।

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥35॥

इदानीमपि ज्ञान्येव। तथाऽप्यभिभवान्मोहः। मा तूक्ता। येन ज्ञानेन मय्यात्मभूते सर्वभूतानि अथो तस्मादेव मोहनाशात् पश्यसि॥35॥

करणभूतं ज्ञानं स्तौति – पुनः श्लोकत्रयेण।

अपि चेदसि पापेभ्यः  सर्वेभ्यः पापकृत्तमः।

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥36॥

 

यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन।

ज्ञानाग्निः  सर्वकर्माणि भस्मसात् कुरुते तथा॥37॥

 

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।

तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥38॥

तत्साधनं विरोधिफलं च तदुत्तरैरुक्त्वोपसंहरति॥38॥

 

इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्थोऽध्यायः

 

श्रद्धावान्लभते ज्ञानं मत्परः संयतेन्द्रियः।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥39॥

 

अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥40॥

 

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय॥41॥

 

तस्मादज्ञानसंभूतम् हृत्स्थं ज्ञानासिनाऽऽत्मनः।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥42॥

 

इति श्रीमद्भगवद्गीतायां चतुर्थोऽध्यायः

 

अथ पञ्चमोध्यायः॥

तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन ‘यद्दृच्छालाभ – ­­सन्तुष्टः’ इत्यादि संन्यासम्, ‘कुरु कर्मैव’ इत्यादि कर्मयोगं च –

अर्जुन उवाच

संन्यासं कर्माणां कृष्ण पुनर्योगं च शंससि।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥01॥

नियमनादिना सकललोककर्षणात् कृष्णः।

यतः कर्षसि देवेश नियम्य सकलं जगत्।

अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनःइति महाकौर्मे।

संन्यासशब्दार्थं भगवानेव वक्ष्यति। अयं प्रश्नाशयः  यदि संन्यासः श्रेयोऽधिकः स्यात् तर्हि संन्यासस्येषद्विरोधि युद्धमिति॥01॥

श्री भगवानुवाच

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ।

तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते॥02॥

नायं संन्यासो यत्याश्रमः –

द्वन्द्वत्यागात् तु संन्यासात् मत्पूजैव गरीयसिइति वचनात्।

तानि वा एतान्यवराणि तपांसि, न्यास एवात्यरेचयत्’  इति च।

संन्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः।

तस्मादुत्तमो धर्मो लोके कश्चन विद्यते।

तद्भक्तोऽपि हि यद्गच्छेत् तद्गृहस्थो धार्मिकः।

मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते।

यदाऽधिकारो भवति  ब्रह्मचर्यापि प्रव्रजेत्इति नारदीये।

ब्रह्मचर्यादेव प्रव्रजेत्’ , ‘यदहरेव विरजेत्इति च।

संन्यासे तु तुरीये वै प्रीतिमर्म गरीयसि।

येषामत्राधिकारो तेषां कर्मेति निश्चयःइत्यादेश्च ब्राह्मे।

अतो नात्राश्रमः संन्यास उक्तः॥02॥

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न कांक्षति।

निर्द्वन्द्वो हि महाबाहो सुखं बन्दात् प्रमुच्यते॥03॥

संन्यासशब्दार्थमाह – ज्ञेय इति। संन्यासस्य निःश्रेयसकरत्वं ज्ञापयितुं तच्छब्दार्थं स्मारयति ज्ञेय इति॥03॥

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥04॥

संन्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः – ‘न तस्य तत्त्वग्रहणाय’ इत्यादौ। अतः कथं सोऽवम इत्यत आह -साङ्ख्ययोगाविति। उभयोरप्यन्तरङ्गत्वेनाविरोधः।

अग्निमुग्दो वै धूमतान्तः स्वं लोकं प्रतिजानाति

मा वः पदव्यः पितरस्मदाश्रिता या यज्ञशालासनधूमवर्त्मनाम्

इत्यादितु काम्यकर्मविषयमिति भावः। ये त्वन्यथा वदन्ति ते बालाः॥04॥

यत् साङ्ख्यै प्राप्यते स्धानं तद्योगैरपि गम्यते।

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥05॥

‘एकमपि’ इत्यस्याभिप्रायमाह – यत् साङ्खैरिति। योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इत्यर्थः॥05॥

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।

योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति॥06॥

इत्यश्च संन्यासाद्योगो वर इत्याह – संन्यासस्त्विति। योगाभावे मोक्षादिफलं न भवति। अतः कामजयादिदुःखमेव तस्य। मोक्षाद्येव हि फलम्; अन्यत् फलमल्पत्वादफलमेवेत्याशयः। तच्चोक्तम्

‘विना मोक्षं फलं यत् तु न तत् फलमुदीर्यते’ इति पाद्मे।

यत् तु महाफलयोग्यं तस्याल्पं फलमेव न भवति। यथा पद्मरागस्य तण्डुलमष्टिः। महफलश्य योगयुक्तश्चेत् संन्यास इत्याह – योगयुक्त इति। मुनिः -संन्यासी। तच्चोक्तम् –

हि लोके मुनिर्नाम यः कामक्रोधवर्जितःइति॥06

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।

सर्वभूतात्म भूतात्मा कुर्वन्नपि न लिप्यते॥07॥

एतदेव प्रपञ्चयति – योगयुक्त इति। सर्वभूतात्मभूतः – परमेश्वरः। ‘यच्चाप्नोति’ इत्यादेः। स आत्मभूतः – स्वसमीपं प्रत्यादानादिकर्ता यस्य सः सर्वभूतात्मभूतात्मा॥07॥

नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्।

पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन्॥08॥

 

प्रलपन् विसृजन् गृह्णन्नुन्मिषन् निमिषन्नपि।

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥09॥

संन्यासं स्पष्टयति पुनः श्लोकद्वयेन॥08,09॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।

लिप्यते न स पापेन पद्मपत्रमिवांभसा॥10॥

संन्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह – ब्रह्मणीति। साधननियमस्योपचारत्वनिवृत्त्यर्थं पुनः पुनः फलकथनम्॥10॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥11॥

एवं चाचार इत्याह – कायेनेति॥11॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।

अयुक्तः कामकारेण फले सक्तो निबध्यते॥12॥

पुनर्युक्त्यादिनियमनार्थं युक्तायुक्तफलमाह – युक्त इति। युक्तो -योगयुक्तः॥12॥

सर्वकर्माणि मनसा संन्यास्यास्ते सुखं वशी।

नवद्वारे पुरे देहि नैव कुर्वन् न कारयन्॥13॥

पुनः संन्यासशब्दार्थं स्पष्टयति – सर्वकर्माणीति। मनसेतिवि­शेषणाद­भिमानत्यागः॥13॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥14॥

न च करोति वस्तुत इत्याह – न कर्तृत्वमिति। प्रभुर्हि जीवो जडमपेक्ष्य॥14॥

नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥15॥

 

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।

तेषामादित्यवज्ञानं प्रकाशयति तत्परम्॥16॥

ज्ञानमेवाज्ञाननाशकमित्याह – ज्ञानेनेति। प्रथमज्ञानं परोक्षम्॥16॥

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः।

गच्चन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥17॥

अपरोक्षज्ञानाव्यवहितसाधनमाह – तद्बुद्धय इति॥17॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥18॥

परमेश्वरस्वरूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधन­मित्याशयवानाह – विद्येति॥18॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।

निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः॥19॥

तदेव स्तौति – इहैवेति॥19॥

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्।

स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः॥20॥

संन्यासयोगज्ञानानि मिलित्वा प्रपञ्चयत्यध्यायशेषेण –

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम्।

स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥21॥

पुनर्योगस्याधिक्यं स्पष्टयति – भाह्यास्पर्शेष्विति। कामरहितः आत्मनि यत् सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत् तदेवाक्षयं सुखं विन्दति। ब्रह्मविषयो योगो – ब्रह्मयोगः। ध्यानादियुक्तस्यैवात्मसुखमक्षयमन्यथा नेत्यर्थः॥21॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥22॥

संन्यासार्थं कामभोगं निन्दयति – यो हीति॥22॥

शक्नोतिहैव यः सोढुं प्राक् शरीरविमोक्षणात्।

कामक्रोदोद्भवं वेगं स युक्तः स सुखी नरः॥23॥

तत्परित्यागं प्रशंसति – शक्नोतीति। कामक्रधोद्भवं वेगं सोढुं शक्नोति, शरीरविमोक्षणात् प्राक्। यथा मनुष्यशरीरे सोढुं सुशकं तथा नान्यत्रेति भावः। ब्रह्मलोकादिस्तुजितकामानामेव भवति॥23॥

ज्ञानिलक्षणं प्रपञ्चयत्युत्तरश्लोकैः –

योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः।

स योगी ब्रह्म निर्वाणं ब्रह्मभूतोऽधिगच्छति॥24॥

आरामः –  परदर्शनादिनिमित्तं सुखम्। अत्र तु परमात्मदर्शनादिनिमित्तं तत्। सुखं पद्रवक्षयव्यक्तम्। अत्र तु कामादिक्षये व्यक्तमात्मसुखम्। स्वयंज्योतिष्ट्वाद्बगवतस्तद्व्यक्तेरन्तर्ज्योतिः। सर्वेषामन्तर्ज्योतिष्ट्वेऽपि व्यक्तेर्विशेषः। असम्प्रज्ञातसमाधीनां बाह्यादर्शनात्। दर्शनेऽप्यकिञ्चित्करा-देवशब्दः। उक्तं चैतत् –

दर्शनस्पर्शसम्भाषाद्यत् सुखं जायते नृणाम्।

आरामः तु विज्ञेयः सुखं कामक्षयोदितम्इति नारदीये।

स्वज्योतिष्ट्वान्महाविष्णोरन्तर्ज्योतिस्तु तत्स्थितःइति

अन्तःसुखत्वादेः कारणमाहब्रह्मणि भूत इति॥24

लभन्ते ब्रह्म निर्वाणमृषयः क्षीणकल्मषाः।

छिन्नद्वैधा (ऽऽ)यतात्मानः सर्वभूतहिते रताः॥25॥

पापक्षयाच्चैतद्भवतीत्याह – लभन्त इति। क्षीणकल्मषा भूत्वा छिन्नद्वैधा-यतान्मानः। द्वैधाभावो द्वैधं, संशयो विपर्ययो वा – तच्चोक्तम् –

विपर्ययः संशयो वा यद्द्वैधं त्वकृतात्मनाम्।

ज्ञानासिना तु तच्छित्त्वा मुक्तसङ्गः परं व्रजेत्इति।

छिन्नद्वैधास्त  एवायतात्मानः दीर्घमनसः।सर्वज्ञा इत्यर्थः।तत एव छिन्नद्वैधाः।तच्चोक्तम्

क्षीणपापा महाज्ञाना जायन्ते गतसंशयाःइति।

छिन्नद्वैधाः यतात्मान इति वा॥25

कामक्रोधवियुक्तानां यतीनां यतचेतसाम्।

अभितो ब्रह्म निर्वाणं वर्तते विदितात्मनाम्॥26॥

सुलभं च तेषां ब्रह्मेत्याह – कामक्रोधेति। अभितः – सर्वतः॥26॥

स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः।

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ॥27॥

ध्यानप्रकारमाह – स्पर्शानित्यादिना। बाह्यान् स्पर्शान् बहिष्कृत्वा। श्रोत्रादीनि योगेन नियम्येत्यर्थः। चक्षुः भ्रुवोरन्तरे कृत्वा। भ्रुवोर्मध्य-मवलोकयन्नित्यर्थः। उक्तं च।

नासाग्रे वा भ्रुवोर्मध्ये ज्ञानी चक्षुर्निधापयेत्इति।

प्राणापानौ समौ कृत्वा – कुम्भके स्थित्वेत्यर्थः॥2 7॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः।

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥28॥

 

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।

सहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥29॥

 

॥इति श्रीमद्भगवद्गीतायां पञ्चमोऽध्यायः॥

ध्येयमाह – भोक्तारमिति॥29॥

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः॥

 

अथ षष्ठोध्यायः

ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन

श्री भगवानुवाच

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।

स संन्यासि च योगी च न निरग्निर्न चाक्रियः॥01॥

विवक्षितं संन्यासमाह योगेन सह – अनाश्रित इति। चतुर्थाश्रमिणोऽप्यग्निः क्रीया चोक्ता ‘दैवमेव’ इत्यादौ।

अग्निर्ब्रह्म तत्पूजा क्रिया न्यासाश्रमे स्मृताइति

तस्मान्निरग्निरक्रियः संन्यासी योगी  भवत्येव॥01

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।

न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन॥02॥

संन्यासोऽपि योगान्तर्भूत इत्याह – यं संन्यासमिति। कामसङ्कल्पाद्य­परित्यागे कथमुपायवान् स्यादित्याशयः॥02॥

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।

योगारूढस्य तस्यैव शमः कारणमुच्यते॥03॥

कियत्कालं कर्म कर्तव्यमित्यत आह -आरुरुक्षोरिति। योगमारुरुक्षोः -उपायसम्पूर्तिमिच्छोः। योगारूढस्य – सम्पूर्णोपायस्य। अपरोक्षज्ञानिन इत्यर्थः। कारणं – परमसुखकारणम्। अपरोक्षज्ञानिनोऽपि समाध्यादि फलमुक्तम्। तस्य सर्वोपशमेन समाधिरेव कारणं प्राधान्ये-नेत्यर्थः। तथाऽपि यदा भोक्तव्योपरमस्तदैव सम्यगसंप्रज्ञात-समाधिर्जायते। अन्यदा तु भगवच्चरितादौ स्थितिः। तच्चोक्तम् –

ये त्वां पश्यन्ति भगवंस्त एव सुखिनः परम्।

तेषामेव सम्यक् तु समाधिर्जायते नृणाम्।

भोक्तव्यकर्मण्यक्षीणे जपेन कथयाऽपि वा।

वर्तयन्ति महात्मानस्त्वद्भक्तास्त्वत्परायणाःइति॥03

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते।

सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते॥04॥

योगारूढस्य लक्षणमाह – यदेति। सम्यगननुषङ्गस्तस्यैव भवति। उक्तं च-

स्वतो दोषलयो दृष्ट्वात्वितरेषां प्रयत्नतःइति॥04

उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।

अत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥05॥

 

बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः।

अनात्मनस्तु शतृत्वे वर्तेतात्मैव शत्रुवत्॥06॥

स च योगारोहः प्रयत्नेन कर्तव्य इत्याह – उद्धरेदित्यादिना। कस्य बन्धुरात्मेति? आह – बन्धुरात्मेति। आत्मा – मनः। आत्मनः – जीवस्य। अत्मना – मनसा। आत्मनां – जीवम्। आत्मैव मनः। आत्मना बुद्ध्या, जीवेनैव वा। स हि बुद्ध्या विजयति। उक्तं च –

मनः परं कारणमामनन्ति

मन एव मनुष्याणां कारणं बन्धमोक्षयोः

उद्धरेन्मनसा जीवं जीवमवसादयेत्।

जीवस्य बन्धुः शत्रुश्च मन एव संशयः

‘जीवेन बुद्ध्या हि यदा मनोजितं तदा बन्धुः शत्रुरन्यत्र चास्य। ततो जयेद्बुद्धिबलो नरस्तद्देव च भक्त्या मधुकैटभारौ’

इत्यादि ब्रह्मवैवर्ते।

अनात्मनः – अजितात्मनः पुरुषस्य, अजितमनस्कस्य सदपि मनोऽनुपकारीत्य­नात्मा। सन्नपि भृत्यो यस्य न भृत्यपदे वर्तते स ह्यभृत्यः। तस्यात्मा – मन एव, शत्रुवत् शत्रुत्वे वर्तते॥05,06॥

जितात्मानः प्रशान्तस्य परमात्मा समाहितः।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः॥07॥

 

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः।

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥08॥

जितात्मनः फलमाह – जितात्मन इति। जितात्मा हि प्रशान्तो भवति। न तस्य मनः प्रायो विषयेषु गच्छति। तदा च परमात्मा सम्यक् हृद्याहितः सन्निहितो

भवति – अपरोक्षज्ञानी स भवतीत्यर्थः। अपरोक्षज्ञानिनो लक्षणं स्पष्टयति- शीतोष्णेत्यादिना। शीतोष्णादिषु कूटस्थः। ज्ञानविज्ञानतृप्तात्मा विजितेन्द्रिय इति कूटस्थत्वे हेतुः। विज्ञानं – विशेषज्ञानं, अपरोक्षज्ञानं वा। तच्चोक्तम्-

सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः।

देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम्॥

श्रवणान्मननाच्चैव यज्ज्ञानामुपजायते।

तज्ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत्॥

विज्ञानं ज्ञानमङ्गादेर्विशिष्टं दर्शनं तथाइत्यादि॥

कूटस्थो – निर्विकारः। कूटवत् स्थिति इति व्युत्पत्तेः। कूटम् – आकाशः।

कूटं खं विदलं  व्योम सन्धिराकाश उच्यतेइत्यभिधानात्।

योगी – योगं कुर्वन्। युक्तो – योगसम्पूर्णः। एवंभूतो योगानुष्ठाता योगसम्पूर्णः उच्यत इत्यर्थः॥

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु।

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते॥09॥

स एव च सर्वस्माद्विशिष्यते साधुपापादिषु समबुद्धिः। जीवचितः परमात्मनः सर्वस्य तन्निमित्तत्वस्यच सर्वत्रैकरूप्येण। चिद्रूपा एव हि जीवाः। विशेषस्त्वन्तःकरणकृतः। सर्वेषां च साधुत्वादिकं सर्वमीश्वरकृतमेव स्वतो न किञ्चिदपि। उक्तं चैतत् सर्वम् –

स्वतः  सर्वेऽपि चिद्रूपाः सर्वदोषविवर्जिताः।

जीवास्तेषां तु ये दोषास्त उपादिकृता मताः।

सर्वं चेश्वरतस्तेषां किञ्चित् स्वत एव तु।

समा एव ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम्।

एवं समा नृजीवास्तु विशेषो देवतादिषु।

स्वाभाविकस्तु नियमादत एव सनातनः।

असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि।

गुणदोषौ मानवानां नित्यौ स्वभाविकौ मतौ।

गुणैकमात्ररूपास्तु देवा एव सदा मताःइति ब्राह्मे।

न तु साधुपापादीनां पूजादिसाम्यम्। तत्र दोषस्मृतेः –

समानां विषमा पूजा विषमाणां समा तथा।

क्रीयते येन देवोऽपि स्वपदाद्ब्रश्यते पुमान्इति ब्राह्मे।

वित्तं बन्धुवर्यः कर्म विद्या चैव तु पञ्चमी।

एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्इति मानवे।

गुणानुसारिणीं पूजां समां दृष्टिं यो नरः।

सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति॥

वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात्।

पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम्॥इति ब्रह्मवैवर्ते।

सहृदादिषु शास्त्रोक्तपूजादिकृतिरन्यूनाधिका या साऽपि समा। तदप्याह-

यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च।

तथा करोति पूजादिं समबुद्धिः उच्यतेइति गारुडे

प्रत्युपकारनिरपेक्षयोपकारकृत् – सुहृत् क्लेशस्थानं निरूप्य यो रक्षां करोति स – मित्रम्। अरिः – वधादिकर्ता। कर्तव्य उपकारेऽपकारे च य उदास्ते स उदासीनः। कर्तव्यमुभयमपि यः करोति स – मध्यस्थः। अवासितकृत् द्वेष्यः। आह चैतत् –

द्वेष्योऽवासितकृत् कार्यमात्रकारी तु मध्यमः।

प्रियकृत् प्रियो निरूप्यापि क्लेशं यः परिरक्षति॥

मित्रमुपकारं तु अनपेक्ष्योपकारकृत्।

यस्ततः सुहृत् प्रोक्तः शत्रुश्चापि वधादिकृत्इति॥09

योगी युञ्जीत सततमात्मानं रहसि स्थितः।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥10॥

समाधियोगप्रकारमाह – योगी युञ्जीतेत्यादिना। युञ्जीतसमाधि-योगयुक्तं कुर्यात्। आत्मानम् – मनः॥10॥

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः।

नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम्॥11॥

 

ततैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये॥12॥

योगम् – समाधियोगं, युञ्ज्यात्॥12॥

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।

संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्॥13॥

 

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः।

मनः संयम्य मच्चित्तो युक्त  आसीत मत्परः॥14॥

 

युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः।

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति॥15॥

निर्वाणपरमाम् – शरीरत्यागोत्तरकालीनाम्॥15॥

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः।

न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन॥16॥

अनशनादिनिषेधोऽशक्तस्य। उक्तं हि –

निद्राशनभयश्वासचेष्टातन्द्र्यादिवर्जनम्।

कृत्वानिमीलिताक्षस्तु शक्तो ध्यायन् प्रसिद्ध्यतिइति नारदीये॥16

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥17॥

युक्ताहारविहारस्य – सोपायाहारादेः। यावता श्रमाद्यभावो भवति तावदाहारादेरित्यर्थः॥17॥

यदा विनियतं चित्तमात्मन्येवानतिष्ठते।

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा॥18॥

आत्मनि – भगवति॥18॥

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता।

योगिनो यत चित्तस्य युञ्जतो योगमात्मनः॥19॥

आत्मनः भगवद्विषयं योगम्॥19॥

यत्रोपरमते चित्तं निरुद्धं योगसेवया।

यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यिति॥20॥

आत्मना – मनसा। आत्मनि – देहे। आत्मानं – भगवन्तं पश्यन्॥20॥

सुखमत्यान्तिकं यत् तद्बुद्धिग्राह्यमतीन्द्रियम्।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः॥21॥

तत्त्वतः – भगवद्रूपात्॥21॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।

यस्मन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते॥22॥

 

तं विद्याद्दुःखसम्योगवियोगं योगसङ्ञितम्।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा॥23॥

दुःखसंयोगो येन वियुज्यते स दुःखसंयोगवियोगः। न केवलमुत्पन्नं दुःखं नाशयति, उत्पत्तिमेव निवारयतीति दर्शयति संयोगशब्देन। निश्चयेन योक्तव्यः – योक्तव्य एव बुभूषुणेत्यर्थः॥23॥

सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः।

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥24॥

सर्वान् – सर्वविषयान्। अशेषतः एकविषयोऽपि कामः स्वल्पः कादाचित्कोऽपि न कर्तव्य इत्यर्थः। मनसैव नियन्तुम् शक्यते नान्येनेत्येवशब्दः॥24॥

शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया।

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥25॥

बुद्धेः कारणत्वं मनोनिग्रहं आत्मरमणे॥25॥

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्॥26॥

यतो यतः – यत्र यत्र। ‘यतो यतो धावति’ इत्यादिप्रयोगात्। आत्मन्येव वशं नयेत् – आत्मविषय एव वशीकुर्यादित्यर्थः॥26॥

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्॥27॥

 

युञ्जन्नेवं सदाऽऽत्मानं योगी  विगतकल्मषः।

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते॥28॥

पूर्वश्लोकोक्तं प्रपञ्चयति – एवं युञ्जन्निति॥28॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः॥29 ॥

ध्येयमाह – सर्वभूतस्थमिति। सर्वभूतस्थमात्मानम् – परमेश्वरम्। सर्वभूतानि, चात्मनि – परमेश्वरे। तं च परमेश्वरं ब्रह्मतृणादावैश्वर्यादिना साम्येन पश्यति। तच्चोक्तम् –

आत्मानं सर्वभूतेषु भगवन्तमवस्थितम्।

अपश्यत् सर्वभूतानि भगवत्यपि चात्मनिइति।

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्इति च॥29

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥29॥

फलमाह – यो मामिति। तस्याहं न प्रणश्यामीति सर्वदा योगक्षेमवहः स्यामित्यर्थः। स च मे न प्रणश्यति – सर्वदा मद्भक्तो भवति। सत्यपि स्वामिन्यरक्षत्यनाथः, एवं भृत्येऽप्यभजत्व भृत्यः इति हि प्रसिद्धिः। उक्तं च –

सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति।

अचला तस्य भक्तिः स्याद्योगक्षेमं वहाम्यहं॥इति गारुडे॥30

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥31॥

तदेव स्पष्टयति – सर्वभूतस्थितमिति। एकत्वमास्थितः – सर्वत्रैक एवेश्वर इति स्थितः। सर्वप्रकारेण वर्तमानोऽपि मय्येव वर्तते। एवमपरोक्षं पश्यतो ज्ञानफलं नियतमित्यर्थः। तथाऽपि प्रायो नाधर्मं करोति। कुर्वतस्तु महच्चेद्दुःखसूचकं भवतीत्युक्तं पुरस्तात्। आह च –

कदाचिदपि नाधर्मे बुद्धिर्विष्णुदृशां भवेत्।

प्रमादात् तु कृतं पापमल्पं भस्मीभविष्यति।

आदराजैस्तथा देवैर्ऋषिभिः क्रियते कियत्।

बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत्इति॥31

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन।

सुखं वा यदि वा दुःखं स योगी परमो मतः॥32॥

साम्यं प्रकान्तरान्तरेण व्याचष्टे – आत्मौपम्येनेति॥32॥

अर्जुन उवाच

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।

एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्॥33॥

 

चञ्चलम् हि मनः कृष्ण प्रमाथि बलवद्धृढम्।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥34॥

श्री भगवानुवाच

असंशयं महाबाहो मनो दुर्निग्रहं चलम्।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥35॥

एतस्य योगस्य स्थिरां स्थितिं न पश्यामि मनसश्चञ्चलत्वात्। उक्तं च –

मनसश्चञ्चलत्वाद्धि स्थितिर्योगस्य वै स्थिरा।

विनाऽभास्यं शक्या स्वाद्वैराग्याद्वा संशयः

इति व्यासयोगे॥33-35॥

असंयतात्मना योगो दुष्ट्राप इति मे मतिः।

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥36॥

न च कदाचित् स्वयमेव मनो नियम्यते –

शुभेच्छारहितानां द्वेषिणां रमापतौ।

नास्तिकानां वै पुंसां सदा मुक्तिर्नजायते॥

इति निषेधाद्ब्राह्मे॥36॥

अर्जुन उवाच

अयतिः श्रद्धयोपेतो योगाच्छलितमानसः।

अप्राप्य योग संसिद्धिं कां गतिं कृष्ण गच्छति॥37॥

अयतिः-  अप्रयत्नः॥37॥

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि॥38॥

 

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः।

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते॥39॥

श्री भगवानुवाच

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते।

न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति॥40॥

 

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥41॥

 

अथवा योगिनामेव कुले भवति धीमताम्।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥42॥

 

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन॥43॥

 

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः।

जिज्ञासुरपि योगस्य शब्धब्रह्मातिवर्तते॥44॥

योगस्य जीज्ञासुरपि – ज्ञातव्यो मया योग इति यस्यातीवेच्छासोऽपि। शब्दब्रह्मातिवर्तते – परं ब्रह्म प्राप्नोतीत्यर्थः॥44॥

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्भिषः।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम्॥45॥

नैकजन्मनीत्याह – प्रयत्नादिति। जीज्ञासुर्ज्ञात्वा प्रयत्नं करोति। एवमनेकजन्मभिः संसिद्धोऽपरोक्षज्ञानी भूत्वापरां गतिं याति।आह च –

अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः।

ज्ञात्वा ध्यात्वा तथा दृष्ट्वा जन्मभिर्बहुभिः पुमान्।

विशेन्नारायणं देवं नान्यथा तु थञ्चनइति नारदीये॥45

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन॥46॥

 

योगीनामपि सर्वेषां मद्गतेनान्तरात्मना।

श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥47॥

 

॥इति श्रीमद्भगवद्गीतायं षष्ठोऽध्यायः॥

 

ज्ञानिभ्यः -योगज्ञानिभ्यः। तपस्विभ्यः – कृच्छ्रादिचारिभ्यः। उक्तं च –

कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते।

तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः।

ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम्इति गारुडे।

अज्ञात्वा ध्यायिनो  ध्यानात् ज्ञानमेव विशिष्यते।

ज्ञात्वा ध्यानं ज्ञानमात्राद्ध्यानदपि तु दर्शनम्।

दर्शनाच्चैव भक्तेश्च किञ्चित् साधनाधिकम्इति नारदीये॥46,47

 

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये षष्ठोऽध्यायः॥

 

अथ सप्तमोध्यायः

 

साधनं प्राधान्येनोक्तमतीतैरध्यायैः। उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाह –

श्री भगवानुवाच

मयासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥01॥

आसक्तमनाः – अतीव स्नेहयुक्तमनाः। मदाश्रयः। भगवानेव मया सर्वं कारयति; स एव च मे शरणम्; तस्मिन्नेव चाहं स्थित इति स्थितः। असंशयं समग्रमिति क्रियाविशेषणम्॥01॥

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥02॥

इदं – मद्विषयं ज्ञानम्। विज्ञानं – विशेषज्ञानम्॥02॥

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥03॥

दौर्लभ्यं ज्ञानस्याह -मनुष्याणामिति॥03॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥04॥

प्रतिज्ञातं ज्ञानमाह – भूमिरित्यादिना। महतोऽहङ्कार एवान्तर्भावः॥04॥

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।

जीवभूतां महाबाहो ययेदं धार्यते जगत्॥05॥

अपरा – अनुत्तमा, वक्ष्यमाणमपेक्ष्य। जीवभूता – श्रीः। जीवानां प्राणधारिणी चिद्रूपभूता सर्वदा सती। ‘एतन्महद्भूतम्’ इति श्रुतेः। जगाद च –

प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा।

अव्यक्ताख्या जडा सा सृष्ट्याभिन्नाऽष्टधा पुनः।

महान् बुद्धिर्मनश्चैव पञ्चभूतानि चेति हि।

अवरा सा जडा श्रीश्च परेयं धार्यते तया।

चिद्रूपा सा त्वनन्ता अनादिनिधना परा।

यत् समं तु प्रियं किञ्चिन्नास्तिविष्णोर्महात्मनः।

नारायणस्य महिषी माता सा ब्रह्मणोऽपि हि।

ताभ्यामिदं जगत् सर्वं हरिः सृजति भूतराट्इति नारदीये।

न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्मद्यैश्वर्यमित्याह – अहमिति। प्रभवादेः। सत्ताप्रतीत्यादिकारणत्वात् तद्भोक्तृत्वाच्चप्रभव इत्यादि।

तथा च श्रुतिः-

‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽ­वाक्यनादरः’ इति।

आह च –

स्रष्टा पाता संहर्ता नियन्ता प्रकाशिता।

यतः सर्वस्य तेनाहं सर्वोऽत्यृषिभः स्तुतः।

सुखरूपस्य भोक्तृत्वान्न तु सर्वस्वरूपतः।

आगमिष्यत् सुखं चापि तच्चास्त्र्येव सदाऽपि तु।

तथाऽप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव इति नारदीये॥05

एतद्योनीनि भूतानि सर्वाणीत्युपधारय।

अहं कृत्नस्य जगतः प्रभव प्रळयस्तथा॥06॥

 

मत्तः परतरं नान्यत्  किङ्चिदस्ति धनञ्जय।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥07॥

अहमेव परतरः। मत्तोऽन्यत् परतरं न किञ्चिदपि। इदं ज्ञानम्॥07॥

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः।

प्रणवः सर्ववेदेषु शब्धः खे पौरुषं नृषु॥08॥

 

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥09॥

 

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।

बुद्धिर्बुद्धिर्मतामस्मि तेजस्तेजस्विनामहम्॥10॥

 

बलं बलवतां चाहं  कामरागविवर्जितम्।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥11॥

रसोऽहमित्यादि विज्ञानम्। अबादयोऽपि तत एव। तथाऽपि रसादिस्वभावानां साराणां च स्वभावत्वे सारत्वे च विशेषतोऽपि स एव नियामकः। न त्वबादिनियमानुबद्धो रसादिस्तत्सारत्वादिश्चेति दर्शयति अप्सु रस इत्यादि विशेषशब्दैः। भोगश्च विशेषतो रसादेरेति च उपासनार्थं च। उक्तं च गीताकल्पे –

रसादीनां रसादित्वे स्वभावत्वे तथैव च।

सारत्वे सर्वधर्मेषु विशेषेणापि कारणम्।

सारभोक्ता सर्वत्र यतोऽतो जगदीश्वरः।

रसादिमानिनां देहे सर्वत्र व्यवस्थितः।

अबादयः पार्षदा एव ध्येयः ज्ञानिनां हरिः।

रसादिसम्पत्त्याऽन्येषां वासुदेवो जगत्पतिःइति।

स्वभावो जीव एव

सर्वस्वभावो नियतस्तेनैव किमतः परम्

तदस्ति विना यत् स्यान्मया भूतं चराचरम्इति च।

धर्माविरुद्धः’ ‘कामरागविवर्जितम्इत्यादुपासनार्थम्।

उक्तं च गीताकल्पे –

धर्माविरुद्धकामेऽसावुपास्यः काममिच्छता।

विहीने कामरागादेर्बले बलमिच्छता।

ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति सःइत्यादि।

पुण्यो गन्धःइति भोगापेक्षया च।

तथा च श्रुतिः – ‘पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति’ ‘ऋतं पिबन्तौ सुकृतस्य लोके’ इत्यादिका। ऋतं च पुण्यं –

ऋतं सत्यं तथा धर्मः सुकृतं  चाभिधीयतेइत्यभिधानात्।

ऋतं तु मानसो धर्मः सत्यं स्यात् सप्रयोगगःइति च।

न च ‘अनश्नन्नन्यो अभिचाकशीति’ ‘अन्यो निरन्नोऽपि बलेन भूयान्’ इत्यादि विरोधः। स्थूलानशनोक्तेः। आह च सूक्ष्माशनम् –

प्रविविक्ताहारतर इवैष भवत्यस्माच्छारीरादात्मनःइति।

न चात्र जीव उच्यते। ‘शारीरादात्मनः’ इति भेदाभिधानात्। स्वप्नादिश्च शारीर एव –

शारीरस्तुतित्रिधा भिन्नो जाग्रदादिष्ववस्थितेःइति वचनाद्गारुडे।

अस्मात्इतीश्वरनिवृत्त्यर्थः

शारीरौ तावुभौ ज्ञेयौ जीवेश्वरसंज्ञितः।

अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरःइति वचनान्नारदीये।

भेदश्रुतेश्च। सति गत्यन्तरे पुरुषभेद एव कल्प्यो त्ववस्थाभेदः।

आह च-

प्रविविक्तभुग्यतो ह्यस्माच्छारीरात् पुरुषोत्तमः।

अतोऽभोक्ताच भोक्ता  स्थूलभोगात् एव तुइति गीताकल्पे॥08-11

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये।

मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि॥12॥

नत्वहं तेष्विति तदनाधारत्वमुच्यते। उक्तं च

तदाश्रितं जगत् सर्वं नासौ कुत्रचिदाश्रितःइति गीताकल्पे॥12

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥13॥

तर्हि कथमेवं  न ज्ञायस इत्यत आह – त्रिभिरिति। तादात्म्यार्थे मयट्। तच्चोक्तम् –

तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधाइति।

नहि गुणकार्यभूता माया। ‘गुणमयी’  इति च वक्ष्यति। सिद्धं च कार्यस्यापि तादात्म्यम् –

तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः

इति व्यासयोगे।

भावैः – पदार्थैः। सर्व भावा दृष्यमाना गुणमया एत इति दर्शयति एभिरिति। ज्ञानिव्यावृत्त्यर्थम् इदमिति। गुणमयदेहादिकं दृष्ट्वेश्वरदेहोऽपि  तादृश इति मायामोहित इत्यर्थः। जगाद च व्यासयोगे –

गौणान् ब्रह्मादिदेहादीन्  दृष्ट्वा विष्णोरपीदृशः।

देहादिरिति मन्वानो मोहितोऽज्ञो जनो भृशम्इति।

एभ्यः – गुणमयेभ्यः। ‘गुणेभ्यश्च परम्’ इति वक्ष्यमाणत्वात्। ‘केवलो निर्गुणश्च’ इत्यादिश्रुतिभ्यश्च। ‘त्रैगुण्यवर्जितम्’ इति चोक्तम्॥13॥

दैवी ह्येषा गुणमयी मम माया दुरत्यया।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥14॥

कथमनादिकाले मोहानत्ययो बहूनामित्यत आह – दैवीति। अयमाशयः – माया ह्येषा मोहिका। सा च सृष्ट्यादिक्रीडादिमद्देव-सम्बन्धित्वादतिशक्तेर्दुरत्यया। तथाहि देवशब्दार्थं पठन्ति –

‘दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु’ इति। कथं दैवी? मदीयत्वात्। अहं हि देव इति। अब्रवीच्च –

श्रीर्भूदुर्गेति या भिन्ना महामाया तु वैष्णवी।

तच्चक्त्यनन्तांशहीनाऽथापि तस्याश्रयात् प्रभोः।

अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिः कलाऽपि हि।

तेषां दुरत्ययाऽप्येषा विनाऽविष्णुप्रसादतःइति व्यासयोगे।

तर्हि न कथंचिदत्येतुं शक्यते इत्यत आह – मामेवेति। अन्यत् सर्वं परित्यज्य मामेव ये प्रपद्यन्ते। गुर्वादिवन्दनं च मय्येव समर्पयन्ति। स एव च तत्र स्थित्वागुर्वादिर्भवतीत्यादि पश्यन्ति। आह च नारदीये।

मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः।

मधुपाधितया तांश्च सर्वभूतानि चोत्तमाः॥इति

आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षिइति च॥14

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।

मायायाऽपहृतज्ञान आसुरं भावमाश्रिताः॥15॥

तर्हि किमिति सर्वे नात्यायन्नित्यत आह – न मामिति। दुष्कृतित्वान्मूढाः। अत एव नराधमाः। अपहृतज्ञानात्वाच्च मूढाः। अत एवासुरं भावमाश्रिताः। स च वक्ष्यते – ‘प्रवृत्तिं च निवृत्तिं च’  इत्यादिना। अपहारः – अभिभवः। उक्तं चैतद्व्यासयोगे –

ज्ञानं स्वभावो जीवानां मायया चाभिभूयतेइति।

आसुषु रता असुराः। तच्चोक्तं नारदीये-

ज्ञानप्रधाना देवास्तु असुरास्तु रता असौइति॥15

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।

आर्तो जिज्ञासुरर्थार्थि ज्ञानी च भरतर्षभ॥16॥

 

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥17॥

एकस्मिन्नेव भक्तिरित्येकभक्तिः। तच्चोक्तं गारुडे –

मय्येव भक्तिर्नान्यत्र एकभक्तिः उच्यतेइति॥17

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥18॥

 

बहूनां जन्मनामन्ते ज्ञानावान् मां प्रपद्यते।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥19॥

बहूनां जन्मनामन्ते ज्ञानवान् भवति। तच्चोक्तं ब्राह्मे –

जन्मभिर्बहुभिर्ज्ञात्वा ततो मां प्रतिपद्यतेइति॥19

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः।

तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥20॥

प्रकृत्या – स्वभावेन। ‘स्वभाव प्रकृतिश्चैव संस्कारो वासनेति च’ इत्यभिधानात्॥20॥

यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥21॥

यां यां – ब्रह्मादिरूपां तनुम्॥21॥

स तया श्रद्धया युक्तस्तस्याराधनमीहते।

लभते च ततः कामान् मयैव विहितान् हि तान्॥22॥

 

अन्तवत् तु फलं तेषां तद्भवत्यल्पमेधसाम्।

देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि॥23॥

उक्तं च नारदीये-

अन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तताइति।

मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः

इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु।

अवतारे महाविष्णोर्भक्तः कुत्र मुच्यतेइत्यादेश्च ब्रह्मवैवर्ते॥23

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः।

परं भावमजानन्तो ममाव्ययमनुत्तमम्॥24॥

को विशेषस्तवान्येभ्यः इत्यत आह – अव्यक्तमिति। कार्यदेहादिवर्जितम्। तद्वानिव प्रतीयस इत्यत आह – व्यक्तिमापन्नमिति। कार्यदेहाद्यापन्नम्। तच्चोक्तम् ‘सदसतः परम्’  ‘न तस्य कार्यम्’ ‘आपाणिपादः’  ‘आनन्ददेहं पुरुषं मन्यन्ते गौणदेहिकम्’ इत्यादौ। भावं – याथार्थ्यम्। तथाऽब्रवीच्च-

यथातथ्यमजानन्तः परं तस्य विमोहिताःइति॥24

नाहं प्रकाशः सर्वस्य योगमायासमावृतः।

मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥25॥

अज्ञानं च मदिच्छयेत्याह – नाहमिति। योगेन – सामर्थ्योपायेन मायया च। मयैव मूढो नाभिजानाति। तथाऽऽह पाद्मे-

आत्मनः  प्रवृत्तिं चैव लोकचित्तस्य बन्धनम्।

स्वसामर्थ्येन देव्या कुरुते महेश्वरःइति॥25

वेदाहं समतीतानि वर्तमानानि चार्जुन।

भविष्याणि च भूतानि मां तु वेद न कश्चन॥26॥

न च मां माया बद्नातीत्याह – वेदेति। न कश्चनातिसमर्थोऽपि स्वसामर्थ्यात्॥26॥

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।

सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप॥27॥

द्वन्द्वमोहेन – सुखदुःखादिविषयमोहेन। इच्छाद्वेषयोः  प्रवृद्दयोर्नहि किञ्चिज्ज्ञातुं शक्यम्। कारणान्तरमेतत्। सर्गे – सर्गकाल आरभ्यैव। शरीरे हि सन्तीच्छादयः। पूर्वं त्वज्ञानमात्रं॥27॥

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥28॥

विपरीताश्च केचित् सन्तीत्याह – येषामिति॥28॥

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये।

ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्॥29॥

 

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः।

प्रयाणकलेऽपि च मां ते विदुर्युक्तचेतसः॥30॥

॥इति श्रीमद्भगवद्गीतायां सप्तमोऽद्यायः॥7॥

जरामरणमोक्षायेत्यन्यकामनिवृत्त्यर्थम्। मोक्षे सक्तिस्तुत्यर्थं वा। न विधिः।

‘मुमोक्षोरमुमुक्षुस्तु वरो ह्येकान्त भक्तिभाक्’ इतीतरस्तुते­र्नारदीये।

‘नात्यन्तिकम्’ इति च।

देवानां गुणलिङ्गानामानुश्रविककर्मणाम्।

सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या।

अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी।

जरयत्याशु या कोशं निगीर्णमनलो यथाइति भागवते लक्षणाच्च।

आह च –

सर्वे वेदास्तु देवार्था देवा नारायणार्थकाः।

नारायणस्तु मोक्षार्थे मोक्षो नान्यार्थ इष्यते।

एवं मध्यमभक्तानामेकान्तानां कस्यचित्।

अर्थे नारायणो देवस्त्वन्यत् सर्वंतदर्थकम्। इति गीताकल्पे।

त एव च विधुः। ‘यमेवैष वृणुते’ इति श्रुतेः॥29,30॥

 

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तमोऽध्यायः॥7

 

अथ अष्टमोध्यायः

मरणकाले कर्तव्यगत्याद्यस्मिन्नध्याय उपदिशति

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।

आधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥01॥

 

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥02॥

श्री भगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।

भूतभावोद्भवकरो विसर्गः कर्मसज्ञितः॥03॥

परममक्षरं – परब्रह्म। वेदादिशङ्काव्यावृत्त्यर्थमेतत्। आत्मन्यधि यत् तदध्यात्मम्। आत्माधिकारे यत् तदिति वा। तथाहि चैवः स्वभावः। स्वाख्यो भाव इति व्युत्पत्त्या जीवो वा स्वभावः। सर्वदाऽस्त्येवैकप्रकारेणेति भावः | अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः | न ह्येकप्रकारेण स्थितिरन्तःकरणादेः विकारित्वात् | स्वशब्द ईश्वरव्यावृत्यर्थः | भूतानां जीवानां भावनां जडपदार्थानां चोद्बवकरेश्वरक्रिया विसर्गः | विशेषेण सर्जनं विसर्ग इत्यर्थः॥03॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।

अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥04॥

भूतानि सशरीरान् जीवानदिकृत्य यत् तदधिभूतम्। क्षरो भावः – विनाशिकार्यपदार्थः। अव्यक्तन्तर्भावेऽपि तस्याप्यन्यथाभावाख्यो विनाशोऽस्त्येव। तच्चोक्तम् –

अव्यक्तम् परमे व्योम्नि निष्क्रिये सम्प्रलीयतेइति

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमइति च।

विकारोऽव्यक्तजन्म हीइति स्कान्दे।

पुरि शयनात् पुरुषो जीवः। स च सङ्कर्षणो ब्रह्मा वा। स सर्वदेवानधिकृत्य पतिरित्यधिदैवतम्। देवाधिकारस्थ इति वा। सर्वयज्ञ भोक्तृत्वादेरधियज्ञः। अन्योऽधियज्ञोऽग्न्यादिः प्रसिद्दः इति देह इति विशेषणम्।

भोक्तारं यज्ञतपसाम्’ , ‘त्रैविद्या माम्

येऽप्यन्यदेवताभक्ताःएतस्य वा अक्षरस्य प्रशासने गार्गि

ददतो मनुष्याः प्रशंसन्ति यजमानं देवाःइत्यादेः।

कुतो ह्यस्य ध्रुवं स्वर्गः कुतो नैःश्रेयसं परम्इत्यादि परिहाराच्च मोक्षधर्मे।

भगवांश्चेत् तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथज्ञ्नोक्तः। सर्वप्राणिदेहस्थरूपेणाधियज्ञः। अत्रेति स्वदेहनिवृत्त्यर्थम्। नहि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति। नात्रोक्तं ब्रह्म भगवतोऽन्यत्। ‘ते ब्रह्म’ इत्युक्त्वा ‘साधिभूताधिदैवं मां साधियज्ञं च ये विदुः’ इति परमर्शात् | तस्यैव च प्रश्नात् | साधियज्ञमिति भेदप्रतीतेस्तन्निवृत्त्यर्थम् ‘अधियज्ञोऽ­हम्’ इत्युक्तम् | मामित्यभेदप्रतीतेरक्षरमित्येवोक्तम् |

आह च गीताकल्पे –

देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः।

कर्मेश्वरस्य सृष्ट्वाख्यं तच्चापीच्छाद्यमुच्यते।

अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते।

हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा।

ब्रह्म नारायणो देवः सर्वेदेवेश्वरेश्वरःइति।

यथाप्रतीतं वा सर्वमत्र वै विरुद्द्यतेइति च।

स्कान्दे च

आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते।

देहाद्बाह्यं विनाऽतीव बाह्यत्वादधिदैवतम्।

देवाधिकारगं सर्वं महाभूताधिकारगम्।

तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्इति महाकौर्मे

अध्यात्मं देहपर्यन्तं  केवलात्मोपकारकम्।

सदेहजीवभूतानि यत् तेषामुपकारकृत्।

अधिभूतं तु मायान्तं देवानामधिदैवतम्इति॥04

अन्तकाले  च मामेव स्मरन्मुक्त्वा कलेवरम्।

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥05॥

मद्भावं – मयि सत्ताम्। निर्दुःखनिरतिशयानन्दात्मकम्। तच्चोक्तम्

मुक्तानां गतिर्ब्रह्मन् क्षेतज्ञ इति कल्पितःइति मोक्षधर्मे॥05

यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम्।

तं तमेवैति कौन्तेय सदा तद्भावभावितः॥06॥

 

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च।

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः॥07॥

स्मरन् पुरुषस्त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः  शङ्का मा भूदिति ‘अन्ते’ इति विशेषणम्। सुमतेर्नैव शङ्कावकाशः। स्मरंस्त्यजतीत्येक­कालीनत्वप्रतीतेः। दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति भविष्यति शङ्का।

त्यजन् देहं कश्चित् तु मोहमाप्नोत्यसंशयम्इति स्कान्दे।

‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति’ इति हि श्रुतिः। सदा तद्भावभावित इत्यन्तकाले स्मरणोपायमाह। भावोऽन्तर्गतम् मनः। तथाऽभिधानात्। भावितत्वम् अति वासितत्वम्। ‘भावना त्वतिवासना’ इत्यभिधानात्॥06,07॥

अभ्यासयोगयुक्तेन चेतसाऽनान्यगामिना।

परमं पुरुष दिव्यं याति पार्थानुचिन्तयन्॥08॥

सदा तद्भावभावितत्वं स्पष्टयति – अभ्यासेति। अभ्यास एव  योगोऽभ्यासयोगः। दिव्यं पुरुषं पुरिशयं पूर्णं च।

वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन

किञ्चनानावृतं नैनेन किञ्चनासंवृतम्इति श्रुतेः।

दिव्यं सृष्ट्यादिक्रीडायुक्तम्।दिवु क्रीडा-’ इति धातोः॥08

कविं पुराणामनुशासितारमणोरणीयांसमनुस्मरेद्यः।

सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः पुरस्तात्॥09॥

ध्येयमाह – कविमिति। कविं – सर्वज्ञम्। ‘यः सर्वज्ञः’ इति श्रुतिः। ‘त्वं कविः सर्ववेदनात्’ इति ब्राह्मे। धातारं – धारणपोषणकर्तारम्।

‘डुधाञ धारणपोषणयोः’ इति धातोः। ‘धाता विधाता परमोत सन्दृग्’ इति च श्रुतिः। ‘ब्रह्मा स्थाणुः’ इत्यारभ्य ,

तस्य प्रसादादिच्छन्ति तदादिष्टफलां गतिम्इत्यादेश्च मोक्षधर्मे। तमसोऽव्यक्तात् परतः स्थितम्

तमसः परस्तादिति। अव्यक्तं वै तमः। परस्ताद्धि ततः

इति पिप्पलादशाखायाम्।

मृत्युर्वाव तमः। मृत्युर्वै तमो ज्योतिरमृतम्इति श्रुतेः॥09

प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव।

भ्रूवोर्मध्ये प्राणमावेश्य सम्यक्

स तं परं पुरुषमुपैति दिव्यम्॥10॥

वायुजयादियोगयुक्तानां मृतिकालकर्तव्यमाह विशेषतः – प्रयाणकाल  इति। वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यादिसंपूर्णानां भवत्येव मुक्तिः। तद्वतां त्वीषज्ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बलात् कथंचिद्भवतीति विशेषः। उक्तं च भागवते-

पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये।

वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वाऽऽपुरकुण्ठधिष्ण्यम्।

तथा परे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम्।

त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते

ये तु तद्भाविता लोक एकान्तित्वं समाश्रिताः।

एतदभ्यधिकं तेषां तत् तेजः प्रविशन्त्युतइति मोक्षधर्मे।

सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः।

नियमेन तथाऽपीरजयादियुतयोगिनां।

वश्यत्वान्मन स्त्वीषत् पूर्वमप्याप्यते ध्रुवम्इति   व्यासयोगे॥10

युदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये॥11॥

तदेव सध्येयं प्रपञ्चयति – यदक्षरमित्यादिना। प्राप्यते ममुक्षुभिरिति पदं-स्वरूपम्। ‘पद गतौ’ इति धातोः | ‘तद्विष्णोः परमं पदम्’ इति श्रुतेश्च |

गीयसे पदमित्येव मुनिभिः पद्मसे यतःइति नारदीये॥11

सर्वद्वाराणि संयम्य मनो हृदि निरुद्य च।

मूर्ध्न्याधायात्मानः प्राणमास्थितो योगधारणम्॥12॥

ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य।

निर्गच्छंश्चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि

इत्यादिवचनाद्व्यासयोगे मोक्षधर्मे च। हृदि – नारायणे –

ह्रियते त्वया जगद्यस्माद्धृदित्येवं प्रभाष्यसेइति हि पाद्मे।

नहि मूर्ध्नि प्राणे हृदि मनसः स्थितिः सम्भवति।

यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथाइति व्यासयोगे।

योगाधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः॥12॥

ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्।

यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥13॥

 

अनन्यचेताः सततं यो मां स्मरति नित्यशः।

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः॥14॥

नित्ययुक्तस्य – नित्योपायवतः। योगिनः – परिपूर्णयोगस्य॥14॥

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥15॥

तत्प्राप्तिं स्तौति – मामिति। परमां संसिद्धिं गता हि त इति तत्र हेतुः॥15॥

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥16॥

महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः। तच्चोक्तं नारायण-गोपालकल्पे –

आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि।

तथाऽप्यभावः सर्वत्र प्राप्यैव वसुदेवजम्इति॥16

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥17॥

मां प्राप्य न पुनरावृत्तिरिति स्थापयितुमव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति – सहस्रयुगेत्यादिना। सहस्रशब्दोऽत्रानेकवाची। ‘सा विश्वरूपस्य रजनी’ इति ह श्रुतिः॥17॥

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥18॥

 

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥19॥

 

परस्तस्मात् तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः।

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥20॥

द्विपरार्धप्रलय एवात्र विवक्षितः। ‘अव्यक्ताद्व्यक्तयः सर्वाः’ इत्युक्तेः। उक्तं च महाकौर्मे-

अनेकयुगपर्यन्तमहर्विष्णोस्तथा निशा।

रात्र्यादौ लीयते सर्वमहरादौ जायतेइति।

यः सर्वेषु भूतेषुइति वाक्यशेषाच्च॥18-20

आव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥21॥

अव्यक्तो- भगवान्। ‘यं प्राप्य न निवर्तन्ते’ इति ‘मामुपेत्य’ इत्युक्तस्य परामर्शात् । ‘अव्यक्तं परमं विष्णुम्’ इति प्रयोगाच्च गारुडे। धाम -स्वरूपम्।

तेजः स्वरूपं गृहं प्राज्ञ्यैर्धामेति गीयतेइत्यभिधानात्॥

पुरुषः स परः पार्थ भक्त्या लभस्त्वनन्यया।

यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥22॥

परमं साधनमाह – पुरुष इति॥22॥

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥23॥

यत्कालाद्यभिमानिदेवता गता आवृत्त्यनावृत्ती गच्छन्ति ता आह – यत्रेत्यादिना। काल इत्युपलक्षणम्। अग्न्यादेरपि वक्ष्यमाणत्वात्॥23॥

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥24॥

 

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥25॥

 

शुक्ल कृष्णे गती ह्येते जगतं शाश्वते मते।

एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः॥26॥

ज्योतिः – अर्चिः। ‘तेऽर्चिषमभिसम्भवन्ति’ इति हि श्रुतिः | तथा च नारदीये –

अग्निं प्राप्य ततश्चार्चिस्ततश्चाप्यहरादिकम्इति।

अभिमानिदेवताश्चाग्न्यादयः कथमन्यथा  ‘अह्न आपूर्यमाणपक्षम्इति युज्यते।

दिवादिदेवताभिस्तुपूजितो ब्रह्म याति हिइति हि ब्राह्मे

मासाभिमानिभ्योऽयनाभिमानी पृथक्। तच्चोक्तं गारुडे

पूजितस्त्वयनेनासौ मासैः परिवृतेन इति।

अहरभिजिता शुक्लपौर्णमास्या आयनं विषुवा सह। तच्चोक्तं ब्रह्मवैवर्ते –

साह्ना मध्यन्दिनेनाथ शुक्लेन पूर्णिमा।

सविष्वा चायनेनासौ पूजितः केशवं व्रजेत्इति॥24-26

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन।

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन॥27॥

 

वेदेशु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्।

अत्येति तत् सर्वमिदं विदित्वा

योगी परं स्थानमुपैति चाद्यम्॥28॥

 

॥इति श्रीमद्भगवद्गीतायामष्टमोऽध्यायः॥8

 

एते सृती सोपाये ज्ञात्वा-अनुष्ठाय, न मुह्यति। तच्चाह स्कान्दे-

सृती ज्ञात्वा तु सोपाये चानुष्ठाय साधनम्।

कश्चिन्मोहमाप्नोति चान्या तत्र वै गतिःइति॥27-28

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतभाष्ये अष्टमोऽध्यायः॥8

अथ नवमोध्यायः

सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये –

श्री भगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥01॥

 

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥02॥

राजविद्या – प्रधानविद्या। प्रत्यक्षं ब्रह्म अवगम्यते येन तत् प्रत्यक्षावगमम्। अक्षेषु इन्द्रियेषु प्रति प्रति स्थित इति प्रत्यक्षः।

तथा च श्रुतिः।

यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो वेद यस्य प्राणः

शरीरं यः प्राणमन्तरो यमयत्येष आत्माऽन्तर्याम्यमृतः

यो वाचि तिष्ठन्’ ‘यश्चक्षुषि तिष्ठन्इत्यादेः।

एषोऽन्तरक्षिणि पुरुषो दृष्यतेइति च।

अङ्गुष्टमात्रः पुरुषोऽङ्गुष्ठं समाश्रितःइति च।

त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः’  इत्यादेश्च मोक्षधर्मे।

प्रत्यक्षः। प्रति हि सोऽक्षेष्वक्ष्ववान् हि , भवति एवं विद्वान् प्रत्यक्षं वेदइति सामवेदे वारुणशाखायाम्।

धर्मो – भगवान्। तद्विषयं – धर्म्यम्। सर्वं जगत् धत्त इति धर्मः। ‘पृथिवी धर्ममूर्धनि’ इति प्रयोगान्मोक्षधर्मे।

भारभृत् कथितो योगिइति च।

भर्ता सन्  भ्रियमाणो बिभर्तिइति श्रुतिः।

धर्मो वा इदमग्र आसीन्न पृथिवी वायुर्नाकाशो ब्रह्मा रुद्रो नेन्द्रो देवा ऋषयः सोऽध्यायत्

इति च सामवेदे बाभ्रव्यशाखायाम्॥02॥

अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥03॥

 

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥04॥

प्रत्यक्षावगमशब्देनापरोक्षज्ञानसाधनत्वमुक्तम्। तज्ज्ञानाद्याह मयेति। तर्हि किमिति न दृश्यत इत्यत आह – अव्यक्तमूर्तिनेति॥04॥

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्।

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥05॥

मत्स्थेत्वेऽपि यथा पृथिव्यां स्पृष्ट्वा स्थितानि न तथा मयीत्याह – न चेति।

दृश्यश्चक्षुषा चासौ स्पृष्यः स्पर्शनेन इति मोक्षधर्मे।

संज्ञासंज्ञइति च। ममात्मादेह एव, भूतभावनः।महाविभूते माहात्म्यशरीरइति हि मोक्षधर्मे॥05

यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्।

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय॥06॥

मत्स्थानि न च मत्स्थानीत्यस्य दृष्टान्तमाह – यथाऽऽकाश स्थित इति।  नह्याकाशस्थितोऽपि वायः स्पर्शाद्याप्नोति॥06॥

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।

कल्पक्षये पुनस्थानि कल्पादौ विसृजाम्यहम्॥07॥

 

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्॥08॥

ज्ञानप्रदर्शनार्थं प्रलयादि प्रपञ्चयति – सर्वभूतानीत्यादिना। प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुं लीलया दण्डमवष्टभ्यः गच्छति।

सर्वभूतगणैर्युक्तं नैवं त्वं ज्ञातुमर्हसिइति मोक्षधर्मे।

सर्वभूतगुणैर्युक्तं दैवं त्वं ज्ञातुमर्हसिइति च।

विदित्वा सप्तसूक्ष्माणि षडङ्गम् महेश्वरम्।

प्रधानविनियोगस्थः परं ब्रह्माधिगच्छतिइति

कुत्र चिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य।

तथाऽपि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु

इति ऋग्वेदखिलेषु।

मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहेइति भागवते।

अथ कस्मादुच्यते परं ब्रह्म बृहति बृंहयति इत्याथर्वणे।

पराऽस्य शक्तिर्विविधैव श्रूयतेइति च।

विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि

ते विष्णो जायमानो जातो देव महिम्नः परमन्तमाप

इत्यादेश्च

प्रकृतेर्वशादवशम् –

तमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोऽपि स्वमाययैव।

मायावशं चावशं लोकमेतत्  तस्मात्स्रक्षस्यत्सि पासीश विष्णो

इति गौतमखिलेषु॥07,08॥

न च मां तानि कर्माणि निबद्नन्ति धनञ्जय।

उदासीनवदासीनमसक्तं तेषु कर्मसु॥09॥

उदासीनवत् , नतूदासीनः। तदर्थमाह – आसक्तमिति। ‘अवाक्यनादरः’ इति हि श्रुतिः।

द्रव्यं कर्म कालश्च स्वभावो जीव एव च।

यदनुग्रहतः सन्ति सन्ति यदुपेक्षया॥इति भागवते।

यस्यासक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य सर्वकर्मबन्ध इति भावः। ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतिः। यः कर्मापि नियामयति कथं च तत् तं बद्नाति?॥09॥

मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्।

हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते॥10॥

उदासीनवदिति चेत् स्वयमेव प्रकृतिः सूयत इत्यह आह – मयेति। प्रकृतिसूतिद्रष्टा कर्ताऽहमेवेत्यर्थः। तथा च श्रुतिः –

‘यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्। इति॥10॥

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।

परं भावमजानन्तो मम भूतमहेश्वरम्॥11॥

तर्हि केचित् कथं त्वामनजानन्ति ? का च तेषां गतिरिति? आह -अवजानन्तीत्यादिना। मानुषीं तनुं – मूढानां मानुषवत् प्रतीताम्, नतु मनुष्यरूपाम्। उक्तं च मोक्षधर्मे –

यत्किञ्चदिह लोके वै देहबद्धं विशांपते।

सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजै।

ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्।

भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च।

भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तमइति।

अवतारप्रसङ्गे चैतदुक्तम्। अतो नावताराश्च पृथक् शङ्क्या।

रूपाण्यनेकान्यसृजत् प्रादुर्भावभवाय सः।

वाराहं नारसिंहं वामनं मानुषं तथा

इति तत्रैव प्रथमसर्गकाल एवावताररूपविभक्त्युक्त्वेः। अतो न तेषां मानुषत्वादिर्विना भ्रान्तिम्। भूतं महदीश्वरं चेति भूतमहेश्वरम्। तथा हि बाभ्रव्यशाखायाम्।

अनाद्यनन्तं परिपूर्णरूपमीशं वराणामपि देववीर्यम्इति।

अस्य महतो भूतस्य निश्वसितम्इति च।

ब्रह्मपुरोहित ब्रह्मकायिक महाराजिकइति मोक्षधर्मे॥11

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥12॥

तेषां फलमाह –  मोघाशा इति। वृथाशाः भगवद्वेषिभिराशासित­मामुष्मिकं न किञ्चिदाप्यते। यज्ञादिकर्माणि च तेषां वृथैव। ज्ञानं च। केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेन न कश्चित् पुरुषार्थ आमुष्मिकस्तैराप्यत इत्यर्थः। वक्ष्यति च –

तानहं द्विषतः क्रूरान् संसारेषुइत्यादि।

मोक्षधर्मे च –

कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्।

मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः।

यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम्।

कथं भवेद्द्वेष्य आलोकान्तस्य कस्यचित्इति।

सर्वोत्कृष्टे ज्ञानभक्ती हि यस्य नारायणे पुष्करविष्टराद्ये।

सर्वावमो द्वेशयुतश्च तस्मिन् भ्रूणानन्तघ्नोऽप्यस्य समो चैव

इति सामवेद शाण्डिल्यशाखायाम्।

द्वेषाच्चैद्यादयो नृपाः

वैरेण यन्नृपतयः शिशुपालपौण्ड्रसाल्वादयो गतिविलासविलोकनाद्यैः।

ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियः पुनः किम्

इत्यादि तु भगवतो भक्तप्रियत्वज्ञापनार्थम्, नित्यध्यानस्तुत्यर्थं च। स्वभक्तस्य कदाजिच्छापबलाद्द्वेषिणोऽपि भक्तिफलमेव भगवान् ददातीति। भक्ता एव हि ते पूर्वं शिशुपालादयः। शापबलादेव च द्वेषिणः। तत्प्रश्ने पूर्वपार्षदत्वशापादिकथनाच्चैतज्ज्ञायते। अन्यथा किमिति तदप्रस्तुतमुच्येत? भगवतः साम्यकथनं तु द्वेषिणामपि द्वेषमनिरूप्य पूर्वतनभक्तिफलमेव ददातीति ज्ञापयितुम्। ‘न मे भक्तः प्रणश्यति’ इति वक्ष्यति | न च ‘भावो हि भवकारणम्’ इत्यादि विरोधः द्वेषभाविनां द्वेष एव भवतीति हि युक्तम् | अन्यथा गुरुद्वेषिणोऽपि गुरुत्वं भवतीत्यनिष्टमापद्येत | न चाकृतधीत्वे विशेषः | तेषामेव हिरण्यकशिप्वादीनां पापप्रतीतेः |

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः।

विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतःइति।

यदनिन्दत् पिता मह्यम्’ ‘त्वद्भक्ते मयि चाघवान्इत्यारभ्य,

तस्मात् पिता मे पूयेत दुरन्ताद्दुस्तरादघात्

इति प्रह्लादेन भगवतो वरयाचनाच्च। बहुषु ग्रन्थेषु च निषेदः। कुत्रचिदेव तदुक्तिरिति विशेषः। यस्मिंस्तदुच्यते तत्रैव च निषेध उक्तः। महातात्पर्यविरोधश्चोक्तः पुरस्तात्। अयुक्तिमद्ब्यो युक्तिमन्त्येव बलवन्ति वाक्यानि। युक्तयश्चोक्ता अन्येषाम्। न चैतेषां काचिद्गतिः। साम्येऽपि वाक्ययोर्लोकानुकूलाननुकूलयोरनुकूलमेवबलवत्। लोकानुकूलं च भक्तप्रियत्वं नेतरत्। उक्तं च तेषां पूर्वभक्तत्वम्

मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्इत्यादि।

अतो न भगवद्वेषिणां काचिद्गतिरिति सिद्धम्। द्वेषकारणमाह – राक्षसीमिति॥12॥

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥13॥

नेतरे द्विषन्तीति दर्शयितुं देवानाह – महात्मान इत्यादिना॥13॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः।

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥14॥

 

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्॥15॥

सर्वत्रैक एव नारायणः स्थित इत्येकत्वेन। पृथक्त्वेन – सर्वतो वैलक्षण्येन।

बहुधा हि तस्य रूपम्

आभाति शुक्लमिव लोहितमिवाथो नीलमथार्जुनम्इति सनत्सुजाते।

दैवमेवापरेइत्युक्तप्रकारेण बहवो वा बहुधा15

अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्।

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्॥16॥

 

पिताऽहमस्य जगतो माता धाता पितामहः।

वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च॥17॥

प्रतिज्ञातं विज्ञानमाह – अहं क्रतुरित्यादिना। क्रतवोऽग्निष्टोमादयः। यज्ञो – देवतामुद्दिश्य द्रव्यपरित्यागः।

उद्दिश्य देवान् द्रव्याणां त्यागो यज्ञ इतीरितःइत्यभिधानात्॥17

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्।

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥18॥

गम्यते मुमुक्षुभिरिति गति। तथाहि सामवेदे वासिष्ठशाखायाम्

अथ कस्मादुच्यते गतिरिति। ब्रह्मैव गतिस्तद्दि गम्यते पारमुक्तैःइति साक्षादीक्षत इति साक्षी। तथाहि बाष्कलशाखायाम्

साक्षादिदमुद्राक्षीद्यदद्राक्षीत् तत् साक्षिणः साक्षित्वम्इति। शरणमाश्रयः संसारभीतस्य

परमं यः परायणम्इति ह्युक्तम्।

नारायणं महाज्ञेयं विश्वात्मानं परायणम्इति च।

संहारकाले प्रकृत्या जगदत्र निधीयत इति निधानम्। तथा ह्यृग्वेदखिलेषु –

अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुःइति॥18

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च।

अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥19॥

सत् –  कार्यं। असत् कारणम् –

सदभिव्यक्तरूपत्वात् कार्यमित्युच्यते बुधैः।

असदव्यक्तरूपत्वात् कारणं चापि शब्दितम्इति ह्यभिधानात्।

असच्च सच्चैव यद्विश्वं सदसतः परम्इति भारते॥19

त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।

ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥20॥

 

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति।

एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते॥21॥

तथाऽपि मद्भजनमेवान्यदेवताभजनाद्वरमिति दर्शयति। त्रैविद्या

इत्यादिना॥20-21॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥22॥

अनन्याः- अन्यदचिन्तयित्वा। तथाहि गौतमखिलेषु-

‘सर्वं परत्यज्य मनोगतं यद्विना देवं केवलं शुद्धमाद्यम्। ये चिन्तयन्तीह तमेव धीरा अनन्यास्ते देवमेवाविशन्ति’ इति

कामः कालेन महता एकान्तित्वात् समाहितैः।

शक्यो द्रष्टुं भगवान् प्रभासन्दृश्यमण्डलःइति मोक्षधर्मे।

नित्यमभितः सर्वतो युक्तानाम्॥22॥

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः।

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥23॥

तर्हि ‘अहं क्रतुः’ इत्याद्यसत्यमित्यत आह – येऽपीति॥23॥

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥24॥

कारणमाह विधिपूर्वकत्वे – अहं हीति॥24॥

यान्ति देवव्रता देवान् पितृ-न्यान्ति पितृव्रताः।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥25॥

फलं विविच्याह -यान्तीति॥25॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति।

तदहं भक्त्यपहृतमश्नामि प्रयतात्मनः॥26॥

दुर्बलैस्त्वं पूजयितुमशक्यो महत्त्वादित्याशङ्क्याह – पत्रमिति॥न त्वविहितपत्रादि। तस्यापराधत्वोक्तेर्वाराहादौ। भक्तैवाहं तुष्ट इति भावः।

भक्तप्रियं सकललोकनमस्कृतं इति भारते।

एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः।

एकान्तभक्तिर्गोविन्दे यत् सर्वत्रात्मदर्शनम्इति भागवते॥26

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥27॥

अतो यत् करोषि॥27॥

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः।

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥28॥

 

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥29॥

तर्हि स्नेहादिमत्त्वादल्पभक्तस्यापि कस्यजिद्बहु फलं ददासि; विपरीतस्यापि कस्यचिद्विपरीतमित्यत आह – समोऽहमिति। तर्हि न भक्तिप्रयोजनमित्यत आह – ये भजन्तीति। मयि ते तेषु चाप्यहमिति मम ते वशास्तेषामहं वश इति। उक्तं च पैङ्गखिलेषु-

ये वै भजन्ते परमं पुमांसं तेषां वशः तु ते तद्वशाश्चइति।

तद्वशा एव ते सर्वे सर्वदा। तथाऽपि बुद्धिपूर्वकत्वाबुद्धिपूर्वकत्वेन भेदः। उद्धवादिवत्, शिशुपालादिवच्च। तच्चोक्तं तत्रैव –

अबुद्धिपूर्वाद्यो वशस्तस्य ध्यानात् पुनर्वशो भवते बुद्धिपूर्वम्इति॥29

अपि चेत् सुदुराचारो भजते मामनन्यभाक्।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥30॥

न भवत्येव प्रायशस्तद्भक्तो दुराचारः। तथाऽपि बहुपुण्येन यदि कथंचिद्भवति तर्हि साधुरेव मन्तव्यः॥30॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥31॥

 

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥32॥

 

किं पुनर्ब्राह्मणाः पुण्या भक्त्या राजर्षयस्तथा।

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥33॥

 

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥34॥

 

॥इति श्रीमद्भगवद्गीतायां नवमोऽध्यायः॥9

 

कुतः? क्षिप्रं भवति धर्मात्मा। देवदेवांशादिष्वेव चैतद्भवति। उक्तं च शाण्डिल्यशाखायाम्-

नाविरतो दुश्चरितान्नाभक्तो नासमाहितः।

सम्यग्भक्तो भवेत् कश्चिद्वासुदेवेऽमलाशयः।

देवर्षयस्तदंशाश्च भवन्ति क्व ज्ञानतःइति।

अतोऽन्यः कश्चिद्भवति चेत् डाम्भिकत्वेन सोऽनुमेयः। साधारणपापानां तु सत्सङ्गान्महत्यपि कथञ्चिद्भक्तिर्भवति। साधारणभक्तिर्वेतरेषाम्।

शठमतिरुपायति योऽर्थतृष्णां तमधमचेष्टमवैहि नास्य भक्तम्

इति हि श्रीविष्णुपुराणे।

सा श्रद्धधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसाम्। इति च।

वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम्।

पूजां गुरूणां सततं करोमि परस्य गुह्यं भिन्नपूर्वम्।

गुप्तानि चत्वारि यथागमं मे शत्रौ मित्रे समोऽस्मि नित्यम्।

तं चापि देवं शरणं प्रपन्न एकान्तभावेन नमाम्यजस्रम्।

एतैर्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमेनम्

इति मोक्षधर्मे आचारस्य साधनत्वोक्तेश्च। ज्ञानाभावे च सम्यग्भक्त्यभावात्। तथाहि गौतमखिलेषु-

विना ज्ञानं कुतो भक्तिः कुतो भक्तिर्विना तत्इति।

भक्तिः परे स्वेऽनुभवो विरक्तिरन्यत्र चैतत् त्रिकमेककालः

इति भागवते॥31-34

 

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये नवमोऽध्यायः॥9

 

आथ दशमोध्यायः

 

उपासनार्थं विभूतीर्विशेषकारणत्वं च केषांचिदनेन अध्यायेनाह-

श्री भगवानुवाच

भूय एव महाबाहो शृणु मे परमं वचः।

यत् तेऽहं  प्रीयमाणाय वक्ष्यामि हितकाम्यया॥01॥

प्रीयमाणाय श्रुत्वा संतोषं प्राप्नुवते॥01॥

न मे विदुः सुरगणाः प्रभवं न महर्षयः।

अहमादिर्हि देवानां महर्षीणां च सर्वशः॥02॥

प्रभवं – प्रभावम्, मदीयां जगदुत्पत्तिं वा। तद्वशत्वात् तस्येत्युच्यते। यद्यस्ति तर्हि देवादयो जानंति सर्वज्ञत्वात्, अतो नास्तीति भावः। ‘अहमादिर्हि’ इति तूत्पत्तिरपि यस्य वशा कुतस्तस्य जनिरिति ज्ञापनार्थम्।  ‘अहं सर्वस्य जगतः प्रभवः’ इति चोक्तम्। उक्तं चैतत् सर्वमन्यत्रापि-

को अद्धा वेद इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः।

अर्वाग्देवा अस्य विसर्जनेनाथ  को वेद यत बभूवइति।

तत्प्रभावमृषयश्च देवा विदुः कुतोऽन्येऽल्पधृतिप्रमाणाः

इति ऋग्वेदखिलेषु।

अन्यस्त्वर्थो ‘योमामजम्’ इति वाक्यादेव ज्ञायते॥12॥

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।

असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥03॥

अनश्चेष्टयिता आदिश्च सर्वस्येत्यनादिः। अजत्वेन सिद्धेरितरस्य॥03॥

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः।

सुखं दुःखं भवोऽभावो भयं चाभयमेव च॥04॥

तत् प्रथयति – बुद्धिरित्यादिना। कार्याकार्यविनिश्चयो बुद्धिः।

ज्ञानं – प्रतीतिः –

ज्ञानं प्रतीतिर्बुद्धिस्तुकार्याकार्यविनिर्णयःइत्यभिधानम्। दमःइंद्रियनिग्रहः। शमःपरमात्मनिष्ठता

शमो मन्निष्ठता बुद्धेर्दम इंद्रियनिग्रहःइति हि भागवते॥04

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः।

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥05॥

तुष्टिरलं बुद्धिः-

अलंबुद्धिस्तथा तुष्टिःइत्य इत्यभिधानात्॥05

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा।

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥06॥

पूर्वे सप्तर्षयः-

‘मरीचिरत्रङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठस्य महातेजाः’ इति मोक्षधर्मोक्ताः। ते हि सर्वपुराणेषूच्यन्ते। चत्वारः प्रथमाः स्वायम्भुवाद्याः। तेषां हीमाः प्रजाः। नहि भविष्यतामिमाः प्रजा इति युक्तम्। विभागः प्राधान्यं च प्राथमिकत्वादेव भवति। गौतमाखिलेषु चोक्तम्-

स्वायम्भुवं स्वारोचिषं रैवतं तथोत्तमम्। वेद यः प्रजावान्इति।

पूर्वेभ्यो ह्युत्तरा जायन्त इति च तेषां प्राधान्यम्। अजातेषु च ज्यैष्ठ्यम्। तापसस्य भगवदवतारत्वादनुक्तिः। तच्च भागवते सिद्धम्। मानसत्वं च सर्वेषां मनूनामुक्तं भागवते-

ततो मनून् ससर्जान्ते मनसा लोकभावनान्इति।

अन्यपुत्रत्वं त्वपरित्वज्यापि शरीरं तद्भवति। प्रमाणं चोभयविधवाक्यान्यथानुपपत्तिरेव। ‘पूर्वे’ इति विशेषणाच्चैतत्सिद्धिः। मत्तो भावो येषां ते मद्भावाः। ये ते ब्रह्मणो मनसा जातास्ते मत्त एव जाता इति भावः॥06॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।

सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥07॥

 

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।

इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥08॥

 

मच्चित्ता मद्गतप्राणा भोदयन्तः परस्परम्।

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥09॥

 

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥10॥

 

तेषामेवानुकम्पार्थमहमज्ञानजं तमः।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥11॥

सन्ति च भजन्तः केचिदित्याह – अहमित्यादिना॥11॥

अर्जुन उवाच

परंब्रह्म परंधाम पवित्रं परमं भवान्।

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्॥12॥

ब्रह्म – परिपूर्णम् –

अथ कस्मादुच्यते परं ब्रह्म। बृहति बृंहयति इति श्रुतिः।

बृह बृंह बृहि वृद्धौइति पठन्ति।

परमं यो महद्ब्रह्मइति च। विविधमासीदिति विभुः। तथाहि वारुणशाखायाम्

विभु प्रभु प्रथमं मेहनावत इति। ह्येव पाभवद्विविधोऽभवत्इति।

सोऽकामयत बहु स्यां प्रजायेयइत्यादेश्च॥12

अहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा।

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥13॥

 

सर्वमेतदृतं मन्ये यन्मां वदसि केशव। न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥14॥

 

स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम।

भूतभावन भूतेश देवदेव जगत्पते॥15॥

 

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः।

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥16॥

विभूतयो  – विविधभूतयः॥16॥

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।

केषु केषु च भावेषु चिन्तोऽसि भगवन्मया॥17॥

 

विस्तरेणात्मनो योगं विभूतिं च जनार्दन।

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्॥18॥

न जायतेऽर्दयति च संसारं इति जनार्दनः। तथाच बाब्रव्यशाखायाम् –

भूतः जनार्दन इति ह्यासीत् नासीत् सोऽर्दयतिइति च॥18

श्री भगवानुवाच

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः।

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥19॥

 

अहमात्मा गुडाकेश सर्वभूताशयस्थितः।

अहमादिश्च मध्यं च भूतानामन्त एव च॥20॥

 

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥21॥

विष्णुः सर्वव्यापित्वप्रवेशित्वादेः।

विष्लृ व्याप्तौ’ , ‘विश प्रवेशनेइति हि पठन्ति।

गतिश्च सर्वभूतानां प्रजानां चापि भारत।

व्याप्तौ मे रूदसी पार्थ कान्तिश्चाभ्यधिका मम।

अधिभूतनिविष्टश्च तदिच्चुश्चापि भारत।

क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितःइति मोक्षधर्मे॥21

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः।

इन्द्रियाणां  मनश्चास्मि भूतानामस्मि चेतना॥22॥

 

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्॥23॥

 

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्।

सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥24॥

 

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥25॥

 

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥26॥

सुखरूपः पाल्यते लीयते च जगदनेनेति कपिलः –

प्रीतिः सुखं कमानंदःइत्यभिधानात्।

प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मइति च।

ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्भिभर्ति जायमानं पश्येत्। सुखादनन्तात् पालनाल्लापनाच्च यं वै देवं कपिलमुदाहरन्ति

इति च बाभ्रव्यशाखायाम्॥26॥

उच्छैःश्रवसमश्वानां विद्धि माममृतोद्भवम्।

ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥27॥

 

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः॥28॥

 

अनन्तश्चास्मि नागानां वरुणो यादसामहम्।

पितृ-णामर्यमा चास्मि यमः संयतमामहम्॥29॥

 

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥30॥

 

पवनः पवतामस्मि रामः शस्त्रभृतामहम्।

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी॥31॥

आनन्दरूपत्वात् पूर्णत्वात् लोकरमणाच्च रामः।

आनन्दरूपो निष्परीमाण एष लोकश्चैतस्माद्रमते तेन रामः

इति शाण्डिल्यशाखायाम्।

रश्च अमश्चेति व्युत्पत्तिः॥31॥

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥32॥

 

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।

अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥33॥

 

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।

कीर्तिः  श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥34॥

 

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥35॥

 

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।

जयोऽस्मि व्ययसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥36॥

 

वृष्णीनां वासुदेवोऽस्मि पाण्ढवानां धनञ्जयः।

मुनीनामप्यहं व्यासः कवीनामुशना कविः॥37॥

आच्छादयति सर्वं वासयति वसति च सर्वत्रेति वासुः। देवशब्दार्थ उक्तः पुरस्तात्।

छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः।

सर्वभूतादिवासश्च वासुदेवस्ततो ह्यहम् इति मोक्षधर्मे।

विशिष्टः सर्वस्मादासमन्तात् एवेति व्यासः। तथा चाग्नेयशाखायाम्।

‘स व्यासो वीति तमं स वै वि सोऽधस्तात् स उत्तरतः स पश्यात् स पूर्वस्मात् स दक्षिणतः स उत्तरत इति’ इति।

यच्च किञ्चित् जगत्सर्वं दृश्यते श्रूयतेऽपि वा।

अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितःइति च॥37

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥38॥

 

यच्छापि सर्वभूतानां बीजं तदहमर्जुन।

न तदस्ति विना यत् स्यान्मया भूतं चराचरम्॥39॥

मया विना यद्बूतं स्यात् तन्नास्ति। ‘विश्वरूप अनन्तगते अनन्तभाग अनन्तग अनन्त’ इत्यादि हि मोक्षधर्मे॥39॥

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप।

एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥40॥

 

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।

तत् तदेवावगच्छ त्वं मम तेजोंश सम्भवम्॥41॥

यद्यद्विभूतिमदिति विस्तरः। विष्ण्वादीनि तु स्वरूपाण्येव। अन्यानि तु तेजोंऽशयुक्तानि। तथाच  पैङ्गिखिलेषु –

विशेषका रुद्रवैन्येन्द्रदेवराजन्याद्या अंशयुता अन्यजीवाः।

कृष्णव्यासौ रामकृष्णौ रामकपिलयज्ञप्रमुखाः स्वयं सःइति।

एवैको भार्गवदाशरथिकृष्णाद्यास्त्वंशयुता अन्यजीवाः

इति गौतमखिलेषु।

ऋषयो मनवो देवा मनुपुत्रा महौजसः।

कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः।

एते स्वांशकालाः पुंसः कृष्णस्तु भगवान् स्वयम्

इति च भागवते ऋष्यादीनंशयुतत्वेनोक्त्वा वराहादीन् स्वरूपत्वेनाह। तुशब्द एवार्थे। अन्यस्तु विशेषो न कुत्राप्यवगतः। अंशत्वं च तत्राप्यवगतम् ‘उद्बबर्हात्मनः केशौ’ इति। ‘मृडयन्ति’ इति बहुवचनं चायुक्तम्। नह्यन्तराऽन्यदुक्त्वा पूर्वमपरामृश्य तत्क्रियोच्यमाना दृष्टा कुत्रचित्॥41॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।

विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत्॥42॥

 

॥इति श्रीमद्भगवद्गीयां दशमोऽध्यायः ॥10

किमिति वक्ष्यमाणप्राधान्यज्ञापनार्थम्। न तूक्तनिष्फलत्वज्ञापनाय। तथा सति नोच्येत।

अज्ञात्वैनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्इति ऋग्वेदखिलेषु।

त्वं तु बहुफलप्राप्तियोग्य इति तवेति विशेषणम्। अन्यस्तुर्थत्वेन प्रसिद्धश्चैकत्र किंशब्दः-

रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम्।

तावुभौ यदि स्यातां तपसा किं प्रयोजनम्

इत्यादौ प्राधान्यं च सिद्धमेकत्र दर्शनात् सर्वत्र भगवद्दर्शनस्य ‘यो मां पश्यति सर्वत्र’ इत्यादौ॥42॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये दशमोऽध्यायः॥10

 

अथ एकादशोऽध्यायः

 

यथा श्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते-

अर्जुन उवाच

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्।

यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥01॥

 

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥02॥

 

एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर।

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥03॥

 

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥04॥

प्रभुः – समर्थः –

नास्तितस्मात् परं भूतं पुरषाद्वै सनातनात्इति हि मोक्षधर्मे।

प्रभुरीशः समर्थश्चइत्यभिधानात्॥04

श्री भगवानुवाच

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥05॥

 

पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा।

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥06॥

 

इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम्।

मम देहे गुडाकेश यच्छान्यद्द्रष्टुमिच्छसि॥07॥

 

न तु मां शक्यसे द्रष्टुमनेनैव स्व चक्षुषा।

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥08॥

 

सञ्जय उवाच

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः।

दर्शयामास पार्थाय परमं रूपमैश्वरम्॥09॥

हरिः सर्वयज्ञादिभागहारित्वात्-

इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम्।

वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृतःइति मोक्षधर्मे॥09

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्।

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥10॥

 

दिव्यमाल्याम्भरधरं दिव्यगन्धानुलेपनम्।

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्॥11॥

सर्वाश्चर्यमयं – सर्वाश्चर्यात्मकम्॥11॥

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।

यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥12॥

सहशब्दोऽनन्तवाची। तदपि ‘पाकशासनविक्रमः’इत्यादिवत् प्रत्यायनार्थमेव।तथाहि ऋग्वेदखिलेषु –

अनन्तशक्तिः परमोऽनन्तवीर्यः सोऽनन्ततेजाश्च ततस्ततोऽपिइति।

महातात्पर्याच्च प्राबल्यम्। न च परिमाणोक्त्या किञ्चित् प्रयोजनम् ॥12॥

तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा।

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा॥13॥

 

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥14॥

अर्जुन उवाच

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्।

बह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्॥15॥

 

अनेक बाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्।

नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप॥16॥

अनेकशब्दोऽनन्तवाची। ‘अनन्तबाहुम्’ इति च वक्ष्यति। ‘सर्वतः पाणिपादं तत्’ इत्यादि च।

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्।

सं बाहुभ्यां धमति सं पतत्र्यैर्द्यावापृथिवी जनयन् देव एकःइति ऋग्वेदे।

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात्।

सं बाहुभ्यां नमति सं पतत्र्यैर्द्यावाभूमी जनयन् देव एकःइति यजुर्वेदे च।

विश्वशब्दश्चानन्तवाची-

सर्वं समस्तं विश्वं चानन्तं पूर्णमेव इत्यभिधानात्।

अनन्तपादं तमनन्तबाहुमनन्तवक्त्रं पुरुरूपमेकम्

इति च बाभ्रव्यशाखायाम्।

महत्वाद्युक्तिस्तु तदात्मकत्वेनापि भवति। अन्यथा ‘अनादिमत् परं ब्रह्म’ इत्याद्ययुक्तं स्यात्। एकत्रानन्तान्यस्य रूपाणीत्यनन्तरूपः।

अन्यत्र त्वपरिमाण इति। उक्तं ह्युभयमपि

परात् परं यन्महतो महान्तम्’,

यदेकमव्यक्तमनन्तरूपम्इति यजुर्वेदे।

अव्यक्तास्यानन्तत्वादेव महतो महत्त्वेऽपरिमेयत्वं सिद्द्यति।

महांतं समावृत्य प्रधानं समवस्थितम्।

अनन्तस्य तस्यांतः सङ्ख्यानं चापि विद्यतेइत्यादित्यपुराणे।

तानि चैकैकानि रूपाण्यनन्तानीति चैकत्र भवन्ति।

असङ्ख्याता ज्ञानकास्तस्य देहाः सर्वे परीमाणविवर्जिताश्च

इति ह्यृग्वेदखिलेषु।

यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः।

उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते।

उभावग्निश्च वायुश्च सूर्यचन्द्रमसावुभौइति च।

कृष्णस्य गर्भजगतोऽतिभरावसन्नपार्ष्णिप्रहारपरिरुग्णफणातपत्रम्।

इति भागवते।

न चैतदयुक्तम्। अचिन्त्यशक्तित्वादीश्वरस्य।‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्’ इति श्रीविष्णुपुराणे।

नैषा तर्केण मतिरापनेयाइति श्रुतिः।

अतिप्रसङ्गस्तु महातात्पर्यवशाद्वाक्यबलाच्चापनेयः। नहि घटवत् कश्चिदपि पदार्थो न दृष्ट इत्येतावता प्रमाणदृष्टः स निराक्रियते। केषुचित् पदार्थेषु वाक्यव्यवस्थाऽचिन्त्यशक्तित्वाभावादङ्गीक्रियते।

गुणाः श्रुताः सुविरुद्दाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का।

चिन्त्या अचिन्ताश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः।

एवं परेऽन्यत्र श्रुताश्रुतानां गुणागुणानां क्रमाद्व्यवस्था

इति जाबालखिलश्रुतेश्च।

उपचारत्वपरिहाराय ‘न मध्यम्’ इति। अन्यथाऽऽद्यन्ताभावेनैव तत्सिद्धेः। विश्वरूपः – पूर्णरूपः-

विश्वरूपोऽनूनरूपो यतोऽयं सोऽनन्तो नहि नाशोऽस्ति तस्यइति शाण्डिल्यशाखायाम्॥16

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्।

पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-

दीप्तानलार्कद्युतिमप्रमेयम्॥17॥

अनलार्कद्युतिमित्युक्ते मितत्वशङ्कामपाकरोति – अप्रमेयमिति॥17॥

त्वमक्षरं परमं वेदितव्यं त्वमस्यविश्वस्य परं निधानम्।

त्वमव्ययः शाश्वतधर्मगोप्ता

सनातनस्त्वं पुरुषो मतो मे॥18॥

 

अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्।

पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्॥19॥

शशिसूर्यनेत्रमित्यपि’अहं क्रतुः’ इत्यादिवत्।

तदङ्गजाः सर्वसुरादयोऽपि तस्मात् तदङ्गेत्यृषिभिः स्तुतास्ते

इति ऋग्वेदखिलेषु।

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायतइति च।

बहुरूपत्वाद्बह्वाश्रितत्त्वं च तेषां युक्तम्॥19॥

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः।

दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं

लोकत्रयं प्रव्यथितं महात्मन्॥20॥

मातापित्रोरन्तरङ्गः एकरूपेण चान्यैः सर्वगतः एकः

इति वारुणश्रुतेरेकेन रूपेण द्यावापृथिव्योरन्तरं व्याप्नोतीति। ‘पश्य मे पार्थ रूपाणि’ इति बहूनि हि रूपाणि प्रतिज्ञातानि। मातापितरौ च पृथिवीद्यावौ ‘मा नो माता पृथिवी दुर्मतौ धात् ‘ ‘मधु’ द्यौरस्तु नः पिता’ इत्यादि प्रयोगात्। न तु नियमतो भयप्रदं तत्स्वरूपम्। नारदस्य तदभावात्। केषांचित् तथा दर्शयति भगवान्।

प्रीयन्ति केचित् तस्य रूपस्य दृष्टौ विभेति कश्चिदभ्यसे सर्वतृप्तिः

इति हि वारुणशाखायाम्।

तु तं सर्वे पश्यन्ति अदृष्ट्वाऽपि तन्निरूप्य भये द्रष्टुस्तथा प्रतिभाति।

तथाच गौतमखिलेषु

दृष्ट्वा देवं मोदमाना अदृष्ट्वाऽप्येतद्भयाद्बिभ्यतो दृष्टवत् ते।

पश्यन्ति तन्न्यस्तचक्षुर्मुखांस्तु तस्मिन्नेवैते मनसो गतत्वात्इति॥20

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति।

स्वस्तीत्युक्त्वा महर्षिसिद्ध संघाः स्तुवन्ति त्वां स्तुतिभिः पुश्कलाभिः॥21॥

 

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।

गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्यैव सर्वे॥22॥

 

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्।

बहूदरं बहुदंष्ट्राकराळं

दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्॥23॥

 

नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्।

दृष्ट्वाहि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो॥24॥

 

दंष्ट्राकराळानि च ते मुखानि दृष्ट्वैव कालानळसन्निभानि।

दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥25॥

 

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः।

भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ

सहास्मदीयैरपि योधमुख्यैः॥26॥

 

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकराळानि भयानकानि।

केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥27॥

 

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति।

तथा तवामि नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥28॥

 

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः।

तथैव नाशाय विशन्ति लोकाः स्तवापि वक्त्राणि समृद्धवेगाः॥29॥

 

लेलिह्यसे ग्रसमानः समन्तात् ल्लोकान् समग्रान् वदनैर्ज्वलद्भिः।

तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णोः॥30॥

 

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद।

विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्॥31॥

धर्मान्तरज्ञानार्थमेव को भवानिति पृच्छति। यथा कश्चित् किञ्चिन्नामाधिकं जानन्नपि जातिज्ञानार्थं पृच्छति कस्त्वमिति। यदि तमेव न जानाति तर्हि विष्णावित्येव सम्बोधनं न स्यात्। ‘त्वमक्षरं’ इत्यादि च॥31॥

श्रीभगवानुवाच

कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥32॥

कालशब्दो जगद्बन्दनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची। ‘कल बन्धने’ ‘कल च्छेदने’ ‘कल ज्ञाने’ ‘कल कामधेनुः’ इति च पठन्ति। प्रसिद्देश्च स शब्दो भगवति।

नियतं कालपाशेन बद्धं शक्र विकत्थसे।

अयं पुरुषः श्यामो लोकस्य हरति प्रजाः।

बद्ध्वातिष्ठति मां रौद्रः पशून् रशनया यथा

इति मोक्षधर्मे विष्णुना बद्धो बलिर्वक्ति।

विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहेइति हि भागवते।

प्रवृद्धः  – परिपूर्णोऽनादिर्वा।ऋतं सत्यं चाभीद्धात्इति हि श्रुतिः।एतन्महद्बूतमनन्तम्इति च।

प्र विष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नामइति च।

नतु वर्धनम् –

नासौ जजान मरिष्यति नैधतेऽसौइति हि भागवते।

यस्यं दिव्यं हि तद्रूपं क्षीयते वर्धते इति मोक्षधर्मे।

‘न कर्मणा’ इति तु कर्मणाऽपि न , किमु स्वयमिति। लोकान् समाहर्तुमिह विशेषेण प्रवृत्तः। भ्रातादींश्चर्त इत्यपिशब्दः प्रत्यनीकत्वं तु परस्परतया। सर्वेऽपि हि न भविष्यन्ति। अक्षोहिण्यादिभेदेन बहुवचनं च युक्तं॥32॥

तस्मात्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।

मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥33॥

 

द्रोणं च भीष्मं च जयद्रतं च कर्णं तथाऽन्यानपि योधवीरान्।मया हतांस्त्वं जहि मा व्यथिष्ठा

युध्यस्व जेतासि रणे सपत्नान्॥34॥

योऽस्य शिरश्चिन्नं भूमौ पातयति तच्छिरो भेत्स्यतीति तत्पितुर्वराज्जयद्रथो विशेषेणोक्तः। सवरा वासवी शक्तिरिति कर्णः॥34॥

सञ्जय उवाच

एतच्छृत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी।

नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य॥35॥

अर्जुन उवाच

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च।

रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥36॥

यदेतद्वक्ष्यमाणं तत् स्थाने युक्तमेवेत्यर्थः। अग्निषोमाद्यन्त­र्यामितया जगद्दर्षणात् हृषीकेशः। केशत्वं त्वंशूनां तन्नियन्तृत्वादेः। प्रमाणं तु ‘शशिसूर्यनेत्रम्’ इत्यत्रोक्तम्। हृषीकाणामिन्द्रि­याणामीशत्वाच्च हृषीकेशः। तेषां विशेषत ईशत्वं च ‘यः प्राणे तिष्ठन्’ इत्यादौ सिद्धम्। ‘न मे हृषीकाणि पतन्त्यसत्पथे’ इत्यादि प्रयोगाच्च।

इतरोऽर्थो मोक्षधर्मे सिद्धः –

सूर्यचन्द्रमसौ शश्वत् केशैर्मे अंशुसंज्ञितैः।

बोधयन् स्थापयंश्चैव जगदुत्पद्यते पृथक्।

बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात्।

अग्निषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन।

हृषीकेशोऽहमीशानो वरदो लोकभावनःइति॥36

कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।

अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्॥37॥

कथं स्थान इति ? तदाह – कस्मादित्यादिना। पूर्णश्चासौ आत्मा चेति महात्मा। आत्मशब्दश्चोक्तो भारते –

यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह।

यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यतेइति।

तत्परं – सदसतोः परम्।

असच्च सच्चैव यद्विश्वं सदसतः परम्इति भारते॥37

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्।

वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप॥38॥

 

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च।

नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते॥39॥

 

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व।

अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्व॥40॥

 

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति।

अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि॥41॥

 

यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु।

एकोऽथवाप्यच्युत तत् समक्षं

तत् क्षामये त्वामहमप्रमेयम्॥42॥

एकस्त्वमेव कारयिता नान्योऽस्ति अथापि॥42॥

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥43॥

 

तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्।

पितेव पुत्रस्य सखेव सख्युः

प्रियः प्रियायार्हसि देव सोढुम्॥44॥

 

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे।

तदेव म दर्शय देवरूपं प्रसीद देवेश जगन्निवास॥45॥

 

करीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव।

तेनैव रूपेण चतुर्भुजेन  सहस्रबाहो भव विश्वमूर्ते॥46॥

श्री भगवानुवाच

मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्।

तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्॥47॥

 

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः।

एवंरूपं शक्यं अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥48॥

 

मा ते व्यथा मा च विमूढभावो

दृष्ट्वारूपं घोरमीदृङ्ममेदम्।

व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥49॥

सञ्जय उवाच

इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः।

आश्वासयामास च भीतमेनं

भूत्वा पुनः सौम्यवपुर्महात्मा॥50॥

स्वकं रूपं तु भ्रान्तप्रतीत्या। अन्यथा तदपि स्वकमेव। प्रमाणानि तूक्तानि पुरस्तात्॥50॥

 

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये एकोदशोऽध्यायः॥11

अर्जुन उवाच

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्धन।

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥51॥

श्रीभगवानुवाच

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥52॥

 

नाहं वेदैर्न तपसा न दानेन न चेज्यया।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥53॥

 

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥54॥

 

मत्कर्मकृन्मत्परमो मदभक्तः सङ्गवर्जितः।

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥55॥

 

॥इति श्रीमद्भगवद्गीतायामेकादशोऽध्यायः॥11

अथ द्वादशोध्यायः

अव्यक्तोपासनाद्भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयत्य­स्मिन्नध्याये –

अर्जुन उवाच

एवं सततयुक्ता  ये भक्तास्त्वां पर्युपासते।

ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥01॥

तदुपासनमपि मोक्षसाधनं प्रतीयते –

श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिधा मितद्रौइति।

अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यतेइति च। अव्यक्तं महतः परम्

महतः परमव्यक्तम्इत्युक्तपरामर्शोपपत्तेः।

उपास्य तां श्रियमव्यक्तसंज्ज्ञां भक्त्या मर्त्यो मुच्यते सर्वबन्धैः

इति सामवेद अग्निवेश्यशाखायाम्।

महच्च माहात्म्यं तस्या वेदेषूच्यते

चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते।

तस्यां सुपर्णा वृषणा निषेदतुर्यत्र देवा दधिरे भागधेयम्इति।

चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानिवस्तेइति च।

अहं रुद्रेभिर्वसुभिष्चराम्यहमादित्यैरुत विश्वदेवैःइत्यारभ्य,

अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।

तां मा देवा व्यदधुः पुरुत्रा भूरि स्थात्रां भूर्यावेशयन्तीम्।

मया सो अन्नमत्ति यो वि पश्चति यः प्राणिति ईं शृणोत्युक्तम्।

अमन्तवो मां उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि’,

यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्।

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्त वा ,

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वांऽतः समुद्रे

परो दिवा पर एना पृथिव्यै तावती महिना सं बभूव इत्यादि च।

त्वया जुष्टः ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुत त्वयाइति

इति शङ्का कस्यचिद्भवति। अतो जानन्नपि सूक्ष्मयुक्तिज्ञानार्थं पृच्छतिएवमिति। एवंशब्देन दृष्टश्रुतरूपं ‘मत्कर्मकृत्’ इत्यादिप्रकाराश्च परामृश्यते।

अव्यक्तं – प्रकृतिः ‘महतः परमव्यक्तम्’ इति प्रयोगात्।

यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्।

प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्इति भागवते।

अक्षरं च तत् ‘अक्षरात् परतः परः’ इति श्रुतेः

परं तु ब्रह्म नहि भगवतोऽन्यत् – ‘आनन्दमानन्दमयो वसाने सर्वात्मके ब्रह्मणि वासुदेवेइति भागवते।

रूपं चेदृशं साधितं पुरस्तात्। उपासनं च तथैव कार्यम्-

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्इत्यारभ्य,

तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते

इति हि साभ्यासा। आदित्यवर्णत्वादिश्च न वृथोपचारत्वेनाङ्गीकार्यः।

तथा च सामवेदे सौकरायणश्रुतिः –

‘स्थाणुर्ह वै प्राजापत्यः। स प्रजापतिं पितरमेत्योवाच। मुमुक्षुभिः राधुभिः पूतपापैः किमुह वै तारकं तारवाच्यम्। ध्यानं च तस्याप्तरुचेः कथं स्याद्ध्येयश्च कः पुरुषोऽलोमपाद इति। तं होवाच। एष वै विष्णुस्तारकोऽलोमपादो ध्यानं च तस्याप्तरुचेर्वदामि। सोऽनन्तशीर्षो बहुवर्णः सुवर्णो ध्येयः स वै लोहितादित्यवर्णः। श्यामोऽथवा हृदये सोऽष्टबाहुरनन्तवीर्योऽनन्तबलः पुराणः’ इत्यादि।

अरूपत्वादेस्तु गतिरुक्ता। पुरुषभेदश्च प्रश्नादौ प्रतीयते ‘त्वां पर्युपासते, ये चाप्यक्षरम्’ इत्यादौ॥01॥

श्री भगवानुवाच

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।

श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥02॥

 

यो त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।

सर्वत्रगमचिन्त्यं च कूटस्थमचलं धृवम्॥03॥

 

संन्नियेम्येन्द्रियग्रामं सर्वत्र समबुद्धयः।

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥04॥

भवन्तु त्वदुपासका एवोत्तमाः। इतरेषां तु किं फलमित्यत आह – ये त्वित्यादिना। अनिर्देश्यत्वं चोक्तं भागवते मायायाः-

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयःइति।

ईश्वरस्तु दैवशब्देनोक्तः  ‘दैवमन्येऽपरे’ इत्यत्र। उक्तं च सामवेदे काषायणश्रुतौ –

नासदासीन्नो सदासीत् तदानीमिति। महाभूतं नोपभूतं

तदाऽऽसीत्इत्यारभ्यतम आसीत् तमसा गूळ्हमग्रेइति।

तमो ह्यव्यक्तमजरमनिर्देश्यमेषा ह्येव प्रकृतिःइति।

सर्वगाऽचिन्त्यादिलक्षणा च सा। तथाहि मोक्षधर्मे –

नारायणगुणाश्रयादजरादतीन्द्रियादग्राह्यादसम्भवत असत्यादहिंस्राल्ललामाद्द्वितीयप्रवृत्तिविशेषादवैरादक्षयादमरादक्षरादमूर्तितः सर्वस्याः सर्वकर्तुः शाश्वततमसःइति।

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्।

अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतःइति मानवे।

कूटस्थोऽक्षर  उच्यतेइति वक्ष्यति। कूट आकाशे स्थिता कूटस्था

आकाशसंस्थिता त्वेषा ततः कूटस्थिता मताइति ह्यृग्वेदखिलेषु।

सा सर्वगा निश्चला लोकयोनिः सा चाक्षरा विश्वगा विरजस्का

इति च सामवेदे गौपवनशाखायाम्॥03, 04॥

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्।

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥05॥

कथं तर्हि त्वदुपासकानामुत्तमत्वमित्यत आह – क्लेश इति। अव्यक्तागतिर्दुःखं ह्यवाप्यते। गतिः – मार्गः। अव्यक्तोपासनद्वारको मत्प्राप्तिमार्गो दुःखमाप्यत इत्यर्थः। अतिशयोपासनसर्वेन्द्रियाति­नियमनसर्व­समबुद्धि­सर्वभूतहितेरतत्वातिसुष्ठ्याचारसम्यग्विष्णुभक्त्यादिसाधनसन्दर्भमृते नाव्यक्तापरोक्ष्यम्। तदृते च  विष्णुप्रसादः। सत्यपि तस्मिन् न सम्यग्बगवदुपासनमृते। नर्ते च तं मोक्षः। विनाऽप्यव्यक्तोपासनं भवत्येव भगवदुपासकानां मोक्ष इति क्लेशिष्ठोऽयं मार्ग इति भावः। तथाऽप्यपरोक्षीकृतव्यक्तानां सुकरं भगवदुपासनमित्येतावत्

प्रयोजनम्। तत्रापि योऽव्यक्तापरोक्ष्ये प्रयासस्तावता प्रयासेन यदि भगवन्तमुपास्ते, ऊनेन वा, तदा भगवदापरोक्ष्यमेव भवतीति द्वितीयमधिकम्। इन्द्रियसंयमनाद्यूनभावे सति उपासकस्यापि देवी नातिप्रसादमेति। देवस्तु तानि साधनानि भक्तिमतः स्वयमेवाप्रयत्नेन ददातीति चातिसौकर्यमिति भक्तानां भगवदुपासने। इतरत्र क्लेशोऽधिकतरः। तदेतत् सर्वं ‘पर्युपासते’ ‘सन्नियम्य’ ‘अधिकतरः’ इति परि, सं, तरष् शब्द्यैः प्रतीयते। सामवेदे माधुच्छन्दसशाखायां चोक्तम् –

भक्ताश्च येऽतीव विष्णावतीव जितेन्द्रियाः सम्यगाचरयुक्ताः।

उपासते तां समबुद्धयश्च तेषां देवी दृश्यते नेतरेषाम्।

दृष्टा सा भक्तिमतीव विष्णौदत्वोपास्तौ सर्वविघ्नांश्चिनत्ति।

उपास्य तं वासुदेवं विदित्वा ततस्ततः शान्तिमत्यन्तमेतिइति

उक्तं च सामवेदे आयास्यशाखायाम्-

प्रसन्नो भविता देवः सोऽव्यक्तेन सहैव तु।

यावता तत्प्रसादो हि तावतैव संशयः।

तत्प्रसादमात्रेण प्रीयते महेश्वरः।

तस्मिन् प्रीते तु सर्वस्य प्रीतिस्तु भवति ध्रुवम्।

यद्यप्युपासनाधिक्यं तथाऽपि गुणदो हि सः।

मुक्तिदश्च एवैको नाव्यक्तादेस्तु कश्चनइति।

ममात्मभावमिच्छन्तो यतन्ते परमात्मना

इति च मोक्षधर्मे श्रीवचनम्।

धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि।

प्रश्रिते दानशीले सदैव निवसाम्यहम्इति

महतः परं तु ब्रह्मैव। तथाहि भगवता सयुक्तिकमभिहितम् –

‘वदतीति चेन्न प्राज्ञो हि’ ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ इत्यादि। तमिति पुल्लिङ्गाच्चैतत्सिद्धिः। महतः परत्वं त्वव्यक्तपरस्य भवत्येव। तथाचाग्निवेश्यशाखायाम् –

अनाद्यनन्तं महतः परं ध्रुवम्इति।

परो हि देवः पुरुहूतो महत्तः इतिइति।

न चाव्यक्तस्वरूपं भगवता निषिद्धम्। भारतादौ साधितत्वात्। ‘शरीररूपकविन्यस्तगृहीतेः’ इत्यादौ साङ्ख्यप्रसिद्धं प्रधानं निषिद्ध्य वैदिकमव्यक्तमेवोक्तम्। तथाच सौकरायणश्रुतिः –

शरीररूपिका साऽशरीरस्य विष्णोर्यतः प्रिया सा जगतः प्रसूतिःइति। सुव्रतानां क्षिप्रं महदैश्वर्यं देवी ददाति देव इति विशेषः।

सुवर्णवर्णां पद्मकरां देवीं सर्वेश्वरीं व्याप्तजडां बुद्ध्वा।

सैवेति वै सुव्रतानां तु मासान्महाविभूतिं श्रीस्तुदद्यान्नदेवः

इति ऋग्वेदखिलेषु॥05॥

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः।

अनन्येनैव योगेन मां ध्यायन्त उपासते॥06॥

मदुपासकानां भक्तानां न कश्चित् क्लेश इति दर्शयति – ये त्वित्यादिना। उक्तं च सौकरायणश्रुतौ –

उपासते ये पुरुषं वासुदेवमव्यक्तादेरीप्सितं किं नु तेषाम्इति।

तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः।

अहमेव गतिस्तेषां निराशीः कर्मकारिणम्

इति मोक्षधर्मे॥06॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।

भवामि न चिरात् पार्थ मय्यावेशितचेतसाम्॥07॥

 

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥08॥

 

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।

अभ्यासयोगेन  ततो मामिच्छाप्तुं धनञ्जय॥09॥

 

अभ्यासेऽप्यसमर्थोऽसि  मत्कर्मपरमो भव।

मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥10॥

 

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥11॥

 

श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्ध्यानं विशिष्यते।

ध्यानात् कर्मफलत्यागास्त्यागाच्छान्तिरनन्तरम्॥12॥

आज्ञानपूर्वादभ्यासाज्ञानमेव विशिष्यते। ज्ञानमात्रात् सज्ञानं ध्यानम्। तथाच सामवेदे अनभिम्लातशाखायाम् –

अधिकं केवलाभ्यासाज्ज्ञानं तत्सहितं ततः।

ध्यानं ततश्चापरोक्ष्यं ततः शान्तिर्भविष्यतिइति।

‘ध्यानात् कर्मफलत्यागः’ इति तु स्तुतिः। अन्यथा कथम् ‘असमर्थोऽसि इत्युच्येत?

तयोऽस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यतेइति चोक्तम्।

सर्वाधिकं ध्यानमुदाहरन्ति ध्यानाधिके ज्ञानभक्ति परात्मन्।

कर्मफलाकाङ्क्षमथो विरागस्त्यागश्च ध्यानकलाफलार्हः

इति काषायणशाखायाम्।

वाक्यसाम्येऽप्यसमर्थविषयत्वोक्तेस्तात्पर्याभाव इतरत्र प्रतीयते। ध्यानादिप्राप्तिकारणत्वाच्चत्यागस्तुतिर्युक्ता। केवलाद्ध्यानात् फलत्यागयुक्तं ध्यानमधिकम्। ध्यानयुक्तस्त्याग एव चात्रोक्तः। अन्यथा कथं ‘त्यागाच्छान्तिरनन्तरम्’ इत्युच्यते? कथं च ध्यानादाधिक्यम्।  तथाच गौपवनशाखायाम् –

ध्यानात् तु केवलात् त्यागयुक्तं तदधिकं भवेत्इति।

नहि त्यागमात्रानन्तरमेव मुक्तिर्भवति। भवति च ध्यानयुक्तात्। केवलत्यागस्तुतिरेवमपि भवति। यथा ‘अनेन युक्तो जेता, नान्यथा’ इत्युक्ते॥12॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहङ्कारः समदुःखसुख क्षमी॥13॥

 

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥14॥

 

यस्मान्नोद्विजते लोको लोकोन्नोद्विजते च यः।

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥15॥

 

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।

सर्वारंभपरित्यागी यो मद्भक्तः स मे प्रियः॥16॥

 

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।

शुभाशुभपरित्यागी भक्तिमान् यः  स मे प्रियः॥17॥

‘सर्वारम्भपरित्यागी’ ‘शुभाशुभपरित्यागी’ इत्यादेः सामान्यविशेषव्याख्यान­व्याख्येयभावेनापुनरुक्तिः। हर्षादिभिर्मुक्त इत्युक्ते कदाचिद्किमपि भवतीति यो न हृष्यतीत्यादि। उपचारपरिहारार्थं पूर्वम्। आधिक्यज्ञापनार्थं भक्त्यभ्यासः।  ‘ये तु सर्वाणि कर्माणि’ इत्यादेः प्रपञ्च एषः॥16-17॥

समः शत्रौ च मित्रे च तथा मानापमानयोः।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥18॥

 

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित्।

अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः॥19॥

 

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।

श्रद्धधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥20॥

 

॥इति श्रीमद्भगवद्गीतायां द्वादशोऽध्ययः॥12॥

पिण्डीकृत्योपसंहरति – ये तु धर्म्यामृतमिति। धर्मो – विष्णुः, तद्विषयं धर्म्यम् , मृत्यादिसंसारनाशकं चेति धर्म्यामृतम्। श्रदास्तिक्यम्। ‘श्रन्नामास्तिक्यमुच्यते’ इत्यभिधानम्। तद्दधानाः – श्रद्दधानाः॥20॥

 

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वादशोऽध्यायः॥12

 

अथ त्रयोदशोध्यायः

 

पूर्वोक्तज्ञानज्ञेयक्षेत्र पुरुषान् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन-

अर्जुन उवाच

प्रकृतिं पुरषं चैव क्षेत्रं क्षेत्रज्ञमेव च।

एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥

ई मेलिन श्लोकवु प्रक्षिप्तवॆंदु परिगणिसलागि श्लोक संख्यॆयल्लि सेरिसिल्ल. ई श्लोक सेरिसिदाग गीतॆयल्लि 701 श्लोकगळागुत्तदॆ.  गीता सप्तशति ऎंदरॆ 700 श्लोकगळु मात्रविदॆयॆंदु प्रसिद्दि.

श्री भगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥01॥

 

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ञानं मतं मम॥02॥

 

तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्।

स च यो यत्प्रभावश्च तत्समासेन मे शृणु॥03॥

‘यद्विकारि’ येन विकारेण युक्तम्। ‘यतश्च यत्’ यतो याति प्रवर्तते। स च प्रवर्तते। स च प्रवर्तकः। यतश्च यदित्यस्मात् प्रवर्तते क्षेत्रमिति वचनम्। स च य इति स्वरूपमात्रम्॥03॥

ऋषिभिर्बहुदा गीतं छन्दोभिर्विविधैः पृथक्।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥04॥

ब्रह्मसूत्राणि – शारीरकसूत्राणि॥04॥

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥05॥

 

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः।

एतत्क्षेत्रं समासेन सविकारमुदाहृतं॥0॥

इच्छयादयो विकाराः॥0॥

अमानित्व मदम्बित्वमहिंसा क्षान्तिरार्जवम्।

आचार्योपासनं शौचं स्धैर्यमात्मविनिग्रहः॥07॥

स च यो यत्प्रभावश्चेति वक्तुं तज्ज्ञानसाधन्याह – अमानित्वमित्यादिना। आत्माल्पत्वं ज्ञात्वाऽपि महत्वप्रदर्शनं – दम्भः –

ज्ञात्वऽपि स्वात्मनोऽल्पत्वं  दम्भो महात्म्यभावनम्इति ह्यभिधानम्।

आर्जवंमनोवाक्कायकर्मणामवैपरीत्यम्॥07

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च।

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥08॥

 

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥09॥

सक्तिः – स्नेहः।  स एवातिपक्वोऽभिष्वङ्गः –

स्नेहः सक्तिः एवातिपक्वोऽभिष्वङ्ग उच्यतेइत्यभिदानम्॥09

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।

विविक्तदेशसेवित्वमरतिर्जनसंसदी॥10॥

 

अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम्।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥11॥

तत्त्वज्ञानार्थदर्शनम् – अपरोक्षज्ञानार्थं शास्त्रदर्शनम्॥11॥

ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते।

अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते॥12॥

परम्ब्रह्मेति च ‘स च यः’ इति प्रतिज्ञातमुच्यते। अन्यः ‘प्रभावः’ इति। आदिमद्देहादिवर्जितम् – अनादिमत्। अन्यथाऽनादित्येव स्यात्॥12॥

सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्।

सर्वतः शृतिमल्लोके सर्वमावृत्य तिष्ठति॥13॥

 

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥14॥

सर्वेन्द्रियाणि गुणांश्चभासयतीति सर्वेन्द्रियगुणाभासाम्। इन्द्रियवर्जिततत्वार्ध्यर्थः उक्तः पुरस्तात्। विकारान्तर्भावाज्ज्ञानसाधनं प्रथमत उक्तम्। बहुत्वात् साधनात्युपयोगात् प्रभावः॥14॥

बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्॥15॥

 

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।

भूतभर्तृ च तज्ञेयं ग्रसिष्णु प्रभविष्णु च॥16॥

 

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥17॥

 

इति क्षेत्रं  तथा ज्ञानं ज्ञेयं चोक्तं समासतः।

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥18॥

 

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्॥19॥

यतश्च यदिति वक्तुं प्रकृतिविकारपुरुषान् सङ्क्षिप्याह। गुणाःसत्त्वादयः। तेषामत्यल्पो विशेषो लयात् सर्ग इति विकाराः पृथगुक्ताः।

कार्याकार्या गुणास्तिस्रो यतस्त्वल्पोद्बवो जनौ

इति माधुच्छन्दसशाखायाम्॥19॥

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते।

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥20॥

कार्यं – शरीरम्। ‘शरीरं कार्यमुच्यते’ इत्यभिधानं। कारणानि -इन्द्रियाणि। भोगः – अनुभवः। स हि चिद्रूपत्वादनुभवति। प्रकृतिश्चजडत्वात् परिणामिनी।

कार्यकारणकर्तृत्वे  कारणं प्रकृतिं विदुः।

भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्इति भागवते॥20

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्।

कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥21॥

 

उपद्रष्ट्वाऽनुमन्ता च भर्ता भोक्ता महेश्वरः।

परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः॥22॥

यतश्च यदित्याह – उपद्रष्टेति। अनुमन्ता – अन्वनु विशेषतो निरूपकः॥22॥

य एवं वेत्ति पुरुषं प्रकृतिं च गुणै सह।

सर्वथा वर्तमानोऽपि न स भूयोभिजायते॥23॥

पुरुषः सुखदुःखानामिति जीव उक्तः। पुरुषं प्रकृतिं चेति जीवेश्वरौ सहैवोच्यते। अन्यत्र महातात्पर्यविरोधः। उत्कर्षे हि महातात्पर्यम्। तथाहि सौकरायणश्रुतिः –

‘अवाच्योत्कर्षे महत्त्वात् सर्ववाचां सर्वन्यायानां च महत्परत्वम् विष्णोरन्तस्य परात् परस्य तच्चापि ह्यस्त्येव न चात्र शङ्का॥

अतो विरुद्धं तु यदत्र मानं तदक्षजादावथवाऽपि युक्तिः। न तत् प्रमाणं कवयो वदन्ति न चापि युक्तिह्यूर्नमतिर्हि दृष्टेः’ इति।

अतो युक्तिभिरप्येतदपलापो न युक्तः। अतो यया युक्त्याऽविद्यमानत्वादि कल्पयति साऽप्याभासरूपेति सदेव माहात्म्यं वेदैरुच्यत इति सिद्ध्यति। अवान्तरं च तात्पर्यं तत्रास्ति। उक्तं च तत्रैव –

अवान्तरं तत्परत्वं सत्त्वे महद्वाऽप्येकत्वात् तु तयोरनन्तेइति। श्यामत्वाद्यभिधानाच्च।

युक्तं च पुरुषमतिकल्पितयुक्त्यादेराभासत्वम्। अज्ञानसम्भवात्। न तु स्वतः प्रमाणस्य वेदस्याभासत्वम्। अदर्शनं च सम्भवत्येव पुंसां बहूनामप्यज्ञानात्। तर्ह्ययस्मदनधीतश्रुत्यादौ विपर्ययोऽपि स्यादिति न वाच्यम्। यतस्तत्र्यवाह –

नैतद्विरुद्धा वाचो नैतद्विरुद्धा युक्तय इति प्रजापतिरुवाच प्रजापतिरुवाचइति।

तद्विरुद्धं च जीवासाम्यम्। ‘आभास एव च’ इति चोक्तम्।

बहवः पुरुषा ब्रह्मन् उताहो एक एव तु।

को ह्यत्र पुरुषश्रेष्ठस्त्वं भवान् वक्तुमर्हति॥

वैशम्पायन उवाच-

नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह।

बहूनां पुरुषाणां हि यथैका योनिरुच्यते।

तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्इति मोक्षधर्मे।

न चैतत् सर्वं स्वप्नेन्द्र जालादिवत् –

वैधर्म्याच्च स्वप्नादिवत्इति भगवद्वचनम्।

न च स्वप्नवदेकजीवकल्पितत्वे मानं पश्यामः। विपर्यये मा चोक्ता द्वितीये। उक्तं चायास्यशाखायाम् –

स्वप्नो हवा अयं चञ्चलत्वान्न स्वप्नो नहि विच्छेद एतदितिइति।

नायं दोषः। नहीश्वरस्य जीवैक्यमुच्यते, जीवस्य हीश्वरैक्यमिति ध्येयम्। तदपि न निरुपादिकम्। अतो न प्रतिबिम्बत्वविरोध्यैक्यम्। तथाच माधुच्छन्दसशृतिः –

ऐक्यं चापि प्रातिबिम्ब्येन विष्णोर्जीवस्यैतद्धि ऋषयो वदन्तिइति। अहंग्रहोपासने फलाधिक्यमाग्निवेश्यश्रुतिसिद्धम्

अहंग्रहोपासकस्तस्य साम्यमभ्याशो वा अश्नुते नात्र शङ्काइति।

तदीयोऽहमिति ज्ञानमहङ्ग्रह इतीरितःइति वामने।

तद्वशत्वात् तु सोऽस्मीति भृत्यैरेव तु स्वतःइति

प्रातिबिम्ब्येन सोऽस्मि भृत्यश्चेति भावना| तथाह्यायास्यशाखायाम् –

भृत्यश्चाहं प्रातिबिंब्येन सोऽस्मीत्येवं ह्युपास्यः परमः पुमान् सः

इति प्रातिबम्ब्यं तत्साम्यमेव॥23

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।

अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥24॥

 

अन्ये त्वेवमजानन्तः श्रुत्वाऽनेभ्य उपासते।

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥25॥

साङ्ख्येन वेदोक्तभगवत्स्वरूपज्ञानेन। कर्मिणामपि श्रुत्वाज्ञात्वा ध्यात्वा दृष्टिः। श्रावकाणां च ज्ञात्वा ध्यात्वा। साङ्ख्यानां च ध्यात्वा। तथाच गौपवनश्रुतिः-

कर्मकृच्चापि तं श्रुत्वा ज्ञात्वा ध्यात्वाऽनुपश्यति।

श्रावकोऽपि तथा ज्ञात्वा ध्यात्वा ज्ञान्यपि पश्यतिइति

अन्यथा तस्य दृष्टिर्हि कथञ्चिन्नोपजायतेइति

अन्येइत्यशक्तानामप्युपायदर्शनार्थम्॥24-25

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम्।

क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ॥26॥

 

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्।

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥27॥

 

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्।

न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्॥28॥

पुनश्च प्रकृतिपुरुषेश्वरस्वरूपं साम्यादिधर्मयुतमाह – यावदित्यादिना ॥26॥

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।

यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति॥29॥

आत्मानं चाकर्तारं यः पश्यति स पश्यति॥29॥

यदा भूतपृथग्भावामेकस्थमनुपश्यति।

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥30॥

एकस्थम्, एकस्मिन्नेव विष्णौस्थितम्। तत एव विष्णोर्विस्तारम्॥30॥

अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः।

शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥31॥

न च व्ययादिस्तस्येत्याह – अनादित्वादिति। सादि हि प्रायो व्ययि गुणात्मकं च। ‘न करोति’ इत्यादेरर्थ उक्तः पुरस्तात्। न लौकिकः क्रियादिस्तस्य। अतो ‘न प्रज्ञम्’ इत्यादिवदिति॥31॥

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।

सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥32॥

 

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥33॥

 

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।

भूतप्रकृतिमोक्षं च ये विधुर्यान्ति ते परम्॥34॥

 

॥इति श्रीमद्भगवद्गीतायां त्रयोदशोऽध्यायः॥13

 

भूतेभ्यः प्रकृतेश्च मोक्षसाधनम् अमानित्वादिकम्॥34॥

 

॥इति  श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतभाष्ये त्रयोदशोऽध्यायः॥13

 

अथ चतुर्दशोध्यायः

साधनं प्राधान्येनोत्तरैरध्यायैर्वक्तिः –

श्रीभगवानुवाच

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्॥

यज्ज्ञात्वा मुनयः सर्वे परा सिद्धिमितो गताः॥01॥

 

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥02॥

 

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।

सम्भवः सर्वभूतानां ततो भवति भारत॥03॥

महद्ब्रह्म – प्रकृतिः। सा च श्रीर्भूदुर्गेति भिन्ना। उमा सरस्वत्याद्यास्तु­तदंशयुतान्यजीवाः। तथाच काषायणश्रुतिः-

श्रीर्भूर्दुर्गा महती तु माया सा लोकसूतिर्जगतो बन्धिका च। उमावागाद्या अन्यजीवास्तदंशास्तदात्माना सर्ववेदेषु गीताःइति।

मम योनिरिति गर्भाधानार्था योनिः। न तु माता। वाक्यविशेषात्। तथाहि सामवेदे शार्कराक्ष्यश्रुतौ –

विष्णोर्योनिर्गर्भसन्धारणार्था महामाया सर्वदुःखैर्विहीना तथाऽप्यात्मानं दुःखिवन्मोहनार्थं प्रकाशयन्ति सह विष्णुना सा

-इति अतः सीतादुःखादिकं सर्वं मृषाप्रदर्शनामेव।

तथा च कौर्मपुराणे-

न चेयं भूः। तथाच सौकरायणश्रुतिः –

अन्या भूर्भूरियं तस्य छाया भूतावमा सा हि भूतैकयोनिःइति।

अवाप्य स्वेच्छया दास्यं जगतां प्रपितामहीइत्याद्यनभिम्लातश्रुतेः।

मत्स्यपुराणोक्तमपि स्वेच्छयैव। महद्ब्रह्मशब्दवाच्याऽपि ‘प्रकृतिरेव महती ब्रह्मणे द्वे तु प्रकृतिश्च महेश्वरः’ इति तत्रैव॥03॥

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता॥04॥

 

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः।

निबद्नन्ति महाबाहो देहे देहिनमव्ययम्॥05॥

बन्धप्रकारं दर्शयति साधनानुष्ठानाय – सत्त्वमित्यादिना॥05॥

तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्।

सुख सङ्गेन बध्नाति ज्ञानसङ्गेन चानघ॥06॥

 

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनाम्॥07॥

तुष्णासङ्गयोः समुद्भवम्। तयोः कारणम्॥07॥

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्।

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥08॥

अज्ञानं जायते यतस्तदज्ञानजम्। ‘प्रमादमोहौ तमसः’ इति वाक्यशेषात्॥08॥

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत।

ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥09॥

 

रजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा॥10॥

 

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते।

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥11॥

 

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।

रजस्येतानि  जायन्ते विवृद्धे भरतर्षभ॥12॥

 

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च।

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥13॥

 

यदा सत्त्वे प्रवृद्धे तु प्रळयं याति देहभृत्।

तदोत्तमविदां लोकानमलान् प्रतिपद्यते॥14॥

 

रजसि प्रळयं  गत्वा कर्मसङ्गिषु जायते।

तथा प्रलीनस्तमसि मूढयोनिषु जायते॥15॥

 

कर्मणः सुकृतःस्याहुः सात्त्विकं निर्मलम् फलम्।

रजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥16॥

रजसस्तु फलं दुःखमित्यल्पसुखं दुःखम्। तथाहि शार्कराक्ष्यशाखायाम्-

रजसो ह्येव जायते मात्रया सुखं दुःखं तस्मात् तान् सुखिनो दुःखिन इत्याचक्षतेइति।

अन्यथा दुःखस्यातिकष्टत्वात् तमोऽधिकत्वं रजसे न स्यात्॥16॥

सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥17॥

 

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।

जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥18॥

 

ना(ऽ)न्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति।

गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधि गच्छति॥19॥

परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यति। अन्यथा

यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्इति श्रुति विरोधः।

नाहं कर्ता कर्ता त्वं कर्ता यस्तु सदा प्रभुःइति मोक्षधर्मे॥19

गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते॥20॥

अर्जुन उवाच

कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो।

किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते॥21॥

श्रीभगवानुवाच

प्रकाशं च प्रवृत्तिं च  मोहमेव च पाण्डव।

न द्वेष्टि  सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥22

 

उदासीनवदासीनो गुणैर्यो न विचाल्यते।

गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते॥23॥

प्रायो न द्वेष्टि न काङ्क्षति। तथाहि सामवेदे भाल्लवेयशाखायाम् –

रजस्तमःसत्त्वगुणान् प्रवृत्तान् प्रायो द्वेष्टि चापि काङ्क्षेत्।

तथाऽपि सूक्ष्मं सत्त्वगुणं काङ्क्षेद्यदि प्रविष्टं सुतमश्च जह्यात्इति।

हि देवा ऋषयश्च सत्त्वस्था नृपसत्तम।

हीनाः सूक्ष्मेण सत्त्वेन ततो वैकारिका मताः।

कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्इति हि मोक्षधर्मे।

सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितःइति च॥22-23

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः।

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥24॥

 

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः।

सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥25॥

तुल्यत्वार्थः उक्तः पुरस्तात्॥24-25॥

मां च योऽव्यभिचारेण भक्तियोगेन सेवते।

स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते॥26॥

ब्रह्मवत् प्रकृतिवत् भगवत्प्रियत्वं ब्रह्मभूयम्। न तु तावत्प्रियत्वम्। किन्तु प्रियत्वमात्रम्।

बद्धोवाऽपि तु मुक्तो वा    रमावत् प्रियो हरेःइति पाद्मे।

भूयायभावाय॥26

ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥27॥

 

॥इति श्रीमद्भगवद्गीतायां चतुर्दशोऽध्यायः॥14

ब्रह्मणः – मायायाः॥27॥

॥इति श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्दशोऽध्यायः॥14

 

अथ पञ्चदशोध्यायः

संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन्नध्याये दर्शयति –

श्री भगवानुवाच

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्॥01॥

ऊर्ध्वः – विष्णुः।

‘ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि द्रविणँसवर्चसम्’ इति हि श्रुतिः।

‘ऊर्ध्वः – उत्तमः सर्वतः। अधः – निकृष्टम्। शाखाः – भूतानि। श्वोऽप्येकप्रकारेण न तिष्ठतीत्यत्वश्वत्थः। तथाऽपि न प्रवाहव्ययः। पूर्व ब्रह्मकाले यथा स्थितिस्तथा सर्वत्रापीत्यव्ययता। फलकारणत्वाच्छन्दसां पर्णत्वम्।  न हि कदाचिदप्यजाते पर्णे फलोत्पत्तिः॥01॥

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः।

अधश्च मूलान्यनुसन्ततानि कर्मानुबन्दीनि मनुष्यलोके॥02॥

अव्यक्तेऽपि सूक्ष्मरूपेण सन्ति शरीरादौ च भूतानीत्यधश्चोर्ध्वं च प्रसृताः। गुणैः – सत्त्वादिभिः। प्रतीतिमात्रसुखत्वात् प्रवालाः – विषयाः। मूलानि -भगवद्रूपादीनि। भगवानपि कर्मानुबन्धेन हि फलं ददाति। तथाच भाल्लवेयशाखायाम् –

‘ब्रह्मा वा अस्य पृथङ्मूलं प्रकृतिः समूलं सत्त्वादयोऽर्वाचीनमूलम्।

भूतानि शाखाश्छन्दांसि पत्राणि देवनृतिर्यंचश्च शाखाः। पत्रेभ्यो हि फलं जायते। मात्राः शिफाः। मुक्तिः फलममुक्तिः फलम्। मोक्षो रसोऽमोक्षो रसोऽव्यक्ते च शाखा व्यक्ते च शाखा अव्यक्ते च मूलं व्यक्ते च मूलम्, एषोऽश्वत्थो गुणालोलपत्रो न स्थीयते। न न स्थीयते न ह्येष कदाचनान्यथा जायते’ इति॥02॥

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा॥03॥

 

ततः परं तत्परिमार्गितव्यं यस्मन्गता न निवर्तन्ति भूयः

तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी॥04॥

यथा स्थितिस्तथा नोपलभ्यते। अन्तादिर्विष्णुः।

त्वमादिरन्तो जगतोऽस्य मध्यम्इति भागवते।

अनाद्यन्तं परं ब्रह्म देवा ऋषयो विदुःइति मोक्षधर्मे। असङ्गशस्त्रेणसङ्गराहित्यसहितेन ज्ञानेन।

ज्ञानासिनोपासनया सितेनइति  हि भागवते।

छेदश्च विमर्श एव। ततश्च तस्यैवाबन्धकं भवति। तथाहि मूलस्थं ब्रह्मप्रतीयते। तच्चोक्तं तत् श्रुतावेव

विमर्शो ह्यस्य च्छेदस्तं बद्नाति बद्नाति चान्यान्इति।

तदर्थं च तमेव प्रपद्ये प्रपद्येत। तच्चोक्तं तत्रैव –

तं वै प्रपद्येत यं वै प्रपद्य शोचति हृष्यति

जायते म्रियते तद्ब्रह्ममूलं तच्चिच्छित्सुःइति।

‘नारायणेन दृष्टश्च प्रतिबुद्धो भवेत् पुमान्’ इति मोक्षधर्मे। छेदनोपायो ह्यत्राकाङ्क्षितः। न च भगवतोऽन्यः शरण्योऽस्ति॥03-04॥

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।

द्वन्द्वैर्विमुक्ताः सुखदुःखसज्ञैर्गच्छन्त्यमूढाः पदमव्ययम् तत्॥05॥

साधनान्तरमाह – निर्मानमेति॥05॥

न तद्भासयते सूर्यो न शशाङ्को न पावकः।

यद्गत्वा  न निवर्तन्ते तद्धाम परमं मम॥06॥

स्वरूपं कथयति – न तदित्यादिना॥06॥

ममैवांशो जीवलोके जीवभूतः सनातनः।

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥07॥

 

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥08॥

कर्षतीत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम्। तन्निवारयति – शरीरमित्यादिना।  यत् – यदा, शरीरमवाप्नोति उत्क्रामति च जीवः , तदेश्वर एतानि गृहीत्वा संयाति।

यत्र यत्रैव संयुक्तो धाता गर्भं पुनः पुनः।

तत्र तत्रैव वसति यत्र स्वयमिच्छतिइति हि मोक्षधर्मे।

‘भावाभावावपि जानन् गरीयो जानामि श्रेयो न तु तत् करोमि।

आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि’ इति च।

‘हत्वा जित्वाऽपि मघवन् यः कश्चित् पुरुषायते। अकर्ता त्वेव भवति कर्ता त्वेव करोति तत्’इति च |

‘तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायं शरीर आत्मा प्राज्ञे­नात्मना­ऽ­­न्वारूढ उत्सर्जद्याति’ इति च श्रुतिः।

‘वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्’ इतिच। गन्धानिव सूक्ष्माणि॥08॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।

अधिष्ठाय मनश्चायं विषयानुपसेवते॥09॥

भोगोऽस्यापि साधितः पुरस्तात्। इन्द्रियद्वारा हि सोऽपि भुङ्क्ते।

‘तद्य इमे वीणायां गायन्त्येतं ते गायन्ति’ इति च श्रुतिः॥09॥

उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम्।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥1 0॥

गुणान्वितमेव भुङ्क्ते। ‘न ह वै देवान् पापं गच्छति’ इति शृतेः। तर्हि किमिति न दृश्यत इत्यत आह – उत्क्रामन्तमित्यादिना॥10॥

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥11॥

यतन्तो ज्ञानं प्राप्य। अकृतात्मानः अशुद्धबुद्धयः॥11॥

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्॥12॥

पूर्वोक्तेमेव ज्ञानं प्रपञ्चयति – यदादित्यगतमित्यादिना॥12॥

गामविश्य च भूतानि धारयाम्यहमोजसा।

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥13॥

गाम् भूमिम्॥13॥

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥14॥

 

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानमपोहनं च।

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्॥15॥

वेदनिर्णयात्मिका मीमांसा वेदान्तः। तथा च सामवेदे प्राचीनशालश्रुतिः

वेदान्तकृत् कालकः इति।

ह्येव युक्तिसूत्रकृत् कालक इतिइति॥15

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥16॥

क्षरभूतानि ब्रह्मादीनि। कूटस्थः – प्रकृतिः। तथा च शार्कराक्ष्यश्रुतिः –

प्रजापतिप्रमुखाः सर्वर्जीवाः क्षरोऽक्षर पुरुषो वै प्रधानम्।

तदुत्तमं चान्यमुदाहरन्ति जालाजालं मातरिश्वानमेकम्इति॥16

 

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चदशोऽध्यायः॥15

 

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥17॥

 

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥18॥

 

यो मामेवमसंम्मूढो जानाति पुरुषोत्तमम्।

स सर्वविद्भजति मां सर्वभावेन भारत॥19॥

 

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।

एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥20॥

 

॥इति श्रीमद्भगवद्गीतायां पञ्चदशोऽध्यायः॥15

 

अथ षोडशोध्यायः

 

पुमर्थसाधनविरोधीन्यनेनाध्यायेन दर्शयति –

श्रीभगवानुवाच

अभयं सत्त्व संशुद्धिर्ज्ञानयोगव्यवस्थितिः।

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥01॥

तपः – ब्रह्मचर्यादि। ‘ब्रह्मचर्यादिकं तपः’ इति ह्यभिधानम्॥01॥

अहिंसा सत्यमक्रोधस्त्यागः  शान्तिरपैशुनम्।

दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम्॥02॥

पैशुनम् – परोपद्रवनिमित्तदोषाणां राजादेः कथनम् –

परोपद्रवहेतूनां दोषाणां पैशुनं वचः।

राजादेस्तु मदाद्बीतेरदृष्टिर्दर्प उच्यतेइति ह्यभिदानम्।

लौल्यम् – रागः –

रागो लौल्यं तथा रक्तिःइत्यभिदानात्।

अचापलं – स्थैर्यम् –

चपलश्चञ्चलोऽस्थिरःइत्यभिधानात्॥02

तेजः क्षमा धृति शौचमद्रोहो नातिमानिता।

भवन्ति सम्पदं दैवीमभिजातस्य भारत॥03॥

क्षमा – तु क्रोधाभावेन सहापकर्तुरनपकृतिः॥03॥

अक्रोधोऽदोषकृच्छत्रोः क्षमावान् निगद्यतेइत्यभिधानात्॥03

दम्बो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।

आज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥04॥

 

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।

मा शुचः सम्पदम् दैवीमभिजातोऽसि पाण्ढव॥05॥

दैवीं सम्पदमभिजातः – प्रतिजातः॥05॥

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।

दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु॥06॥

 

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।

न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥07॥

 

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।

अपरस्परसम्भूतं किमन्यत्कामहैतुकम्॥08॥

जगतः सत्यं प्रतिष्ठा – ईश्वरस्य विष्णुः। तद्वैपरीत्येनाहुः।

तस्योपनिषत् सत्यस्य सत्यमिति।

प्राणा वै सत्यं तेषामेष सत्यम्इति हि श्रुतिः।

द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च स्थितं च यच्च सच्च त्यच्च’ इति।

तस्योपनिषत् सत्यस्य सत्यमिति।एष ह्येवैतत्  सादयति यामयति चेति’  इति प्राचीनशालशृतिः। परस्परसम्भवो ह्युक्तः – ‘अन्नाद्भवन्तिइत्यादिना॥08

एतां  दृष्टिमवष्टभ्य नष्टात्मानोऽल्प बुद्धयः।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥09॥

 

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।

मोहाद्गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः॥10॥

दुष्पूरु हि कामः।

पाताल इव दुष्पूरो मां हि क्लेशयते सदाइति हि मोक्षधर्मे॥10

चिन्तामपरिमेयां च प्रळयान्तमुपाश्रिताः।

कामोपभोगपरमा एतावदिति निश्चिताः॥11॥

 

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्॥12॥

 

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।

इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥13॥

 

असौ मया हतः शत्रुर्हनिष्ये चापरानपि।

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥14॥

 

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥15॥

 

अनेकचित्तविभ्रान्ता मोहजालसमावृताः।

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥16॥

 

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्॥17॥

 

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रीताः।

मामात्म परदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥18॥

मामात्मपरदेहेष्विति – न कस्यचिद्विष्णुः कारयिता, यदि स्यान्ममापीदानीं कारयतु’ इत्यादि।

ईश्वरो यदि सर्वस्य कारकः कारयीत माम्।

अद्येति वादिनं ब्रूयात् सदाऽधो यास्यसीति तु

इति हि सामवेदे यास्कश्रुतिः॥18॥

 

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये षोडशोऽध्यायः॥

 

तानहं द्विषतः क्रूरान्संसारेषु नराधमान्।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥19॥

 

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।

मामप्राप्यैव कौन्तेय ततो योन्त्यधमाम् गतिम्॥20॥

 

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।

काम क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत्॥21॥

 

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्॥22॥

 

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥23॥

 

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥24॥

 

॥इति श्रीमद्भगवद्गीतायां षोडशोऽध्यायः॥16

 

अथ सप्तदशोध्यायः

गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन –

अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः॥01॥

शास्त्रविधिमुत्सृज्य – अज्ञात्वैव।

वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मनाइति विधिरुत्सृष्टो हि तैः

ये वै वेदं पठन्ते चार्थं वेदोज्झितांस्तान् विद्धि सानूनबुद्धीन्इति माधुच्छन्दसश्रुतिः।

अन्यथा तामसा इत्येवोच्येत। न तु विभज्य। यदि सात्त्विकास्तर्हि नोत्सृष्टशास्त्राः। न हि वेदविरुद्धो धर्मः।

वेदोऽखिलो धर्ममूलं स्मृतिशीले तद्विदाम्इति हि श्रुतिः।

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययःइति भागवते॥01

श्री भगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।

सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥02॥

अतो विभज्याह – त्रिविदेत्यादिना॥02॥

सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत।

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥03॥

सत्त्वानुरूपा – चित्तानुरूपा। यो यच्छ्रद्धः स एव सः सात्त्विक श्रद्धः सात्त्विक इत्यादि॥03॥

यजन्ते सात्त्विका देवान् यक्षरक्षांसि  राजसाः।

प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥04॥

कः सात्त्विकश्रद्ध इत्यादि विभज्याह – यजन्त इत्यादिना॥04॥

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।

दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥05॥

 

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः।

मां चैवान्तःशरीरस्थं तान् विद्यासुरनिश्चयान्॥06॥

भगवत्कर्शनं नामाल्पत्वदृष्टिरेव।

यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोऽतिपापीइति ह्यनभिम्लातश्रुतिः।

असुरो निश्चयो येषां आसुरनिश्चयाः।

देवास्तु सात्त्विकाः प्रोक्ताः दैत्या राजसतामसाः

इति ह्यग्निवेश्यश्तुतिः॥06

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु॥07॥

 

आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।

रस्याः स्निग्धाः स्थिरा हृद्या आहारा सात्त्विकप्रियाः॥08॥

प्रीतिरानन्तरिका। हृद्यत्वं दर्शने। स्थिराश्च न तदैव पक्वा भवन्ति। तथा ह्याज्यादयः॥08॥

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।

आहारा राजसस्येष्टा दुःखशोकमयप्रदाः॥09॥

 

यातयामं गतरसं पूति पर्युषितं च यत्।

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥10॥

 

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।

यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥11॥

 

अभिसन्दाय तु फलं दम्भार्थमपि चैव यत्।

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥12॥

 

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।

श्रद्धाविरहितं यज्ञं तामसं परिचक्ष्यते॥13॥

 

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।

ब्रह्मचर्यमहिंसा च  शारीरं तप उच्यते॥14॥

 

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥15॥

 

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः।

भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥16॥

सौम्यत्वम् – अक्रौर्यम्। ‘अक्रूरः सौम्य उच्यते’ इति ह्यभिधानम्। मौनं – मननशीलत्वम् –

बाल्यं पाण्डित्यम् निर्विद्याथ मुनिःइति हि श्रुतिः।

एतेन हीदं सर्वं मतम्। यदनेनेदं सर्वं मतं तस्मान्मुनिस्तस्मान्मुनिरित्याचक्षतेइति हि भाल्लवेयश्रुतिः।

‘कथमन्यथा मानसं तपः स्यात् ?॥16॥

श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः।

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥17॥

 

सत्कारमानपूजार्थं तपो दम्भेन चैव यत्।

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥18॥

 

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥19॥

 

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्॥20॥

 

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः।

दीयते च परिक्लिष्टं तद्दानं राजसं  स्मृतम्॥21॥

 

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।

असत्कृतमवज्ञातं तत्तामसमुदाहृतम्॥22॥

 

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥23॥

पुनश्च कर्मादीतिकर्तव्यताविधानार्थमर्थवादमाह – ओं तत्सदित्यादिना। परस्य ब्रह्मणो ह्येतानि नामानि –

ओं जगद्यत्र स्वयं पूर्णो वेदोक्तरूपोऽनुपचारतश्च।

सर्वैः शुभैश्चाभियुतो चान्यैरोन्तत् सदित्येनमथो वदन्तिइति ह्यृग्वेदाखिलेषु।

द्वितीयपादस्तच्छब्दार्थः।

‘सदेव सोम्येदमग्र आसीत्’ इति च। ‘ओमिति ब्रह्म’ इति च। तेन ब्रह्मणा। आत्मपूजार्थम्। वेदविधिर्व्यञ्जनम्।मा तूक्तापुरस्तात्॥23॥

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥24॥

 

तदित्यनभिसन्धाय फलं यज्ञ तपःक्रियाः।

दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥25॥

तत् फलं म स्यादित्यनभिसन्धाय॥25॥

सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते।

प्रशस्ते कर्मणि तथा सच्छब्धः पार्थ युज्यते॥26॥

 

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।

कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥27॥

सद्भावशब्देन प्रजननं सूचितम्। ओमित्युक्त्वाऽनभिसन्धाय फलं यज्ञदानतपआदिकृतामतिप्रीतेर्नामसाम्याद्ब्रह्मैव निष्पादितंभवतीत्याशयः। तथाच ऋग्वेदखिलेषु –

ओंयज्ञाद्या निष्फलं कर्म तत् स्यात् सद्वैतदर्थं कर्म वदन्ति वेदाः।

तच्छब्दानां सन्निधेर्ब्रह्मप्रीतेस्तद्रूपत्वाज्जनितं ब्रह्म तस्यइति॥27

 

॥इति श्रीमद्भगवद्गीतायां सप्तदशोऽध्यायः॥17

 

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह॥28॥

 

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तदशोऽध्यायः॥17

 

अथ अष्टादशोध्यायः

पूर्वोक्तं साधनं सर्वं सङ्क्षिप्तोपसंहरत्यनेनाध्यायेन-

अर्जुन उवाच

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।

त्यागस्य च हृषीकेश पृथक् केशिनिषूदन॥01॥

श्री भगवानुवाच

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥02॥

फलानिच्छयाऽकरणेन वा काम्यकर्मन्यासः संन्यासः। त्यागस्तु फलत्याग एव। तथाहि प्राचीनशालश्रुतिः –

अनिच्छयाऽकर्मणा वाऽपि काम्यन्यासो न्यासः फलत्यागस्तुत्यागःइति॥02

त्याज्यं दोषवदीत्येके कर्म प्राहुर्मनीषिणः।

यज्ञदानतपःकर्म न त्याज्यमिति चापरे॥03॥

मनीषिणः इत् विशेषणात् पूर्वपक्षोऽपि ग्राह्य एव। फलत्यागेन त्यागो विवक्षितो यज्ञादेस्तत्वक्षे। ‘यस्तु कर्मफलत्यागी’ इति च वक्ष्यति। अत एक एवायं पक्षः॥03॥

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम।

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः॥04॥

तत्प्रकारं चाह – निश्चयमित्यादिना॥04॥

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्।

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥05॥

यज्ञभेद उक्तो ‘द्रव्ययज्ञा’ इत्यादिना। दाने त्वभयदानमन्तर्भवति। एतेषां मध्ये यत्किञ्चिद्यज्ञाधिकं कर्तव्यमेवेत्यर्थः। अन्यथा

ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा।

यदीच्छेन्मोक्षमास्थातुमुत्तमाश्रममाश्रयेत्इति व्यासस्मृतिविरोधः।

ज्ञानयज्ञविद्याभयदानब्रह्मचर्यादितपसो हि ते। अतो यद्वचोऽन्यथा प्रतीयते , अधिकारभेदेन तद्योज्यम्। अन्यथेतरेषां गत्यभावात्॥05

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥06॥

 

नियतस्य तु संन्यासः कर्मणो नोपपद्यते।

मोहात् तस्य परित्यागस्तामसः परिकीर्तितः॥07॥

 

दुःखमित्येव यत्कर्म कायक्लेशभयात् त्यजेत्।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥08॥

 

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥09॥

 

न द्वेष्ट्य कुशलं कर्म कुशले नानुषज्जते।

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥10॥

 

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥11॥

अन्यस्त्यागार्थो न युक्त इत्याह – न हीति॥11॥

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां  क्वचित्॥12॥

त्यागं स्तौति – अनिष्टमिति॥12॥

पञ्चैतानि महाबाहो कारणानि निबोध मे।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥13॥

पुनः संन्यासं प्रपञ्चयितुं कर्मकारणान्याह – पञ्चेत्यादिना। साङ्ख्ये कृतान्ते – ज्ञाननिद्धान्ते॥13॥

अधिष्टानं तथा कर्ता करणं च पृथग्विधम्।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥14॥

अधिष्ठानं -देहादिः। कर्ता – विष्णुः। स हि सर्वकर्तेत्युक्तम्। जीवस्य चाकर्तृत्वे प्रमाणमुक्तम्। करणम् – इन्द्रियादि। चेष्टाः – क्रीयाः। हस्तादि क्रियाभिर्हि होमादिकर्माणि जायन्ते। ध्यानादेरपि मानसी चेष्टा कारणम्। पूर्वतनचेष्टाऽपि संस्कारकारणत्वेन भवति। दैवम् – अदृष्टम्। तथा चायास्यश्रुतिः –

‘देहो ब्रह्माथेन्द्रियाद्याः क्रियाश्च तथाऽदृष्टं पञ्चमं कर्महेतुः’ इति॥14॥

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः।

न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः॥15॥

 

तत्रैवं सति कर्तारमात्मानं केवलं तु यः।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥16॥

केवलं – निष्क्रियम्।

एनं केवनमात्मानं निष्क्रियत्वाद्वदन्ति हिइति तत्रैव॥16

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते।

हत्वाऽपि स इमा ँल्लोकान् न हन्ति न निबध्यते॥17॥

तज्ज्ञानं स्तौति – यस्येति। यस्त्वीषद्बद्ध्यते स ईषदहङ्कारी च॥17॥

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।

करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥18॥

एवं तर्हि न पुरुषमपेक्ष्य विधिः, अकर्तृत्वादित्यत आह – ज्ञानमिति। त्रिविधा कर्मचोदना। एतत् त्रिविधमपेक्ष्य कर्मविधिरिति त्रिविधेत्युच्यते। कारणानि सङ्क्षिप्याह – करणमिति। कर्मसङ्ग्रहः – कर्मकारणसङ्क्षेपः। अधिष्ठानादि करण एवान्तर्भूतम्। तथाह्यृग्वेदखिलेषु-

ज्ञानं ज्ञेयं ज्ञानिनं चाप्यपेक्ष्य विधिरुत्थितः।

करणं चैव कर्ता कर्मकारणसङ्ग्रहः इति

अकतृत्वेऽपि विधिद्वारेश्वरप्रसादादिच्छोत्वत्त्वा उक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति। ईश्वराधीनत्वेऽपि विधिद्वारा नियतस्तेनैव। यदि चेच्छादिर्जायते तर्हि कारितमेवेश्वरेण। फलं च नियतम्। वस्तुतोऽकर्तृत्वेऽप्याभिमानिकं कर्तृत्वं तस्यैव | स्वातन्त्र्यं च जडमुपेक्ष्येति न प्रवृत्तिविधिवैयर्थ्यम् | सर्वं चैतदनुभवोक्तप्रमाणसिद्धमिति न पृथक् प्रमाणमुच्यते॥18॥

ज्ञानं कर्म च कर्ता च त्रिदैव गुणभेदतः।

प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि॥19॥

पुनः साधनप्रथनाय गुणभेदानाह – ज्ञानमित्यादिना। गुणसङ्ख्याने-गुणगणनप्रकरणे॥19॥

सर्वभूतेषु येनैकं भावमव्ययमीक्षते।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥20॥

एकं भावम् – विष्णुम्॥20॥

पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्।

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥21॥

 

यत् तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्।

अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम्॥22॥

 

नियतं सङ्गरहितमरागद्वेषतः कृतम्।

अफलप्रेप्सुना कर्म यत् तत् सात्विकमुच्यते॥23॥

 

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः।

क्रियते बहुलायासं तद्राजसमुदाहृतम्॥24॥

 

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम्।

मोहादारभ्यते कर्म यत् तत् तामसमुच्यते॥25॥

 

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।

सिद्ध्यसिद्ध्योनिर्विकारः कर्ता सात्त्विक उच्यते॥26॥

 

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥27॥

 

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।

विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥28॥

परकृतं दोषं दीर्घकालकृतमप्यनुचितं यः सूचयति स दीर्घसूत्री-

परेण यः कृतो दोषो दीर्घकालकृतोऽपि वा।

यस्तस्य सूचको दोषाद्दीर्घसूत्री उच्यतेइत्यभिधानात्॥28

बुद्थेर्भेदं धृतेश्चैव गुणतस्त्रिविदं शृणु।

प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥29॥

 

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥30॥

 

यया धर्ममधर्मं च कार्यं चाकार्यमेव च।

अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥31॥

यथार्थत्वनियमाभावो राजस्याः, अन्यथा तामस्या भेदाभावात्॥31॥

अधर्मं धर्ममिति य मन्यते तमसाऽऽवृता।

सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी॥32॥

 

धृत्वा यया धारयते मनःप्राणेन्द्रियक्रियाः।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥33॥

 

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।

प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥34॥

 

यया स्वप्नं भयं शोकं विषादं मदमेव च।

न विमुञ्चति दुर्मेधा धृतिः स पार्थ तामसी॥35॥

 

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ।

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति॥36॥

 

यत् तदग्रे विषमिव परिणामेऽमृतोपमम्।

तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्॥37॥

 

विषयेन्द्रियसंयोगाद्यत् तदग्रेऽमृतोपमम्।

परिणामे विषमिव तत्सुखं राजसं स्मृतम्॥38॥

 

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।

निद्रालस्यप्रमादोत्थं तत् तामसमुदाहृतम्॥39॥

 

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः।

सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः॥40॥

 

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥41॥

 

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥42॥

 

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥43॥

 

कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥44॥

 

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥45॥

 

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥46॥

 

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्।

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्॥47॥

 

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥48॥

 

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः।

नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति॥49॥

नैष्कर्म्यसिद्धिम् – नैष्कर्म्यफलां योगसिद्धिम्॥49॥

सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे।

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥50॥

यथा येनोपायेन सिद्धिं प्राप्तो ब्रह्म प्राप्नोति तथा निबोध। या सिद्धिर्ज्ञानस्य परा निष्ठा॥50॥

बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।

शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च॥51॥

 

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥52॥

 

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥53॥

ब्रह्मभूयाय कल्पते। ब्रह्मणि भावः – ब्रह्मभूयम् – ब्रह्मणि स्थितिः सर्वदा तन्मनस्कतेत्यर्थः॥53॥

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।

समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥54॥

 

भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥55॥

 

सर्वकर्माण्यपि  सदा कुर्वाणो मद्व्यपाश्रयः।

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥56॥

पुनरन्तरङ्गसाधनान्युक्त्वोपरंहरति – सर्वकर्माणीत्यादिना॥56॥

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।

बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥57॥

 

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।

अथ चेत्वमहङ्कारन्न श्रोष्यसि विनङ्क्षसि॥58॥

 

यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्षति॥59॥

 

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा।

कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत्॥60॥

 

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥61॥

परोक्षवचनं तु द्रोणं प्रति भीमवचनवत्॥61॥

तमेव शरणं गच्छ सर्वभावेन भारत।

तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥62॥

 

इति ते ज्ञानमाख्यातं गुह्यात् गुह्यतरं मया।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥63॥

 

सर्वगुह्यतमं भूयः शृणुमे परमं वचः।

इष्टोऽसि मे धृढमिति ततो वक्ष्यामि ते हितम्॥64॥

 

मन्मना भव मद्भक्तो मद्यजी मां नमस्कुरु।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥65॥

 

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥66॥

धर्मत्यागः – फलत्यागः। कथमन्यथा युद्धविधिः?

यस्तु कर्मफलत्यागी त्यागीत्यभिदीयतेइति चोक्तम्॥66

इदं ते नातपस्काय नाभक्ताय कदाचन।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥67॥

 

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति।

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥68॥

 

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।

भविता न च मे तस्मादन्यः प्रियतरो भुवि॥69॥

 

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥70॥

 

श्रद्धावाननसूयश्च शृणुयादपि यो नरः।

सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम्॥71॥

 

कच्चिदेतत् शृतं पार्थ त्वयैकाग्रेण  चेतसा।

कच्चिदज्ज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय॥72॥

अर्जुन उवाच

नष्टो मोहः स्मृतिर्लभ्दा त्वत्प्रसादान्मयाऽच्युत।

स्धितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥73॥

सञ्जय उवाच

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।

संवादमिममश्रौषमद्भुतं रोमहर्षणम्॥74॥

 

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्। योगं योगेश्वरात् कृष्णात् साक्षात् कथयथः स्वयम्॥75॥

 

राजन् संस्मृत्य संस्मृत्य  संवादमिममद्भुतम्।

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥76॥

 

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।

विस्मयो मे महान्राजन् हृष्यामि च पुनः पुनः॥77॥

 

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥78॥

 

॥इति श्रीमद्भगवद्गीतायां अष्टादशोऽध्यायः॥18

 

॥इति श्रीमद्भगवद्गीता॥

 

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं

बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत्।

वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः

र्मध्वो यत् तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ॥

पूर्णादोषमहाविष्णुर्गीतामाश्रित्य लेशतः।

निरूपणं कृतं तेन प्रीयतां मे सदा विभुः॥

 

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते­श्रीमद्भगवद्गीताभाष्यम्॥

श्री कृष्णार्पणमस्तु॥

॥मुख्यप्राण वशे सर्वं विष्णोर्वशगः सदा॥

॥प्रीणयामो वासुदेवं देवामण्डलाखण्डमण्डानम्॥